ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page345.

6. Jaccandhavagga 1. Āyusaṅkhārossajjanasuttavaṇṇanā [51] Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? ukkācelato nikkhamitvā vesāligatakāle Bhagavā hi veḷuvagāmake vassaṃ vasitvā tato nikkhamitvā anupubbena sāvatthiṃ patvā jetavane vihāsi. Tasmiṃ kāle dhammasenāpati attano āyusaṅkhāraṃ oloketvā "sattāhameva pavattissatī"ti ñatvā bhagavantaṃ anujānāpetvā nāḷakagāmaṃ gantvā tattha mātaraṃ sotāpattiphale patiṭṭhāpetvā parinibbāyi. Satthā cundena ābhatā tassa dhātuyo gahetvā dhātucetiyaṃ kārāpetvā mahābhikkhusaṃghaparivuto rājagahaṃ agamāsi. Tattha gatakāle āyasmā mahāmoggallāno parinibbāyi. Bhagavā tassapi dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena ukkācelaṃ 1- agamāsi. Tattha gaṅgātīre bhikkhusaṃghaparivuto nisīditvā aggasāvakānaṃ parinibbānappaṭisaṃyuttaṃ dhammaṃ desetvā ukkācelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gato bhagavā "pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisī"ti vuccati. Tena vuttaṃ "ukkācelato nikkhamitvā vesāligatakāle"ti. Nisīdananti idha cammakkhaṇḍaṃ adhippetaṃ. Pāvālacetiyanti 2- pubbe pāvālalsa 3- nāma yakkhassa vasitaṭṭhānaṃ "pāvālacetiyan"ti paññāyittha. Tattha bhagavato katavihāropi tāya ruḷhiyā "pāvālacetiyan"ti vuccati. Udenaṃ cetiyanti 4- @Footnote: 1 ukkavelaṃ su.vi. 2/166/156 2 Sī. cāpālacetiyanti, cha.Ma. cāpālaṃ cetiyanti @khu.u. 25/51/179 3 cha.Ma. cāpālassa 4 su.vi. 2/166/157

--------------------------------------------------------------------------------------------- page346.

Evamādīsupi eseva nayo. Sattambanti kikissa kira kāsirañño dhītaro satta kumāriyo saṃvegajātā rājagehato nikkhamitvā yattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ "sattambaṃ cetiyan"ti vadanti. Bahuputtanti bahupāroho eko nigrodharukkho, tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ "bahuputtaṃ cetiyan"ti paññāyittha. Sārandanti 1- sārandassa nāma yakkhassa vasitaṭṭhānaṃ. Iti sabbānevetāni 2- buddhuppādato pubbe devatāpariggahitattā cetiyavohārena voharitāni, bhagavato vihāre katepi ca tatheva sañjānanti. 3- Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā puggalasampattiyā sulabhapaccayatāya ca ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya nāccāsannatāya gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya 4- chāyūdakasampattiyā pavivekapatirūpatāya ca ramaṇīyatā daṭṭhabbā. Cattāro iddhipādāti ettha iddhipādapadassa attho heṭṭhā vuttoyeva. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhena 5- vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā, ativiya sammā nipphāditāti. Iti 6- aniyamena kathetvā puna niyametvā dassetuṃ "tathāgatassa kho"tiādimāha. Ettha ca kappanti āyukappaṃ. Tiṭṭheyyāti tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ. Taṃ paripuṇṇaṃ katvā tiṭṭheyya dhareyya. Kappāvasesaṃ vāti "appaṃ vā bhiyyo vā"ti 7- vuttaṃ vassasatato atirekaṃ vā. Mahāsivatthero panāha "buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi, yatheva hi veḷuvagāmake uppannaṃ @Footnote: 1 cha.Ma. sārandadaṃ.. evamuparipi 2 cha.Ma. sabbāneva tāni @3 cha.Ma. paññāyanti 4 Ma. anākiṇṇavihāratāya @5 Sī. patiṭṭhānameva, patiṭṭhānaṭṭhena, su.vi. 2/167/157, ṭhānaṭṭhena sā.pa. 3/356 @6 cha.Ma. evaṃ 7 dī.mahā. 10/7/3, aṅ. sattaka. 23/71/141 (syā)

--------------------------------------------------------------------------------------------- page347.

Māraṇantikaṃ vedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā"ti. Kasmā pana na ṭhitoti? upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca pana khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu aggasāvakamahāsāvakesu parinibbutesu aparivārena ekakeneva ṭhātabbaṃ hoti, daharasāmaṇeraparivārena vā. Tato "aho buddhānaṃ parisā"ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana vuccati "āyukappo"ti idameva aṭṭhakathāya niyamitaṃ. Oḷārike nimitteti thūle saññuppādane. Thūlasaññuppādanaṃ hetaṃ, "tiṭṭhatu bhagavā kappan"ti sakalakappaṃ avaṭṭhānayācanāya yadidaṃ "yassa kassaci ānanda cattāro iddhipādā bhāvitā"tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭañhetaṃ vacanaṃ 1- pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ. Bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarassa sattalokassa? yo bhagavato dhammadesanaṃ sutvā paṭivijjhati. Amatapānaṃ pivati, tassa bhagavato hi dhammacakkappavattanasuttadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammapaṭividdhasattānaṃ gaṇanā natthi. Mahāsamayasuttaṃ maṅgalasuttaṃ cūḷarāhulovādasuttaṃ samacittasuttanti imesaṃ catunnaṃ suttānaṃ desanākāle abhisamayappattasattānaṃ paricchedo natthi, @Footnote: 1 cha.Ma. pākaṭañcetaṃ vacanaṃ pariyāyaṃ

--------------------------------------------------------------------------------------------- page348.

Etassa aparimāṇassa sattalokassa anukampāya bhagavato ṭhānaṃ jātaṃ. Evaṃ anāgatepi bhavissatīti adhippāyena vadati. Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāya bhagavato ṭhānaṃ hoti. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbapuggale dassetuṃ evaṃ vuttaṃ, tasmā aññesampi atthatthāya hitatthāya sukhatthāya bhagavā tiṭṭhatūti attho. Tattha atthāyāti idhalokasampattiatthāya. Hitāyāti paralokasampattihetubhūtahitatthāya. Sukhāyāti nibbānadhātusukhatthāya. Purimaṃ pana hitasukhaggahaṇaṃ sabbasādhāraṇavasena veditabbaṃ. Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa keci vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Yassa pana sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa vattabbameva natthi. Therassa ca cattāro vipallāsā appahīnā, tenassa cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññino 1- hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyaṃ āmantesi? parato "tiṭṭhatu bhante bhagavā"ti yācite "tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhan"ti dosāropanena sokatanukaraṇatthaṃ. Passati hi bhagavā "ayaṃ mayi ativiya siniddhahadayo, so parato bhūmicālakāraṇañca @Footnote: 1 tatopi visaññīva, su.vi. 2/167/158

--------------------------------------------------------------------------------------------- page349.

Āyusaṅkhārossajjanañca sutvā mama ciraṭṭhānaṃ yācissati, athāhaṃ `kissa tvaṃ puretaraṃ na yācasī'ti tasseva sīse dosaṃ pātessāmi, sattā ca attano aparādhena na tathā vihaññanti, tenassa soko tanuko bhavissatī"ti. Gaccha tvaṃ ānandāti yasmā divāvihāratthāya idhāgato, tasmā ānanda gaccha tvaṃ yathārucitaṃ ṭhānaṃ divāvihārāya. Tenevāha "yassa dāni kālaṃ maññasī"ti. Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammena samannāgatattā `pāpimā'ti vuccati. Bhāsitā kho panesāti ayañhi bhagavati bodhimaṇḍe satta sattāhe atikkamitvā ajapālanigrodhe viharante attano dhītāsu āgantvā icchāvighātaṃ patvā gatāsu ayaṃ "attheso upāyo"ti cintento āgantvā "bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicaraṇenā"ti 1- vatvā yathā ajja, evameva "parinibbātu dāni bhante bhagavā"ti yāci. Bhagavā cassa "na tāvāhan"tiādīni vatvā paṭikkhipi. Taṃ sandhāya idāni "bhāsitā kho panesā"tiādimāha. Tattha viyattāti ariyamaggādhigamavasena byattā. Vinītāti tatheva kilesavinayanena vinītā. Visāradāti sārajjakarānaṃ diṭṭhivicikicchādīnaṃ pahānena visāradabhāvaṃ pattā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadhaRā. Atha vā bahussutāti pariyattibahussutā ceva paṭivedhabahussutā ca. Dhammadharāti pariyattidhammānañceva paṭivedhadhammānañca dhāraṇato dhammadharāti evampettha attho veditabbo. Dhammānudhammapaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ @Footnote: 1 su.vi. 2/168/158

--------------------------------------------------------------------------------------------- page350.

Paṭipannā. Sāmīcipaṭipannāti ñāṇadassanavisuddhiyā anucchavikaṃ visuddhiparamparāpaṭipadaṃ paṭipannā. Anudhammacārinoti abhisallekhitaṃ 1- tassā paṭipadāya anurūpaṃ appicchatādi- dhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā vācessantīti attho. Paññapessantīti pajānāpessanti, pakāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā. Dhammaṃ desessantīti navavidhalokuttaradhammaṃ pabodhessanti, pakāsessantīti attho. Ettha ca "paññapessantī"tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadānīti. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ "dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā"ti. Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānuppādavasena. 2- Phītanti vuḍḍhippattaṃ sabbaphāliphullaṃ abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhahanavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ bahujanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? yāva devamanussehi suppakāsitanti yattakā viññujātikā devā ceva 3- manussā ca atthi, tehi sabbehi suṭṭhu pakāsitanti attho. @Footnote: 1 Sī. abhisallekhatthaṃ, cha. sallekhitaṃ 2 jhānādivasena, su.vi. 2/168/159 @3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page351.

Appossukkoti nirussukko līnavīriyo. "tvaṃ hi pāpima sattasattāhātikkamanato 1- paṭṭhāya `parinibbātu dāni bhante bhagavā, parinibbātu sugato'ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hoti, mā mayhaṃ parinibbānatthāya vāyāmaṃ karohī"ti vadati. Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpatiṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ "ossajī"ti, "vossajī"tipi pāṭho. Kasmā pana bhagavā kappaṃ vā kappāvasesaṃ vā ṭhātuṃ samattho tattakaṃ kālaṃ aṭṭhatvā parinibbāyituṃ mārassa yācanāya āyusaṅkhāraṃ ossaji? na bhagavā mārassa yācanāya āyusaṅkhāraṃ ossaji, nāpi therassa āyācanāya na ossajissati, temāsato pana paraṃ buddhaveneyyānaṃ abhāvato āyusaṅkhāraṃ ossaji. Ṭhānañhi nāma buddhānaṃ bhagavantānaṃ yāvadeva veneyyavinayanatthaṃ, te asati vineyyajane kena nāma kāraṇena ṭhassanti. Yadi ca mārassa yācanāya parinibbāyeyya, puretaraṃyeva parinibbāyeyya. Bodhimaṇḍepi hi mārena yācitaṃ, nimittobhāsakaraṇampi therassa sokatanukaraṇatthanti vuttovāyamattho. Apica buddhabaladīpanatthaṃ nimittobhāsakaraṇaṃ. Evaṃ mahānubhāvā buddhā bhagavantoyeva tiṭṭhantāpi attano ruciyāva tiṭṭhanti, parinibbāyantāpi attano ruciyāva parinibbāyantīti. Mahābhūmicāloti mahanto paṭhavīkamPo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo nadiṃsu. 2- @Footnote: 1 aṭṭhamasattāhato. su.vi. 2/168/159 @2 phaliṃsu. su.vi. 2/169/159 sā.pa. 3/330, mano.pū. 3/277

--------------------------------------------------------------------------------------------- page352.

Devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu. Khaṇikavassaṃ vassīti vuttaṃ hoti. Etamatthaṃ viditvāti etaṃ saṅkhāravisaṅkhārānaṃ visesasaṅkhātaṃ 1- atthaṃ sabbākārato viditvā. Imaṃ udānanti anavasesasaṅkhāre vissajjetvā attano visaṅkhāragamanadīpakaṃ udānaṃ udānesi. Kasmā udānesi? koci nāma vadeyya "mārena pacchato pacchato anubandhitvā `parinibbātu bhante parinibbātu bhante'ti 2- upadduto bhayena bhagavā āyusaṅkhāraṃ ossajī"ti. "tassokāso mā hotu, bhītassa udānaṃ nāma natthī"ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesīti aṭṭhakathāsu vuttaṃ. Tato temāsamatteneva ca pana buddhakiccassa nipphajjanato evaṃ dīgharattaṃ mayā parihaṭoyaṃ dukkhābhāro nacirasseva nikkhipiyatīti passato parinibbānaguṇapaccavekkhaṇe tassa uḷāraṃ pītisomanassaṃ uppajji, tena pītivegena udānesīti yuttaṃ viya. Ekantena hi visaṅkhāraninno nibbānajjhāsayo satthā mahākaruṇāya balakkārena viya sattahitatthaṃ loke suciraṃ ṭhito. Tathā hi devasikaṃ catuvīsatikoṭisatasahassasaṅkhā samāpattiyo vaḷañjeti, sodāni mahākaruṇādhikārassa nipphannattā nibbānābhimukho anappakaṃ pītisomanassaṃ paṭisaṃvedesi. Teneva hi bhagavato kilesaparinibbānadivase viya khandhaparinibbānadivasepi sarīrābhā visesato vippasannā parisuddhā pabhassarā ahosīti. Gāthāya soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ, kāmāvacarakammaṃ. Na tulaṃ atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti atulaṃ, mahaggatakammaṃ. Kāmāvacaraṃ rūpāvacaraṃ vā tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavassa hetubhūtaṃ, upapattijanakanti @Footnote: 1 Sī. saṅkhārānaṃ visaṅkhāravisesasaṅkhātaṃ 2 mano.pū. 2/227

--------------------------------------------------------------------------------------------- page353.

Attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. 1- Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhinandi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti "savipākaṭṭhena sambhavaṃ bhavābhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī"ti. Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti "pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā 2- nayena tulento buddhamuni bhave ādīnavaṃ nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ "kammakkhayāya saṃvattatī"ti 3- evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā "attasambhavan"ti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena 4- viya jarasakaṭaṃ samāpattivekhamissakena attabhāvaṃ yāpentopi "ito temāsato uddhaṃ samāpattivekhamassa na dassāmī"ti cittuppādanena āyusaṅkhāraṃ ossajīti. Paṭhamasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. punabbhavasaṅkharaṇakaṃ 2 khu.paṭi. 31/38/446 @3 Ma.Ma. 13/81/57. aṅ. catukka. 21/232/258 4 Sī.,ka. vekkhamissakena


             The Pali Atthakatha in Roman Book 26 page 345-353. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7720&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3470              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3470              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]