ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Uppajjantisuttavaṇṇanā
    [60] Dasame yāvakīvanti yattakaṃ kālaṃ. Yatoti yadā, yato paṭṭhāya,
yasmiṃ kāleti vā attho. Evametaṃ ānandāti ānanda tathāgate uppanne
tathāgatassa tathāgatasāvakānaṃyeva ca lābhasakkāro abhivaḍḍhati, titthiyā pana
nittejā nippabhā 1- pahīnalābhasakkārā hontīti yaṃ tayā vuttaṃ, etaṃ evaṃ,
na etassa aññathābhāvo. Cakkavattino hi cakkaratanassa pātubhāvena loko
cakkaratanaṃ muñcitvā aññattha pūjāsakkārasammānaṃ nappavatteti, cakkaratanameva
pana sabbo loko sabbabhāvehi sakkaroti garuṃ karoti māneti pūjeti. Iti
@Footnote: 1 cha.Ma. vihatappabhā

--------------------------------------------------------------------------------------------- page383.

Vaṭṭānusāripuññamattanissandassāpi tāva mahanto ānubhāvo, kimaṅgaṃ pana vivaṭṭānusāripuññabalūpatthambhassa anantāparimeyyaguṇagaṇādhārassa buddharatanassa dhammaratanassa saṃgharatanassa cāti dasseti. Bhagavā hi sammāsambodhiṃ patvā pavattavaradhammacakko anukkamena loke ekasaṭṭhiyā arahantesu jātesu saṭṭhi arahante janapadacārikatthāya vissajjetvā uruvelaṃ gantvā uruvelakassapappamukhe sahassajaṭile arahatte patiṭṭhāpetvā tehi parivuto laṭṭhivanuyyāne nisīditvā bimbisārappamukhānaṃ aṅgamagadhavāsīnaṃ dvādasanahutāni sāsane otāretvā yadā rājagahe vihāsi, tato paṭṭhāya bhagavato bhikkhusaṃghassa ca yathā yathā uparūpari uḷāralābhasakkāro abhivadḍhati, tathā tathā sabbatitthiyānaṃ lābhasakkāro parihāyi eva. Athekadivasaṃ āyasmā ānando divāṭṭhāne nisinno bhagavato ca ariyasaṃghassa ca sammāpaṭipattiṃ paccavekkhitvā pītisomanassajāto "kathaṃ nu kho titthiyānan"ti tesaṃ paṭipattiṃ āvajjesi. Athassa nesaṃ sabbathāpi duppaṭipattiyeva upaṭṭhāsi. So "evaṃmahānubhāve nāma puññūpanissayassa sammāpaṭipattiyā 1- ca ukkaṃsapāramippatte bhagavati, ariyasaṃghe ca dharante kathaṃ ime aññatitthiyā evaṃ duppaṭipannā akatapuññā varākā lābhino sakkatā bhavissantī"ti titthiyānaṃ lābhasakkārahāniṃ nissāya kāruññaṃ uppādetvā atha attano parivitakkaṃ "yāvakīvañca bhante"tiādinā bhagavato ārocesi. Bhagavā ca taṃ "ānanda tayā micchā parivitakkitan"ti avatvā suvaṇṇāliṅgasadisaṃ 2- gīvaṃ unnāmetvā supupphitasatapattasassirīkaṃ mahāmukhaṃ abhippasannataraṃ katvā "evametaṃ ānandā"ti sampahaṃsitvā "yāvakīvañcā"tiādinā tassa vacanaṃ paccanumodi. Tena vuttaṃ @Footnote: 1 cha.Ma. dhammānudhammappaṭipattiyā 2 Sī. suvaṇṇamudiṅgasadisaṃ

--------------------------------------------------------------------------------------------- page384.

"atha kho āyasmā ānando .pe. Bhikkhusaṃgho cā"ti. Atha bhagavā tassa aṭṭhuppattiyaṃ atītepi mayi anuppanne ekacce nīcajanā sammānaṃ labhitvā mama uppādato paṭṭhāya hatalābhasakkārā ahesunti bāverujātakaṃ 1- kathesi. Etamatthaṃ vitvāti diṭṭhigatikānaṃ tāva sakkārasammāno yāva na sammāsambuddhā loke uppajjanti, tesampana uppādato paṭṭhāya te hatalābhasakkārā nippabhā nittejāva honti, duppaṭipattiyā dukkhato ca na muccantīti etamatthaṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi. Tattha obhāsati tāva so kimīti so khajjūpanakakimi tāvadeva obhāsati jotati dippati. 2- Yāva na uṇṇamate 3- pabhaṅkaroti tīsupi mahādīpesu ekakkhaṇe ālokakaraṇena "pabhaṅkaro"ti laddhanāmo sūriyo yāva na uggamati na udeti. Anuggate hi sūriye laddhobhāsā khajjūpanakā viparivattamānāpi kaṇṭakaphalasadisā tamasi vijjotanti. Verocanamhi uggate, hatappabho hoti na cāpi bhāsatīti samantato andhakāraṃ vidhamitvā kiraṇasahassena virocanasabhāvatāya verocananāmake ādicce uṭṭhite so khajjūpanako hatappabho nittejo kāḷako hoti, rattandhakāre viya na bhāsati dippati. 2- Evaṃ obhāsitameva takkikānanti 4- yathā tena khajjūpanakena sūriyuggamanato pureyeva obhāsitaṃ hoti, evaṃ takketvā vitakketvā parikappanamattena diṭṭhīnaṃ gahaṇato "takkikā"ti laddhanāmehi titthiyehi obhāsitaṃ attano samayatejena dīpetvā adhiṭṭhitaṃ tāva, yāva sammāsambuddhā loke nuppajjanti na takkikā sujjhanti na cāpi sāvakāti yadā pana sammāsambuddhā loke uppajjanti, tadā @Footnote: 1 ka. pāveru..., khu.jā. 27/654 ādi/154 (syā) 2 cha.Ma. dibbati @3 Sī. na udeti, ka. na uṇṇamati 4 Sī. titthiyānanti

--------------------------------------------------------------------------------------------- page385.

Diṭṭhigatikā na sujjhanti na sobhanti, na cāpi tesaṃ sāvakā sobhanti, aññadatthu vihatasobhā rattikhittā viya sarā na paññāyanteva. Atha vā yāva sammāsambuddhā loke nuppajjanti, tāvadeva takkikānaṃ obhāsitaṃ attano samayena jotanaṃ bālalāpanaṃ, na tato paraṃ. Kasmā? yasmā na takkikā sujjhanti, na cāpi sāvakā. Te hi durakkhātadhammavinayā sammāpaṭipattirahitā na saṃsārato sujjhanti aniyyānikasāsanattā. Tenāha "duddiṭṭhi na dukkhā pamuccare"ti. Takkikā hi ayāthāvaladdhikatāya duddiṭṭhī micchābhiniviṭṭhadiṭṭhikā viparītadassanā taṃ diṭṭhiṃ anissajjitvā saṃsāradukkhato na kadācipi muccantīti. Dasamasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca jaccandhavaggavaṇṇanā ---------------


             The Pali Atthakatha in Roman Book 26 page 382-385. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8568&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8568&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3736              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4025              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4025              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]