ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      5. Taṇhāsaṃyojanasuttavaṇṇanā
      [15] Pañcame yassa vijjati, taṃ puggalaṃ dukkhehi, kammaṃ vā vipākehi 3-
bhavayonigativiññāṇaṭṭhitisattāvāse vā bhavantarādīhi saṃyojetīti saṃyojanaṃ.
Taṇhāyanaṭṭhena taṇhā. Tasati sayaṃ paritasati, tasanti vā etāyāti taṇhā.
Saṃyuttāti cakkhvādīsu abhinivesavatthūsu baddhā. Sesaṃ vuttanayameva. Kāmañcettha
avijjāyapi saṃyojanabhāvo taṇhāya ca nīvaraṇabhāvo atthiyeva, tathāpi avijjāya
paṭicchāditādīnavehi bhavehi taṇhā satte saṃyojetīti imassa visesassa dassanatthaṃ
@Footnote: 1 ka. āvaritā   2 Sī. tamokhandhasaṅkhātameva   3 ka. kammavipākehi

--------------------------------------------------------------------------------------------- page67.

Purimasutte avijjā nīvaraṇabhāveneva, 1- idha ca taṇhā saṃyojanabhāveneva vuttā. Kiñca nīvaraṇasaṃyojanappadhānadassanatthaṃ. Yathā hi nīvaraṇabhāvena avijjā saṅkilesadhammānaṃ padhānabhūtā pubbaṅgamā ca, evaṃ saṃyojanabhāvena nesaṃ taṇhāti tadadhīnapadhānabhāvaṃ dassetuṃ suttadvaye evamete dhammā vuttā. Apica visesena avijjā nibbānasukhaṃ 2- nivāretīti "nīvaraṇan"ti vuttā, taṇhā saṃsāradukkhena satte saṃyojetīti "saṃyojanan"ti. Dassanagamanantarāyakaraṇato vā vijjācaraṇavipakkhato dvayaṃ dvidhā vuttaṃ. Vijjāya hi ujuvipaccanīkabhūtā avijjā nibbānadassanassa aviparītadassanassa ca visesato antarāyakarā, caraṇadhammānaṃ ujuvipaccanīkabhūtā taṇhā gamanassa sammāpaṭipattiyā antarāyakarāti evamayaṃ avijjāya nivuto andhīkato taṇhāya saṃvuto baddho asutavā puthujjano andho viya baddho mahākantāraṃ, saṃsārakantāraṃ nātivattati. Anatthuppattihetudvayadassanatthampi 3- dvayaṃ dvidhā vuttaṃ. Avijjāgato hi puggalo bālabhāvena atthaṃ parihāpeti, anatthañca attano karoti akusalo viya āturo asappāyakiriyāya. Jānantopi bālo bālabhāvena atthaṃ parihāpeti, anatthañca karoti jānanto viya rogī asappāyasevī. Makkaṭālepopamasuttañcetassa atthassa sādhakaṃ. Paṭiccasamuppādassa mūlakāraṇadassanatthamettha dvayaṃ dvidhā vuttaṃ. Visesena hi sammohassa balavabhāvato avijjākhettaṃ atīto addhā, patthanāya balavabhāvato taṇhākhettaṃ anāgato addhā. Tathā hi bālajano sammohabahulo atītamanusocati, tassa avijjāpaccayā saṅkhārāti sabbaṃ netabbaṃ. Patthanābahulo anāgataṃ pajappati, @Footnote: 1 cha.Ma. eva-saddo na dissati 2 Sī. nibbānamukhaṃ @3 ka. anatthajananahetudvayassa dassanatthaṃpi

--------------------------------------------------------------------------------------------- page68.

Tassa taṇhāpaccayā upādānantiādi sabbaṃ netabbaṃ. Teneva tāsaṃ pubbantāharaṇena aparantapaṭisandhānena cassa 1- yathākkamaṃ mūlakāraṇatā dassitāti veditabbanti. Gāthāsu taṇhādutiyoti taṇhāsahāyo. Taṇhā hi nirudakakantāre marīcikāya udakasaññā viya pipāsābhibhūtaṃ appaṭikāradukkhābhibhūtampi sattaṃ assādasandassanavasena sahāyakiccaṃ karontī bhavādīsu anibbindaṃ katvā paribbhamāpeti, tasmā taṇhā purisassa "dutiyā"ti vuttā. Nanu ca aññepi kilesādayo bhavābhinibbattiyā paccayāva? saccametaṃ, na pana tathā visesapaccayo yathā taṇhā. Tathā hi kusalehi 2- vinā akusalehi, kāmāvacarādikusalehi ca vinā rūpāvacarādikusalehi bhavanibbattiyā visesapaccayo, yato samudayasaccanti vuccatīti. Itthabhāvaññathābhāvanti itthabhāvo ca aññathābhāvo ca itthabhāvaññathābhāvo, so etassa atthīti itthabhāvaññathābhāvo, saṃsāro, taṃ. Tattha itthabhāvo manussattaṃ, aññathābhāvo tato avasiṭṭhasattāvāsā. Itthabhāvo vā tesaṃ tesaṃ sattānaṃ paccuppanno attabhāvo, aññathābhāvo anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo, na evarūpo aññathābhāvo. Taṃ itthabhāvaññathābhāvaṃ saṃsāraṃ khandhadhātuāyatanapaṭipāṭiṃ nātivattati na atikkamati. Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ sakalavaṭṭadukkhassa sambhavaṃ samudayaṃ taṇhaṃ ādīnavaṃ ādīnavato ñatvāti attho. Atha vā etamādīnavaṃ ñatvāti etaṃ yathāvuttaṃ saṃsāranātivattanaṃ ādīnavaṃ dosaṃ ñatvā. Taṇhaṃ dukkhassa sambhavanti taṇhañca vuttanayena vaṭṭadukkhassa padhānakāraṇanti ñatvā. @Footnote: 1 Sī.,ka. eteneva vā pubbantāparato aparantappaṭisandhānevassa @2 ka. taṇhā hi kusalehi

--------------------------------------------------------------------------------------------- page69.

Vītataṇho anādāno, sato bhikkhu paribbajeti evaṃ tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā taṇhaṃ vigamento aggamaggena sabbaso vītataṇho, vigatataṇho, tato eva catūsu upādānesu kassacipi abhāvena āyatiṃ paṭisandhisaṅkhātassa vā ādānassa abhāvena anādāno, sativepullappattiyā sabbattha satokāritāya sato bhinnakileso bhikkhu paribbaje careyya, khandhaparinibbānena vā saṅkhārappattito apagaccheyyāti attho. Pañcamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 66-69. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1443&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1443&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4870              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4870              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]