ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        9. Paṭhamarāgasuttavaṇṇanā
      [68] Navame yassa kassacīti aniyamitavacanaṃ, tasmā yassa kassaci puggalassa
gahaṭṭhassa vā pabbajitassa vā. Rāgo appahīnoti rañjanaṭṭhena rāgo
samucchedavasena appahīno, 2- maggena anuppattidhammataṃ na āpādito. Dosamohesupi
eseva nayo. Tattha apāyagamanīyā rāgadosamohā paṭhamamaggena, oḷārikā
kāmarāgadosā dutiyamaggena, teyeva anavasesā tatiyamaggena, bhavarāgo
@Footnote: 1 khu.mahā. 29/67/67, khu.cūḷa. 30/164/83 (syā)  2 cha.Ma. na pahīno

--------------------------------------------------------------------------------------------- page246.

Avasiṭṭhamoho ca catutthamaggena pahīyanti. Evametesu pahīyantesu tadekaṭṭhato sabbepi kilesā pahīyanteva. Evamete rāgādayo yassa kassaci bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā maggena appahīnā. Baddho mārassāti kilesamārena baddhoti vuccati. Yadaggena ca kilesamārena baddho, tadaggena abhisaṅkhāramārādīhipi baddhoyeva hoti. Paṭimukkassa mārapāsoti paṭimukko assa anena appahīnakilesena puggalena tāya eva appahīnakilesatāya mārapāsasaṅkhāto kileso attano cittasantāne paṭimukko pavesito, tena sayaṃ bandhāpitoti attho. Atha vā paṭimukko assa bhaveyya mārapāso. Sukkapakkhe omukkassāti avamukko mocito appanīto assa. Sesaṃ vuttavipariyāyena veditabbaṃ. Idha gāthā sukkapakkhavaseneva āgatā. Tatrāyaṃ saṅkhepattho:- yassa ariyapuggalassa rāgadosāvijjā virājitā aggamaggena nirodhitā, taṃ bhāvitakāyasīlacittapaññatāya bhāvitattesu arahantesu aññataraṃ abbhantaraṃ ekaṃ brahmabhūtaṃ brahmaṃ vā seṭṭhaṃ arahattaphalaṃ pattaṃ, yathā aññe khīṇāsavā pubbūpanissayasampattisamannāgatā hutvā āgatā, yathā ca te antadvayarahitāya sīlasamādhipaññākkhandhasahagatāya majjhimāya paṭipadāya nibbānaṃ gatā adhigatā, yathā vā te khandhādīnaṃ tathalakkhaṇaṃ yāthāvato paṭivijjhiṃsu, yathā ca te tathadhamme dukkhādayo aviparītato abbhaññiṃsu, rūpādike ca visaye yathā te diṭṭhamattādivaseneva passiṃsu, yathā vā panete aṭṭha anariyavohāre vajjetvā ariyavohāravaseneva pavattavācā, vācānurūpañca pavattakāyā, kāyānurūpañca pavattavācā, tathā ayampi ariyapuggaloti tathāgataṃ, catusaccabuddhatāya buddhaṃ puggalaveraṃ kilesaveraṃ

--------------------------------------------------------------------------------------------- page247.

Attānuvādādibhayañca atikkantanti verabhayātītaṃ sabbesaṃ kilesābhisaṅkhārādīnaṃ pahīnattā sabbappahāyinaṃ buddhādayo ariyā āhu kathenti kittentīti. Navamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 245-247. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5410&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5410&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5703              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5650              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]