ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page281.

10. Parihānasuttavaṇṇanā [79] Dasame parihānāya saṃvattantī avuḍḍhiyā bhavanti, maggādhigamassa paripanthāya honti. Adhigatassa pana maggassa parihāni nāma natthi. "tayo dhammā"ti dhammādhiṭṭhānavasena uddiṭṭhadhamme puggalādhiṭṭhānāya desanāya vibhajanto "idha bhikkhave sekho bhikkhū"tiādimāha. Tattha kammaṃ āramitabbato ārāmo etassāti kammārāmo. Kamme ratoti kammarato. Kammārāmataṃ kammābhiratiṃ anuyutto payuttoti kammārāmatamanuyutto. Tattha kammaṃ nāma itikattabbaṃ kammaṃ, seyyathidaṃ? cīvaravicāraṇaṃ cīvarakaraṇaṃ Upatthambhanaṃ pattatthavikaṃ aṃsabandhanaṃ kāyabandhanaṃ dhamakaraṇaṃ ādhārakaṃ pādakathalikaṃ sammajjanīti evamādīnaṃ upakaraṇānaṃ karaṇaṃ, yañca vihāre khaṇḍaphullādipaṭisaṅkharaṇaṃ. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyetaṃ vuttaṃ. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattādikaraṇavelāyaṃ cetiyaṅgaṇavattādīni karoti, manasikāravelāyaṃ manasikāraṃ karoti sabbatthakakammaṭṭhāne vā pārihāriyakammaṭṭhāne vā, na so kammārāmo nāma. Tassa taṃ:- "yāni kho pana tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātun"tiādinā 1- satthārā anuññātakaraṇameva hoti. Bhassārāmoti yo bhagavatā paṭikkhittarājakathādivasena rattindivaṃ vītināmeti, ayaṃ bhasse pariyantakārī na hotīti bhassārāmo nāma. Yo pana rattimpi divāpi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. @Footnote: 1 dī.pā. 11/345/236, aṅ.dasaka. 23/17/20

--------------------------------------------------------------------------------------------- page282.

Kasmā? "sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā, ariyo vā tuṇhībhāvo"ti 1- vuttavidhiṃyeva paṭipannoti. Niddārāmoti yo yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuñjati, yo ca gacchantopi nisinnopi ṭhitopi thinamiddhābhibhūto niddāyati, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati. Nāyaṃ niddārāmo. Tenevāha:- "abhijānāmi kho panāhaṃ aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā"ti. 2- Ettha ca puthujjanakalyāṇakopi sekhotveva veditabbo, tasmā tassa sabbassapi visesādhigamassa itaresaṃ upari visesādhigamassa parihānāya vattantīti veditabbaṃ. Sukkapakkhassa vuttavipariyāyena atthavibhāvanā veditabbā. Gāthāsu uddhatoti cittavikkhepakarena uddhaccena uddhato avūpasanto. Appakiccassāti anuññātassapi vuttappakārassa kiccassa yuttappayuttakāleyeva karaṇato appakicco assa bhaveyya. Appamiddhoti "divasaṃ caṅkamena nisajjāyā"tiādinā vuttajāgariyānuyogena niddārahito assa. Anuddhatoti bhassārāmatāya uppajjanakacittavikkhepassa abhassārāmo hutvā parivajjanena na uddhato vūpasantacitto, samāhitoti attho, sesaṃ pubbe vuttanayattā suviññeyyameva. Iti imasmiṃ vagge paṭhamadutiyapañcamachaṭṭhasattamaaṭṭhamanavamesu suttesu vaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ. Dasamasuttavaṇṇanā niṭṭhitā. Tatiyavaggavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Ma.mū. 12/273/235 2 Ma.mū. 12/387/345


             The Pali Atthakatha in Roman Book 27 page 281-282. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6188&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6188&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=257              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5973              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5896              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5896              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]