ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       9. Antarāmalasuttavaṇṇanā
      [88] Navame antarā malāti ettha antarāsaddo:-
          "nadītīresu saṇṭhāne      sabhāsu rathiyāsu ca
           janā saṅgamma mantenti   mañca tañca kimantaran"tiādīsu 1-
kāraṇe āgato. "addasā maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ
dhovantī"tiādīsu 2- khaṇe. "apicānaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya
āgacchatī"ādīsu 3- vivare.
          "pītavatthe pītadhaje       pītālaṅkārabhūsite
           pītantarāhi vaggūhi       apiḷandhāva sobhasī"tiādīsu 4-
@Footnote: 1 saṃ.sa. 15/228/242       2 Ma.Ma. 13/149/122
@3 vi.mahāvi. 1/231/164     4 khu.vimāna. 26/658/63

--------------------------------------------------------------------------------------------- page312.

Uttarisāṭake. 1- "yassantarato na santi kopā"tiādīsu 2- citte. Idhapi citte eva daṭṭhabbo. Tasmā antare citte bhavā antaRā. Yasmiṃ santāne uppannā, tassa malinabhāvakaraṇato malā. Tattha malaṃ nāma duvidhaṃ sarīramalaṃ cittamalanti. Tesu sarīramalaṃ sedajalikādi sarīre nibbattaṃ, tattha laggamāgantukarajañca, taṃ udakenapi nīharaṇīyaṃ, na tathā saṅkilesikaṃ. Cittamalaṃ pana rāgādisaṅkilesikaṃ, taṃ ariyamaggeheva nīharaṇīyaṃ. Vuttañhetaṃ porāṇehi:- "rūpena saṅkiliṭṭhena saṅkilissanti māṇavā rūpe suddhe visujjhanti anakkhātaṃ mahesinā. Cittena saṅkiliṭṭhena saṅkilissanti māṇavā citte suddhe visujjhanti iti vuttaṃ mahesinā"ti. 3- Tenāha bhagavā "cittasaṅkilesā bhikkhave sattā saṅkilissanti, cittavodānā visujjhantī"ti. 4- Tasmā bhagavā idhāpi cittamalavisodhanāya paṭipajjitabbanti dassento "tayome bhikkhave antarā malā"ti āha. Yathā cete lobhādayo sattānaṃ citte uppajjitvā malinabhāvakarā nānappakārasaṅkilesavidhāyakāti antarāmalā, evaṃ ekato bhuñjitvā ekato sayitvā otāragavesī amittasattu viya citte eva uppajjitvā sattānaṃ nānāvidhaanatthāvahā nānappakāradukkhanibbattakāti dassento "antarā amittā"ti- ādimāha. Tattha mittāpaṭipakkhato amittā, sapattakiccakaraṇato sapattā, hiṃsanato vadhakā ujuvipaccanīkato paccatthikā. Tattha dvīhi ākārehi lobhādīnaṃ amittādibhāvo veditabbo. Verī puggalo hi antaraṃ labhamāno attano verissa satthena vā sīsaṃ pāteti, upāyena @Footnote: 1 Sī. uttarasāṭake 2 khu.u. 25/20/119 @3 su.vi. 2/373/361, pa.sū. 1/106/247 4 saṃ.kha. 17/100/191

--------------------------------------------------------------------------------------------- page313.

Vā mahantaṃ anatthaṃ uppādeti. Ime ca lobhādayo paññāsirapātanena yonisampaṭipādanena ca tādisaṃ tato balavataraṃ anatthaṃ nibbattenti. Kathaṃ? cakkhudvārasmiṃ hi iṭṭhādīsu ārammaṇesu āpāthagatesu yathārahaṃ tāni ārabbha lobhādayo uppajjanti, ettāvatāssa paññāsiraṃ pātitaṃ nāma hoti. Sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato amittādisadisatā veditabbā. Lobhādayo pana kammanidānā hutvā aṇḍajādibhedā catasso yoniyo upanenti, tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsakammakaraṇāni ca āgatāneva honti. Evaṃ yonisampaṭipādanatopi nesaṃ amittādisadisatā veditabbā. Iti lobhādayo amittādisadisatāya cittasambhūtatāya ca "antarā amittā"tiādinā vuttā. Apica amittehi kātuṃ asakkuṇeyyaṃ lobhādayo karonti, amittādibhāvo ca lobhādīhi jāyatīti tesaṃ amittādibhāvo veditabbo. Vuttañhetaṃ:- "diso disaṃ yantaṃ kayirā verī vā pana verinaṃ micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare"ti. 1- Gāthāsu attano paresañca anatthaṃ janetīti anatthajanano. Vuttañhetaṃ:- "yadapi luddho abhisaṅkharoti kāyena vācāya manasā, tadapi akusalaṃ. Yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ itissa me lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavantī"ti. 2- @Footnote: 1 khu.dha. 25/42/23, khu.u. 25/33/146 2 aṅ.tika. 20/70/196

--------------------------------------------------------------------------------------------- page314.

Aparampi vuttaṃ:- "ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī"tiādi. 1- Cittappakopanoti cittasaṅkhobhano. Lobho hi lobhanīye vatthusmiṃ uppajjamāno cittaṃ khobhento pakopento vipariṇāmento vikāraṃ āpādento uppajjati, pasādādivasena 2- pavattituṃ na deti. Bhayamantarato jātaṃ, taṃ jano nāvabujjhatīti taṃ lobhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādiṃ bhayaṃ bhayahetuṃ ayaṃ bālamahājano nāvabujjhati na jānātīti. Luddho atthaṃ na jānātīti attatthaparatthādibhedaṃ atthaṃ hitaṃ luddhapuggalo yathābhūtaṃ na jānāti. Dhammaṃ na passatīti dasakusalakammapathadhammampi luddho lobhena abhibhūto pariyādinnacitto na passati paccakkhato na jānāti, pageva uttarimanussadhammaṃ. Vuttampi cetaṃ:- "ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathābhūtaṃ na pajānātī"tiādi. 3- Andhatamanti andhabhāvakaraṃ tamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ, yasmiṃ kāle lobho sahate abhibhavati naraṃ, andhatamaṃ tadā hotīti. Yanti vā kāraṇavacanaṃ, yasmā lobho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hotīti yojanā yatasaddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ, "lobho sahate"ti ettha yadetaṃ lobhassa sahanaṃ abhibhavanaṃ @Footnote: 1 aṅ.tika. 20/54/152 2 Ma. samādānādivasena 3 aṅ.tika. 20/55/153

--------------------------------------------------------------------------------------------- page315.

Vuttaṃ, etaṃ andhabhāvakarassa tamassa gamanaṃ uppādoti attho. Atha vā yaṃ naraṃ lobho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca luddho atthaṃ na jānāti, luddho dhammaṃ na passatīti evamettha attho daṭṭhabbo. Yo ca lobhaṃ pahantvānāti yo pubbabhāge tadaṅgavasena ca vikkhambhanavasena ca yathārahaṃ samathavipassanāhi lobhaṃ pajahitvā tathā pajahanahetu lobhaneyye dibbepi rūpādike upaṭṭhite na lubbhati, balavavipassanānubhāvena lobho pahīyate tamhāti tasmā ariyapuggalā ariyamaggena lobho pahīyati pajahīyati, accantameva pariccajīyati. Yathā kiṃ? udabindūva pokkharāti paduminipaṇṇato udakabindu viya. Sesagāthānampi iminā nayena attho veditabbo. Tathā dosassa:- "yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā, tadapi akusalaṃ. Yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ. Itissa me dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavantī"ti. 1- Tathā:- "duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī"ti. 2- @Footnote: 1 aṅ.tika. 20/70/196 2 aṅ.tika. 20/54-5/152-3

--------------------------------------------------------------------------------------------- page316.

Tathā:- "duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathābhūtaṃ na pajānātī"ti 1- ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā. Tathā mohassa "yadapi muḷho abhisaṅkharoti kāyena vācāya manasā"tiādinā, 1- "muḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attabyābādhāyapi cetetī"tiādinā, 2- "attatthampi yathābhūtaṃ na pajānātī"tiādinā 2- ca āgatasuttapadānusārena veditabbā. Tālapakkaṃva bandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti vidhamati samucchindati. Ādicco vudayaṃ tamanti ādicco viya udayaṃ uggacchanto tamaṃ andhakāraṃ. Navamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 311-316. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6877&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6877&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6104              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]