ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       12. Sampannasīlasuttavaṇṇanā
      [111] Dvādasame sampannasīlāti ettha tividhaṃ sampannaṃ
paripuṇṇasamaṅgīmadhuravasena. Tesu:-
            "sampannaṃ sālikedāraṃ    suvā bhuñjanti kosiya
             paṭivedemi te brahme  na ne vāretumussahe"ti 1-
ettha paripuṇṇattho sampannasaddo. "iminā pātimokkhasaṃvarena upeto hoti
samupeto upagato samupagato sampanno samannāgato"ti 2- ettha samaṅgibhāvattho
sampannasaddo. "imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi
khuddamadhuṃ anīlakaṃ, evamassādan"ti 3- ettha madhurattho sampannasaddo. Idha pana
paripuṇṇatthepi samaṅgibhāvepi vaṭṭati, tasmā sampannasīlāti paripuṇṇasīlā
hutvātipi, sīlasamaṅgino hutvātipi evamettha attho veditabbo.
      Tattha "paripuṇṇasīlā"ti iminā atthena khettadosavigamena khettapāripūri
viya paripuṇṇaṃ nāma hoti. Tena vuttaṃ "khettadosavigamena khettapāripūri viya
sīladosavigamena sīlapāripūri vuttā"ti. "sīlasamaṅgino"ti iminā panatthena sīlena
samaṅgībhūtā samodhānagatā samannāgatā hutvā viharathāti vuttaṃ hoti. Tattha dvīhi
kāraṇehi sampannasīlatā hoti sīlavapattiyā ādīnavadassane, sīlasampattiyā
ānisaṃsadassanena ca. Tadubhayampi visuddhimagge 4- vuttanayena veditabbaṃ. Tattha
@Footnote: 1 khu.jā. 27/1872/366 (syā)       2 abhi.vi. 35/511/296
@3 vi.mahā. 1/17/8                 4 visuddhi. 1/67-72 (syā)

--------------------------------------------------------------------------------------------- page400.

"sampannasīlā"ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā "pātimokkhasaṃvarasaṃvutā"ti iminā jeṭṭhakasīlaṃ dassetītiādinā ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kimassa uttariṃ karaṇīyanti evaṃ sampannasīlānaṃ viharataṃ tumhākaṃ kinti siyā uttari kātabbaṃ, paṭipajjitabbanti ceti attho. Evaṃ "sampansīlā bhikkhave viharathā"tiādinā sampādanūpāyena saddhiṃ sīlasampadāya bhikkhū niyojento anekapuggalādhiṭṭhānaṃ katvā desaṃ ārabhitvā idāni yasmā ekapuggalādhiṭṭhānavasena pavattitāpi bhagavato desanā anekapuggalādhiṭṭhānāva hoti sabbasādhāraṇattā, tasmā taṃ ekapuggalādhiṭṭhānavasena dassento "carato cepi bhikkhave bhikkhuno"tiādimāha. Tattha abhijjhāyati etāyāti abhijjhā, parabhaṇḍābhijjhāyanalakkhaṇassa lobhassetaṃ adhivacanaṃ. Byāpajjati pūtibhavati cittaṃ etenāti byāpādo, "anatthaṃ me acarī"ti ādinayappavattassa ekūnavīsatiāghātavatthuvisayassa dosassetaṃ adhivacanaṃ ubhinnampi "tattha katamo kāmacchando, yo kāmesu kāmacchando kāmasneho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosānan"ti, 1- tathā "lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlan"tiādinā, 2- "doso dussanā dussitattaṃ byāpādo byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassā"tiādinā 3- ca vitthāro veditabbo. Vigato hotīti ayañca abhijjhā ayañca byāpādo vigato hoti apagato, pahīno hotīti attho. Ettāvatā kāmacchandanīvaraṇassa ca byāpādanīvaraṇassa ca pahānaṃ dassitaṃ hoti. Thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyassetaṃ adhivacanaṃ vedanādīnaṃ tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, @Footnote: 1 abhi.saṅ. 34/1159/270 2 abhi.saṅ. 34/389/108 @3 abhi.saṅ. 34/418/116, 34/1066/252

--------------------------------------------------------------------------------------------- page401.

Apacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi "tattha katamaṃ thinaṃ, yā cittassa akallatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ, yā kāyassa akallatā akammaññatā onāho pariyonāho"tiādinā 1- nayena vitthāro veditabbo. Uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittassa uddhatākāro. Kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Ubhinnampi "tattha katamaṃ uddhaccaṃ, yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassā"tiādinā 2- vitthāro. "akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ, kataṃ luddhaṃ, kataṃ kibbisan"tiādinā 3- pavattiākāro veditabbo. Vicikicchāti buddhādīsu saṃsayo. Tassā "satthari kaṅkhati vicikicchati na adhimuccati na sampasīdatī"tiādinā, "tattha katamā vicikicchā, yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho"tiādinā 4- ca nayena vitthāro veditabbo. Ettha ca abhijjhābyāpādādīnaṃ vigamavasena ca pahānavasena ca tesaṃ vikkhambhanameva veditabbaṃ. Yaṃ sandhāya vuttaṃ:- "so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya @Footnote: 1 abhi.saṅ. 34/1162/270 2 abhi.saṅ. 34/429/119 @3 Ma.u. 14/248/215 4 abhi.saṅ. 34/1008/242

--------------------------------------------------------------------------------------------- page402.

Vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodhetī"ti. 1- Tattha yathā nīvaraṇānaṃ pahānaṃ hoti, taṃ veditabbaṃ. Kathañca nesaṃ pahānaṃ hoti? kāmacchandassa tāva asubhanimitte yonisomanasikārena pahānaṃ hoti, subhanimitte ayonisomanasikārenassa uppatti. Tenāha bhagavā:- "atthi bhikkhave subhanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā"ti. 2- Evaṃ subhanimitte ayonisomanasikārena uppajjanakassa kāmacchandassa tappaṭipakkhato asubhanimitte yonisomanasikārena pahānaṃ hoti. Tattha asubhanimittaṃ nāma asubhampi asubhārammaṇampi, yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā:- "atthi bhikkhave asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya, uppannassa vā kāmacchandassa pahānāyā"ti. 3- Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā @Footnote: 1 abhi.vi. 35/508/294-5 2 saṃ.mahā. 19/232/91 3 saṃ.mahā. 19/232/94

--------------------------------------------------------------------------------------------- page403.

Kalyāṇamittatā sappāyakathāti. Dasavidhaṃ hi asubhanimittaṃ uggaṇhantassapi kāmacchando pahīyati, bhāventassapi, kāmacchando pahīyati, indriyesu pihitadvārassapi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi, tena vuttaṃ:- "cattāro pañca ālope abhuñjitvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 1- Asubhakammikatissattherasadise kalyāṇamitte sevantassapi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā kāmacchandassa pahānāya saṃvattantī"ti. Paṭighanimitte ayonisomanasikārena byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇo eva. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā:- "atthi bhikkhave paṭighanimittaṃ, tattha ayonisomasikārabahulīkāro ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā"ti. 4- Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha "mettā"ti vutte appanāpi upacāropi vaṭṭati, "cetovimuttī"ti pana appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā:- @Footnote: 1 khu.thera. 26/983/395 2 cha.Ma. paṭighampi @3 cha.Ma. ayaṃ saddo na dissati 4 saṃ.mahā. 19/232/92

--------------------------------------------------------------------------------------------- page404.

"atthi bhikkhave mettācetovimutti, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa anuppādāya, uppannassa vā byāpādassa pahānāyā"ti. 1- Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanā kammassakatāpaccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti. Odissakānodissakadisāpharaṇānaṃ hi aññataravasena mettaṃ uggaṇhantassapi byāpādo pahīyati, odhisoanodhisodisāpharaṇavasena mettaṃ bhāventassapi byāpādo pahīyati, "tvaṃ etassa kuddho kiṃ karissati, kimassa sīlādīni vināsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatā viya hoti. Esopi tava kuddho kiṃ karissati, kinte sīlādīni vināsetuṃ sakkhissati, esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātakhittarajomuṭṭhi viya ca etasseva esa kodho matthake patissatī"ti evaṃ attano ca parassa cāti ubhayesaṃ kammassakataṃ paccavekkhatopi, paccavekkhitvā paṭisaṅkhāne ṭhitassapi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassapi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā byāpādassa pahānāya saṃvattantī"ti. Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitatā, tandī nāma kāyālasiyaṃ, vijambhitā nāma kāyavinamanā, bhattasammado nāma bhattamucchā bhattapariḷāho, cetaso līnattaṃ nāma cittassa līnākāro. @Footnote: 1 saṃ.mahā. 19/232/94

--------------------------------------------------------------------------------------------- page405.

Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha bhagavā:- "atthi bhikkhave arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā"ti. 1- Ārambhadhātuādīsu pana yonisomanasikārena thinamiddhassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ, nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ, parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha bhagavā:- "atthi bhikkhave ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā"ti. 2- Apica cha dhammā thinamiddhassa pahānāya saṃvattanti atibhojane nimittaggāho iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti. Āharahatthakabhuttavamikatatthavaṭṭakaalaṃsāṭakakākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hoti. Evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ @Footnote: 1 saṃ.mahā. 19/232/92 2 saṃ.mahā. 19/232/94

--------------------------------------------------------------------------------------------- page406.

Parivattentassapi, rattiṃ candālokaṃ dīpālokaṃ ukkālokaṃ divā sūriyālokaṃ manasikarontassapi, abbhokāse vasantassapi, mahākassapattherasadise vigatathinamiddhe kalyāṇamitte sevantassapi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā thinamiddhassa pahānāya saṃvattantī"ti. Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro, atthato taṃ uddhaccakukkuccameva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha:- "atthi bhikkhave cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā"ti. 1- Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha:- "atthi bhikkhave cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya, uppannassa vā uddhaccakukkuccassa pahānāyā"ti. 2- Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuḍḍhasevitā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassapi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, @Footnote: 1 saṃ.mahā. 19/232/94 2 saṃ.mahā. 19/232/94

--------------------------------------------------------------------------------------------- page407.

Vuḍḍhe mahallake there upasaṅkamantassapi, upālittherasadise vinayadhare kalyāṇamitte sevantassapi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī"ti. Vicikicchāṭṭhāniyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhāniyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha:- "atthi bhikkhave vicikicchāṭṭhāniyā dhammā tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā"ti. 1- Kusalādidhammesu pana yonisomanasikārena vicikicchāya pahānaṃ hoti. Tenāha:- "atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā (sevitabbāsevitabbā dhammā,) 2- hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya anuppādāya, uppannāya vā vicikicchāya pahānāyā"ti 3- apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccavasenapi hi ekaṃ vā .pe. Pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi vicikicchā pahīyati, tīṇi ratanāni ārabbha kusalādibhedesu @Footnote: 1 saṃ.mahā. 19/232/92 2 pāḷiyaṃ. natthi 3 saṃ.mahā. 19/232/94

--------------------------------------------------------------------------------------------- page408.

Dhammesu paripucchābahulassapi, vinaye ciṇṇavasībhāvassapi, tīsu ratanesu okappanīyasaddhāsaṅkhātaadhimokkhabahulassapi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassapi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya pahānāya saṃvattantī"ti. Ettha ca yathāvuttehi tehi tehi dhammehi vikkhambhanavasena pahīnānaṃ imesaṃ nīvaraṇānaṃ kāmacchandanīvaraṇassa tāva arahattamaggena accantappahānaṃ hoti, tathā thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca. Byāpādanīvaraṇassa pana kukkuccanīvaraṇassa ca anāgāmimaggena, vicikicchānīvaraṇassa sotāpattimaggena accantappahānaṃ hoti. Tasmā tesaṃ tathā pahānāya upakāradhamme dassetuṃ "āraddhaṃ hoti vīriyan"tiādi āraddhaṃ. Idameva vā yathāvuttaṃ abhijjhādīnaṃ nīvaraṇānaṃ pahānaṃ, yasmā hīnavīriyatāya kusītena, anupaṭṭhitassatitāya muṭṭhassatinā, appaṭippassaddhadarathatāya sāraddhakāyena, asamāhitatāya vikkhittacittena na kadācipi te sakkā nibbattetuṃ, pageva itaraṃ, tasmā yathā paṭipannassa so abhijjhādīnaṃ vigamo pahānaṃ sambhavati, taṃ dassetuṃ "āraddhaṃ hoti vīriyan"tiādi āraddhaṃ. Tassattho:- tesaṃ nīvaraṇānaṃ pahānāya sabbesampi vā saṅkilesadhammānaṃ samucchindanatthāya vīriyaṃ āraddhaṃ hoti, paggahitaṃ asithilappavattanti vuttaṃ hoti. Āraddhattā eva ca antarā saṅkocassa anāpajjanato asallīnaṃ. Upaṭṭhitā sati appamuṭṭhāti na kevalañca vīriyameva, satipi ārammaṇābhimukhabhāvena upaṭṭhitā hoti, tathā upaṭṭhitattā eva ca cirakatacirabhāsitānaṃ saraṇasamatthatāya asammuṭṭhā passaddhoti kāyacittadarathappassambhanena kāyopissa

--------------------------------------------------------------------------------------------- page409.

Passaddho hoti. Tattha yasmā nāmakāye passaddhe rūpakāyopissa passaddho eva hoti, tasmā "nāmakāyo rūpakāyo"ti avisesetvā "passaddho kāyo"ti vuttaṃ. Asāraddhoti so ca passaddhattā eva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampissa sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya hoti, samāhitattā eva ca ekaggaṃ acalaṃ nipphandanaṃ niriñjananti. Ettāvatā jhānamaggānaṃ pubbabhāgapaṭipadā kathitā. Tenevāha:- "carampi bhikkhave bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī"ti. 1- Tassattho heṭṭhā vutto eva. Gāthāsu yataṃ careti yatamāno careyya, caṅkamanādivasena gamanaṃ kappentopi "anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamatī"tiādinā 2- nayena vuttasammappadhānavīriyavasena yatanto ghaṭento vāyamanto yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti, evaṃ gamanaṃ kappeyyāti attho. Esa nayo sesesupi. Keci pana "yatan"ti etassa saṃyatoti atthaṃ vadanti. Tiṭṭheti tiṭṭheyya ṭhānaṃ kappeyya. Accheti nisīdeyya. Sayeti nipajjeyya. Yatamenaṃ pasārayeti etaṃ pasāretabbaṃ hatthapādādiṃ yataṃ yatamāno yathāvuttavīriyasamaṅgīyeva hutvā pasāreyya, sabbattha pamādaṃ vijaheyyāti adhippāyo. Idāni yathā paṭipajjanto yataṃ yatamāno nāma hoti, taṃ paṭipadaṃ dassetuṃ "uddhan"tiādi vuttaṃ. Tattha uddhanti upari. Tiriyanti tiriyato, puratthimadisādivasena samantato disābhāgesūti attho. Apācīnanti heṭṭhā. Yāvatā jagato gatīti yattakā sattasaṅkhārabhedassa lokassa pavatti, tattha @Footnote: 1 khu.iti. 25/110/329 2 saṃ.mahā. 19/651-662/214 abhi.vi. 35/390/249

--------------------------------------------------------------------------------------------- page410.

Sabbatthāti attho. Ettāvatā anavasesato sammasanañāṇassa visayaṃ saṅgahetvā dasseti. Samavekkhitāti sammā hetunā nayena avekkhitā, aniccādivasena vipassakoti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti:- upari tiriyaṃ adhoti tisaṅgahe sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandha- saṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccatādisammasanādhigatena udayabbayañāṇena pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayañca samavekkhitā samanupassitā bhaveyyāti. Cetosamathasāmīcinti cittasaṅkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa ariyamaggassa anucchavikapaṭipadaṃ ñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ bhāventaṃ ñāṇaparamparaṃ nibbattentaṃ. Sadāti sabbakālaṃ, rattiñceva divā ca. Satanti catusampajaññena samannāgatāya satiyā satokāriṃ. Satataṃ pahitattoti sabbakālaṃ pahitatto nibbānaṃ paṭipesitattoti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā āhu ācikkhanti kathenti. Sesaṃ vuttanayameva. Dvādasamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 27 page 399-410. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8857&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8857&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6749              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6622              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6622              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]