ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page25.

2. Dhaniyasuttavaṇṇanā [18] Pakkodanoti dhaniyasuttaṃ. Kā uppatti? bhagavā sāvatthiyaṃ viharati, tena samayena dhaniyo gopo mahiyā tīre paṭivasati. Tassāyaṃ pubbayogo:- kassapassa bhagavato pāvacane dibbamāne vīsati vassasahassāni divase divase saṃghassa vīsati salākabhattāni adāsi, so tato cuto devesu uppanno. Evaṃ devaloke ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavato kāle videharaṭṭhamajjhe pabbataraṭṭhaṃ nāma atthi, tattha dhammakoraṇḍaṃ 1- nāma nagaraṃ, tasmiṃ nagare seṭṭhiputto hutvā nibbatto 2- goyūthaṃ nissāya jīvati. Tassa hi tiṃsamattāni gosahassāni honti, sattavīsasahassā gāvo khīraṃ duyhanti. Gopā nāma nibaddhavāsino na honti, vassike cattāro māse thale vasanti, avasesaṭṭhamāse yattha tiṇodakaṃ sukhaṃ labbhati, tattha vasanti. Tañca nadītīraṃ vā jātassaratīraṃ vā hoti. Athāyampi vassakāle attano vasitagāmato nikkhamitvā gunnaṃ phāsuvihāratthāya okāsaṃ gavesanto mahāmahī bhijjitvā ekato kālamahī ekato mahāmahicceva saṅkhaṃ gatā 3- sandamānā puna samuddasamīpe samāgantvā pavattā, yaṃ okāsaṃ antaradīpaṃ akāsi, taṃ pavisitvā vacchānaṃ sālaṃ attano ca nivesanaṃ māpetvā vāsaṃ kappesi. Tassa satta puttā satta dhītaro satta suṇisā aneke ca kammakarā honti. Gopā nāma vassanimittaṃ jānanti. Yadā sakuṇikā kulāvakāni rukkhagge karonti, kakkaṭakā udakasamīpe dvāraṃ pidahitvā thalasamīpadvārena 4- vaḷañjenti, tadā suvuṭṭhikā bhavissatīti gaṇhanti. Yadā pana sakuṇikā kulāvakāni nīcaṭṭhāne udakapiṭṭhe karonti, kakkaṭakā thalasamīpe dvāraṃ pidahitvā udakasamīpadvārena vaḷañjenti, tadā dubbuṭṭhikā bhavissatīti gaṇhanti. Atha so dhaniyo suvuṭṭhikanimittāni upasallakkhetvā upakaṭṭhe vassakāle antaradīpā nikkhamitvā mahāmahiyā paratīre sattasattāhampi deve vassante udakena anajjhottharaṇokāse attano vasanokāsaṃ katvā samantā parikkhipitvā @Footnote: 1 Sī. dhammakoṇḍaṃ 2 cha.Ma. abhinibbatto 3 cha.Ma. gantvā @4 Sī., Ma. thalasamīpe dvārena

--------------------------------------------------------------------------------------------- page26.

Vacchasālāyo māpetvā tattha nivāsaṃ kappesi. Athassa dārutiṇādisaṅgahe kate sabbesu puttadārakammakaraporisesu samāniyesu 1- jātesu nānappakāre khajjabhojje paṭiyatte samantā catuddisā meghamaṇḍalāni uṭṭhahiṃsu. So dhenuyo duhāpetvā vacchasālāsu vacche saṇṭhāpetvā 2- gunnaṃ catuddisā dhūmaṃ kārāpetvā sabbaṃ parijanaṃ bhojāpetvā sabbakiccāni kārāpetvā tattha tattha dīpe ujjālāpetvā sayaṃ khīrena bhattaṃ bhuñjitvā mahāsayane sayanto attano sirisampattiṃ disvā tuṭṭhacitto hutvā aparadisāya meghatthanitasaddaṃ sutvā nipanno imaṃ udānaṃ udānesi "pakkodano duddhakhīrohamasmi (iti dhaniyo gopo) anutīre mahiyā samānavāso channā kuṭi āhito gini atha ce patthayasī pavassa devā"ti. Tatrāyaṃ atthavaṇṇanā:- pakkodanoti siddhabhatto. Duddhakhīroti gāvo duhitvā gahitakhīro. Ahanti attānaṃ nidasseti, asmīti attano tathābhāvaṃ. Pakkodano duddhakhīro ca ahamasmi bhavāmīti attho. Itīti evamāhāti attho. Niddese pana "itīti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetan"ti 3- evamassa attho vaṇṇito, sopi idameva sandhāyāti veditabbo. Yaṃ yaṃ hi padaṃ pubbapadena vuttaṃ, tassa tassa evamāhāti etamatthaṃ pakāsentoyeva itisaddo pacchimena padena metteyyo iti vā bhagavā iti vā evamādinā padasandhi hoti, nāññathā. Dhaniyo gopoti tassa seṭṭhiputtassa nāmasamodhānaṃ. So hi yānimāni thāvarādīni pañca dhanāni, tesu ṭhapetvā dānasīlādianugāmikadhanaṃ khettavatthuārāmādito thāvaradhanatopi, gavassādito jaṅgamadhanatopi, hiraññasuvaṇṇādito saṃhārimadhanatopi, sippāyatanādito aṅgasamadhanatopi yaṃ taṃ lokassa pañcagorasānuppadānena bahūpakāraṃ taṃ sandhāya "natthi gosamitaṃ dhanan"ti 4- evaṃ visesitaṃ godhanaṃ, @Footnote: 1 Sī. samāhitesu 2 Sī. bandhāpetvā 3 khu.cūḷa. 30/59/8 (syā) 4 saṃ.sa. 15/13/7

--------------------------------------------------------------------------------------------- page27.

Tena samannāgatattā dhaniyo, gunnaṃ pālanato goPo. Yo hi attano gāvo pāleti, so "gopo"ti vuccati. Yo paresaṃ vetanena kaṭo hutvā, so gopālako. Ayaṃ pana attanoyeva, tena gopoti vutto. Anutīreti tīrassa samīpe. Mahiyāti mahāmahīnāmikāya nadiyā. Samānena anukūlavattinā parijanena saddhiṃ vāso yassa so samānavāso, ayañca tathāvidho. Tenāha "samānavāso"ti. Channāti tiṇapaṇṇacchadanehi anovassakā katā. Kuṭīti vasanagharassetaṃ adhivacanaṃ. Āhitoti ābhato, jālito vā. Ginīti aggi. Tesu tesu ṭhānesu aggi "ginī"ti voharīyati. Atha ce patthayasīti idāni yadi icchasīti vuttaṃ hoti. Pavassāti siñca pagghara, udakaṃ muñcāti attho. Devāti meghaṃ ālapati ayaṃ tāvettha padavaṇṇanā. Ayaṃ pana atthavaṇṇanā:- evamayaṃ dhaniyo gopo attano sayanaghare mahāsayane nipanno meghatthanitaṃ sutvā "pakkodanohamasmī"ti bhaṇanto kāyadukkhavūpasamūpāyaṃ kāyasukhahetuñca attano sannihitaṃ dīpeti, "duddhakhīrohamasmī"ti bhaṇanto cittadukkhavūpasamūpāyaṃ cittasukhahetuñca, "anutīre mahiyā"ti nivāsanaṭṭhāna- sampattiṃ, "samānavāso"ti tādise kāle piyavippayogapadaṭṭhānassa sokassābhāvaṃ, "../../bdpicture/channā kuṭī"ti kāyadukkhāpagamapaṭighātaṃ. "āhito ginī"ti yasmā gopālakā parikkhepadhūmadāruaggivasena tayo aggī karonti, te ca tassa gehe sabbe katā, tasmā sabbadisāsu parikkhepaggiṃ sandhāya "āhito ginī"ti bhaṇanto vāḷamigāgamananivāraṇaṃ dīpeti, gunnaṃ majjhe gomayādīhi dhūmaggiṃ sandhāya ḍaṃsamakasādīhi gunnaṃ anābādhaṃ, gopālakānaṃ sayanaṭṭhāne dāruaggiṃ sandhāya gopālakānaṃ sītābādhapaṭighātaṃ. So evaṃ dīpento attano vā gunnaṃ vā parijanassa vā vuṭṭhipaccayassa kassaci ābādhassa abhāvato pītisomanassajāto āha "atha ce patthayasī pavassa devā"ti. [19] Evaṃ dhaniyassa imaṃ gāthaṃ bhāsamānassa assosi bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya jetavanamahāvihāre gandhakuṭiyaṃ

--------------------------------------------------------------------------------------------- page28.

Viharanto. Sutvā ca pana buddhacakkhunā lokaṃ volokento addasa dhaniyañca pajāpatiñcassa "ime ubhopi hetusampannā. Sace ahaṃ gantvā dhammaṃ desessāmi, ubhopi pabbajitvā arahattaṃ pāpuṇissanti. No ce gamissāmi, sve udakoghena vinassissantī"ti taṃkhaṇaññeva sāvatthito satta yojanasatāni dhaniyassa nivāsanaṭṭhānaṃ ākāsena gantvā tassa kuṭiyā upari aṭṭhāsi. Dhaniyo taṃ gāthaṃ punappunaṃ bhāsatiyeva, na niṭṭhāpeti, bhagavati gatepi bhāsati. Bhagavā ca taṃ sutvā "na ettakena santuṭṭhā vā vissaṭṭhā vā honti, evaṃ pana hontī"ti dassetuṃ:- "akkodhano vigatakhilohamasmi (iti bhagavā) anutīre mahiyekarattivāso vivaṭā kuṭi nibbuto gini atha ce patthayasī pavassa devā"ti imaṃ paṭigāthaṃ abhāsi byañjanasabhāgaṃ no atthasabhāgaṃ. Na hi "pakkodano"ti, "akkodhano"ti ca ādīni padāni atthato samenti mahāsamuddassa orimapārimatīrāni viya, byañjanaṃ panettha kiñci 1- sametīti byañjanasabhāgāni honti. Tattha purimagāthāya sadisapadānaṃ vuttanayenevattho veditabbo. Visesapadānaṃ panāyaṃ padato atthato ca vaṇṇanā:- akkodhanoti akujjhanasabhāvo. Yo hi so pubbe vuttappakāraāghātavatthusambhavo kodho ekaccassa parittopi 2- uppajjamāno hadayaṃ santāpetvā vūpasammati, yena ca tato balavataruppannena ekacco mukhavikuṇanamattaṃ karoti, tato balavatarena ekacco pharusaṃ vatthukāmo hanucalanamattaṃ 3- karoti, aparo tato balavatarena pharusaṃ bhaṇati, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā gavesanto disā viloketi, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā āmasati, aparo tato balavatarena daṇḍādīni gahetvā upadhāvati, aparo tato balavatarena ekaṃ vā dve vā pahāre deti, aparo tato balavatarena api ñātisālohitaṃ jīvitā voropeti, ekacco tato balavatarena pacchā vippaṭisārī attānampi jīvitā voropeti @Footnote: 1 cha.Ma. kiñci kiñci 2 cha.Ma. suparittopi 3 cha.Ma. hanusañcalanamattaṃ

--------------------------------------------------------------------------------------------- page29.

Sīhaladīpe kālagāmavāsī amacco viya. Ettāvatā ca kodho paramavepullappatto hoti. So bhagavatā bodhimaṇḍeyeva sabbaso pahīno ucchinnamūlo tālāvatthukato, tasmā bhagavā "akkodhanohamasmī"ti āha. Vigatakhiloti apagatakhilo. Ye hi te cittathaddhabhāvena 1- pañca cetokhilā vuttā, yehi ca khilabhūte citte seyyathāpi nāma khile bhūmibhāge cattāro māse vassantepi deve sassāni na ruhanti, evameva saddhammassavanādikusalahetuvasse vassantepi kusalaṃ na ruhati, te ca bhagavatā bodhimaṇḍeyeva sabbaso pahīnā, tasmā bhagavā "vigatakhilohamasmī"ti āha. Ekarattiṃ vāso assāti ekarattivāso. Yathā hi dhaniyo tattha cattāro vassike māse nibaddhavāsaṃ upagato, na tathā bhagavā. Bhagavā hi taṃyeva rattiṃ tassa atthakāmatāya tattha vāsaṃ upagato. Tasmā "ekarattivāso"ti āha. Vivaṭāti apanītacchadanā. Kuṭīti attabhāvo. Attabhāvo hi taṃ taṃ atthavasaṃ paṭicca kāyotipi guhātipi dehotipi sandehotipi nāvātipi rathotipi vaṇotipi dhajotipi vammikotipi kuṭītipi kuṭikātipi vuccati, idha pana kaṭṭhādīni paṭicca gehanāmikā kuṭi viya aṭṭhiādīni paṭicca saṅkhyaṃ gatattā "kuṭī"ti vutto. Yathāha:- "seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca mattikañca paṭicca tiṇañca paṭicca ākāso parivārito agārantveva saṅkhyaṃ gacchati, evameva kho āvuso aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhyaṃ gacchatī"ti. 2- Cittamakkaṭassa nivāsato vā kuṭi. Yathāha:- "aṭṭhikakalakuṭī cesā makkaṭāvasatho iti makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya dvārena anupariyāti ghaṭṭayanto punappunan"ti. 3- @Footnote: 1 cha.Ma. cittabandhabhāvena 2 Ma.mū. 12/306/269 3 khu. thera. 26/125/289

--------------------------------------------------------------------------------------------- page30.

Sā kuṭi yena taṇhāmānadiṭṭhichadanena sattānaṃ channattā punappunaṃ rāgādikilesavassaṃ ativassati. Yathāha:- "../../bdpicture/channamativassati vivaṭaṃ nātivassati tasmā channaṃ vivaretha evaṃ taṃ nātivassatī"ti. 1- Ayaṃ gāthā dvīsu ṭhānesu vuttā khandhake theragāthāyañca. Khandhake hi "yo āpattiṃ paṭicchādeti, tassa kilesā ca punappunaṃ āpattiyo ca ativassanti, yo pana na paṭicchādeti, tassa nātivassantī"ti imaṃ atthaṃ paṭicca vuttā. Theragāthāyaṃ "yassa rāgādicchadanamatthi, tassa puna iṭṭhārammaṇādīsu rāgādisambhavato channamativassati. Yo vā uppanne kilese adhivāseti. Tasseva adhivāsitakilesacchadanacchannā attabhāvakuṭi punappunaṃ kilesavassaṃ ativassati, yassa pana arahattamaggañāṇavātena kilesacchadanassa viddhaṃsitattā vivaṭā, tassa nātivassatī"ti. Ayamattho idhādhippeto. Bhagavatā hi yathāvuttaṃ chadanaṃ yathāvutteneva nayena viddhaṃsitaṃ, tasmā "vivaṭā kuṭī"ti āha. Nibbutoti upasanto. Ginīti aggi. Yena hi ekādasavidhena agginā sabbamidaṃ ādittaṃ. Yathāha "ādittaṃ rāgagginā"ti 2- vitthāro. So aggi bhagavato bodhimūleyeva ariyamaggasalilasekena nibbuto, tasmā "nibbuto ginī"ti āha. Evaṃ vadanto ca dhaniyaṃ atuṭṭhabbena tussamānaṃ aññāpadeseneva paribhāsati ovadati anusāsati. Kathaṃ? "akkodhano"ti hi vadamāno dhaniya tvaṃ pakkodanohamasmī"ti tuṭṭho, odanapāko ca yāvajīvaṃ dhanaparikkhayena kattabbo, dhanaparikkhayo ca anurakkhaṇādīsu dukkhapadaṭṭhānaṃ, 3- evaṃ sante dukkheneva tuṭṭho hosi, ahaṃ pana "akkodhanohamasmī"ti tussanto sandiṭṭhikasamparāyikadukkhā- bhāvena tuṭṭho homīti dīpeti. "vigatakhilo"ti vadamāno tvaṃ "duddhakhīrohamasmī"ti tussanto akatakiccova "katakiccohamasmī"ti mantvā tuṭṭho, ahaṃ pana "vigatakhilohamasmī"ti tussanto katakiccova tuṭṭho homīti dīpeti. "anutīre @Footnote: 1 vi.pa. 8/339/315, khu.u. 25/45/170. khu. thera. 26/447/337 2 vi. mahā. 4/44/45 @3 Sī. ajjanarakkhaṇādipadaṭṭhānaṃ, cha.Ma. ārakkhādidukkhapadaṭṭhāno

--------------------------------------------------------------------------------------------- page31.

Mahiyekarattivāso"ti vadamāno tvaṃ anutīre mahiyā samānavāsoti tussato catumāsanibaddhavāsena tuṭṭho. Nibaddhavāso ca āvāsasaṃsaggena 1- hoti, so ca dukkhaṃ, 2- evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana ekarattivāsoti tussanto anibaddhavāsena tuṭṭho, anibaddhavāso ca āvāsasaṃsaggābhāvena hoti, āvāsasaṃsaggābhāvo ca sukhanti sukheneva tuṭṭho homīti dīpeti. "vivaṭā kuṭī"ti vadamāno tvaṃ channā kuṭīti tussanto, channagehatāya tuṭṭho, gehe ca te channepi attabhāvakuṭikaṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyāsi, evaṃ sante atuṭṭhabbeneva tuṭṭho hosi. Ahaṃ pana "vivaṭā kuṭī"ti tussanto attabhāvakuṭiyā kilesacchadanābhāvena tuṭṭho, evañca me vivaṭāya kuṭiyā na taṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyaṃ, evaṃ sante tuṭṭhabbeneva tuṭṭho homīti dīpeti. "nibbuto ginī"ti vadamāno tvamāhito ginīti tussanto akatūpaddavanivāraṇova katūpaddavanivāraṇohamasmīti mantvā tuṭṭho, ahaṃ pana nibbuto ginīti tussanto ekādasaggipariḷāhābhāvato katūpaddavanivāraṇattāyeva tuṭṭhoti dīpeti. "atha ce patthayasi pavassa devā"ti vadamāno evaṃ vigatadukkhānaṃ anuppattasukhānaṃ katasabbakiccānaṃ mādisānaṃ 3- etaṃ vacanaṃ sobhati, atha ce patthayasi, pavassa deva, na no tayā vassantena vā avassantena vā 4- vuḍḍhi vā hāni vā atthi, tvaṃ pana kasmā evaṃ vadasīti dīpeti. Tasmā yaṃ vuttaṃ "evaṃ vadanto ca dhaniya atuṭṭhabbeneva tussamānaṃ aññāpadeseneva paribhāsati ovadati anusāsatī"ti, taṃ sammadeva vuttanti. [20] Evamimaṃ bhagavatā vuttaṃ gāthaṃ sutvāpi dhaniyo gopo "ko ayaṃ gāthaṃ bhāsatī"ti avatvā tena subhāsitena parituṭṭho punapi tathārūpaṃ sotukāmo aparampi gāthaṃ āha "andhakamakasā"ti. Tattha andhakāti kāḷamakkhikānaṃ 5- @Footnote: 1 cha.Ma. āvāsasaṅgena 2 cha.Ma. dukkho 3 cha.Ma. amhādisānaṃ @4 cha.Ma. tayi vassante vā avassante vā 5 Sī. kāṇamakkhikānaṃ

--------------------------------------------------------------------------------------------- page32.

Adhivacanaṃ, piṅgalamakkhikānantipi eke. Makasāti makasāyeva. Na vijjareti natthi. Kaccheti dve kacchāti dve kacchā nadīkaccho ca pabbatakaccho ca, idha nadīkaccho. Ruḷhatiṇeti sañjātatiṇe. Carantīti bhattakiccaṃ karonti. Vuṭṭhimpīti vātavuṭṭhiādayo anekā vuṭṭhiyo, tā āḷavakasutte pakāsayissāmi. Idha pana vassavuṭṭhiṃ sandhāya vuttaṃ. Saheyyunti khameyyuṃ. Sesaṃ pākaṭameva. Ettha dhaniyo ye andhakamakasā sannipatitvā ruhire 1- pivantā muhutteneva gāvo anayabyasanaṃ pāpenti, tasmā vuṭṭhitamatteyeva te gopālakā paṃsunā ca sākhāhi ca mārenti, tesaṃ abhāvena gunnaṃ khemataṃ. Kacche ruḷhatiṇacaraṇena addhānagamanaparissamābhāvaṃ vatvā kilamathābhāvañca 2- dīpento "yathā aññesaṃ gāvo andhakamakasasamphassehi dissamānā 3- addhānagamanena kilantā khudāya milāyamānā ekavuṭṭhinipātampi na saheyyuṃ, na me tathā gāvo, mayhaṃ pana gāvo vuttappakārābhāvā dvikkhattuṃ vā tikkhattuṃ vā vassavuṭṭhiṃ 4- saheyyun"ti dīpeti. [21] Tato bhagavā yasmā dhaniyo antaradīpe vasanto bhayaṃ dīsvā kullaṃ bandhitvā mahāmahiṃ taritvā taṃ kacchaṃ āgamma "ahaṃ suṭṭhu āgato, nibbhayeva ṭhāne ṭhito"ti maññamāno evamāha, sabhaye eva ca so ṭhāne ṭhito, tasmā tassa āgamanaṭṭhānā attano āgamanaṭṭhānaṃ uttaritarañca paṇītatarañca vaṇṇento "baddhāsi bhisī"ti imaṃ gāthaṃ abhāsi atthasabhāgaṃ no byañjanasabhāgaṃ. Tattha bhisīti pattharitvā puthulaṃ katvā baddho kullo vuccati loke, ariyassa pana dhammavinaye ariyamaggassetaṃ adhivacanaṃ. Ariyamaggo hi:- maggo pajjo patho pantho añjasaṃ vaṭumāyanaṃ nāvā uttarasetu ca kullo ca bhisi saṅkamo 5- addhānaṃ pabhavo ceva tattha tattha pakāsito. @Footnote: 1 Sī. ruhiraṃ, cha.Ma. rudhire 2 cha.Ma. khudākilamathābhāvañca 3 Sī. rissamānā @4 cha.Ma. vuṭaṭhimpi 5 khu. cūḷa. 30/568/277 (syā)

--------------------------------------------------------------------------------------------- page33.

Imāyapi gāthāya bhagavā purimanayeneva taṃ ovadanto imaṃ atthaṃ āhāti veditabbo:- dhaniya tvaṃ kullaṃ bandhitvā mahiṃ taritvā imaṃ ṭhānamāgato, punapi ca te kullo bandhitabbo eva bhavissati, nadī ca taritabbā, na cetaṃ ṭhānaṃ khemaṃ. Mayā pana ekacitte maggaṅgāni samodhānetvā ñāṇabandhanena baddhā ahosi bhisi, sā ca sattattiṃsabodhipakkhiyadhammaparipuṇṇatāya ekarasabhāvamanugatattā 1- aññamaññaṃ anativattanena puna bandhitabbappayojanābhāvena devamanussesu kenaci mocetuṃ asakkuṇeyyatāya ca susaṅkhatā, tāya camhi tiṇṇo pubbe patthitatīrappadesaṃ gato. Gacchantopi ca na sotāpannādayo viya kañcideva padesaṃ gato, atha kho pāragato sabbāsavakkhayaṃ sabbadhammapāraṃ paramaṃ khemaṃ nibbānaṃ gato, tiṇṇoti vā sabbaññutaṃ patto. Pāragatoti arahattaṃ patto. Kiṃ vineyya pāraṃ gatoti ce? vineyya oghaṃ, kāmoghādicatubbidhaṃ oghaṃ taritvā atikkamma taṃ pāraṃ gatoti. Idāni ca pana me puna taritabbābhāvato attho bhisiyā na vijjati, tasmā mameva yuttaṃ vattuṃ "atha ce patthayasī pavassa devā"ti. [22] Tampi sutvā dhaniyo purimanayeneva "gopī mama assavā"ti imaṃ gāthaṃ abhāsi. Tattha gopīti bhariyaṃ niddisati. Assavāti vacanakarā kiṃkārapaṭisāvinī. Alolāti mātugāmo hi pañcahi lolatāhi lolo hoti āhāralolatāya alaṅkāralolatāya parapurisalolatāya dhanalolatāya pādalolatāya. Tathā hi mātugāmo bhattapūvasurādibhede āhāre lolatāya antamaso pārivāsikabhattampi bhuñjati, hatthotāpakampi khādati, diguṇaṃ 2- dhanamanuppadatvāpi suraṃ pivati. Alaṅkāralolatāya aññaṃ alaṅkāraṃ alabhamāno antamaso udakatelakenapi kese osaṇhetvā 3- mukhaṃ parimajjati. Parapurisalolatāya antamaso puttenapi tādise padese pakkosiyamāno paṭhamaṃ asaddhammavasena cintesi. Dhanalolatāya haṃsarājaṃ gahetvāna suvaṇṇā parihāyatha. Pādalolatāya ārāmādigamanasīlo hutvā sabbaṃ dhanaṃ vināseti. Tattha dhaniyo "ekāpi lolatā mayhaṃ gopiyā natthī"ti dassento "alolā"ti āha. @Footnote: 1 cha.Ma. ekarasabhāvūpagatattā 2 Sī. dviguṇaṃ 3 cha.Ma. osaṇṭhetvā

--------------------------------------------------------------------------------------------- page34.

Dīgharattaṃ saṃvāsiyāti dīghaṃ kālaṃ saddhiṃ vasamānā komārabhāvato pabhuti ekato vaḍḍhitā. Tena parapurise na jānātīti dasseti. Manāpāti evaṃ parapurise ajānantī mameva manaṃ 1- allīyatīti dasseti. Tassā na suṇāmi kiñci pāpanti "itthannāmena nāma saddhiṃ imāya hasitaṃ vā lapitaṃ vā"ti evaṃ tassā na suṇāmi kañci aticāradosanti dasseti. [23] Atha bhagavā etehi guṇehi gopiyā tuṭṭhaṃ dhaniyaṃ ovadanto purimanayeneva "cittaṃ mama assavan"ti imaṃ gāthaṃ abhāsi atthasabhāgaṃ byañjanasabhāgañca. Tattha uttānāneva padāni. Ayaṃ pana adhippāyo:- dhaniya tvaṃ "gopī mama assavā"ti tuṭṭho, sā pana te assavā bhaveyya vā na vā, dujjānaṃ paracittaṃ, visesato mātugāmassa. Mātugāmaṃ hi kucchiyā pariharantāpi rakkhituṃ na sakkonti, evaṃ durakkhacittattā eva na sakkā tumhādisehi itthī alolāti vā saṃvāsiyāti vā manāpāti vā nippāpāti vā jānituṃ, mayhaṃ pana cittaṃ assavaṃ ovādapaṭikaraṃ, mama vase vattati, nāhantassa vase vattāmi. So cassa assavabhāvo yamakapāṭihāriye channaṃ vaṇṇānamaggidhārāsu ca udakadhārāsu ca pavattamānāsu sabbajanassa pākaṭo ahosi. Agginimmāne hi tejokasiṇampi samāpajjitabbaṃ, udakanimmāne āpokasiṇaṃ. Nīlādinimmāne nīlādikasiṇāni. Buddhānampi hi dve cittāni ekato nappavattanti, ekameva pana assavabhāvena evaṃ vasavatti ahosi. Tañca kho pana sabbakilesabandhanāpagamā vimuttaṃ, vimuttattā tadeva alolaṃ, na tava gopī. Dīpaṅkarabuddhakālato ca pabhuti dānasīlādīhi dīgharattaṃ paribhāvitattā saṃvāsiyaṃ, na tava gopī. Tadetaṃ anuttarena damathena damitattā sudantaṃ, sudantattā attano vasena chadavāravisevanaṃ pahāya mameva adhippāyamanassa vasenānuvattanato manāpaṃ, na tava gopī. Pāpaṃ pana me na vijjatīti iminā pana bhagavā tassa attano cittassa pāpābhāvaṃ dasseti, dhaniyo viya gopiyā. So cassa pāpābhāvo na kevalaṃ sammāsambuddhakāleyeva, ekūnattiṃsavassāni sarāgādikāle agāramajjhe vasantassāpi @Footnote: 1 Sī. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page35.

Veditabbo. Tadāpi hissa agāriyabhāvānurūpaṃ viññupaṭikuṭṭhaṃ kāyaduccaritaṃ vā vacīduccaritaṃ vā manoduccaritaṃ vā na uppannapubbaṃ. Tato paraṃ māropi chabbassāni anabhisambuddhaṃ, ekavassamabhisambuddhanti satta vassāni tathāgataṃ anubandhi "appeva nāma vālagganitudanamattampissa pāpasamācāraṃ passeyyan"ti. So adisvāva nibbinno imaṃ gāthaṃ abhāsi:- "satta vassāni bhagavantaṃ anubandhiṃ padāpadaṃ otāraṃ nādhigacchissaṃ sambuddhassa sirīmato"ti. 1- Buddhakālepi naṃ uttaramāṇavo satta māsāni anubandhi ābhisamācārikaṃ daṭṭhukāmo. So kiñci vajjaṃ adisvāva parisuddhasamācāro bhagavāti gato. Cattāri hi tathāgatassa arakkheyyāni. Yathāha:- "cattārimāni bhikkhave tathāgatassa arakkheyyāni. Katamāni cattāri, parisuddhakāyasamācāro bhikkhave tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya `mā me idaṃ paro aññāsī'ti, parisuddha- vacīsamācāro .pe. parisuddhamanosamācāro .pe. parisuddhājīvo bhikkhave tathāgato, natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya `mā me idaṃ paro aññāsī"ti. 2- Evaṃ yasmā tathāgatassa cittassa na kevalaṃ sammāsambuddhakāle, pubbepi pāpaṃ natthi eva, tasmā āha "pāpaṃ pana me na vijjatī"ti. Tassādhippāyo:- mameva cittassa pāpaṃ na sakkā suṇituṃ, na tava gopiyā. Tasmā yadi etehi guṇehi tuṭṭhena "atha ce patthayasī pavassa devā"ti vattabbaṃ, mayāvetaṃ vattabbanti. [24] Tampi sutvā dhaniyo taduttarimpi subhāsitarasāyanaṃ pivitukāmo attano bhujissabhāvaṃ dassento āha "attavetanabhatohamasmī"ti. Tattha attavetanabhatoti attaniyeneva ghāsacchādanena bhato, attanoyeva kammaṃ katvā jīvāmi, na parassa vetanaṃ gahetvā parassa kammaṃ karomīti dasseti. Puttāti @Footnote: 1 khu. su. 25/449/417 2 aṅ. sattaka. 23/55/84

--------------------------------------------------------------------------------------------- page36.

Dhītaro ca puttā ca, te sabbe puttātveva ekajjhaṃ vuccanti. Samāniyāti sannihitā avippavuṭṭhā. Arogāti nirābādhā, sabbeva ūrupāsībāhubalāti 1- dasseti. Tesaṃ na suṇāmi kiñci pāpanti tesaṃ corāti vā paradārikāti vā dussīlāti vā kiñci pāpaṃ na suṇomīti. [25] Evaṃ vutte bhagavā purimanayeneva dhaniyaṃ ovadanto imaṃ gāthaṃ abhāsi "nāhaṃ bhatako"ti. Tatrāpi uttānatthāneva padāni. Ayaṃ pana adhippāyo:- tvaṃ "bhujissohamasmī"ti mantvā tuṭṭho, paramatthato ca attano kammaṃ karitvā jīvantopi dāso evāsi taṇhādāsattā, bhatakavādā ca na parimuccasi. Vuttañhetaṃ "ūno loko atitto taṇhādāso"ti. 2- Paramatthato pana nāhaṃ bhatakosmi kassaci. Ahañhi kassaci parassa vā attano vā bhatako na homi. Kiṃkāraṇā? yasmā Nibbiṭṭhena carāmi sabbaloke. Ahañhi dīpaṅkarapādamūlato yāva bodhi, tāva sabbaññutaññāṇassa bhatako ahosiṃ. Sabbaññutaṃ patto pana nibbiṭṭhanibbiso 3- rājabhato viya, teneva nibbiṭṭhena sabbaññubhāvena lokuttarasamādhisukhena ca jīvāmi. Tassa me idāni uttarikaraṇīyassa kataparicayassa vā abhāvato appahīnapaṭisandhikānaṃ tādisānaṃ viya pattabbo koci attho bhatiyā na vijjati. "bhaṭiyā"tipi pāṭho. Tasmā yadi bhujissatāya tuṭṭhena "atha ce patthayasī pavassa devā"ti vattabbaṃ, mayāvetaṃ vattabbanti. [26] Tampi sutvā dhaniyo atittova subhāsitāmatena attano pañcappakāragomaṇḍalaparipuṇṇabhāvaṃ dassento āha "atthi vasā"ti. Tattha vasāti adamitavuḍḍhavacchakā. Dhenupāti dhenuṃ pivantā taruṇavacchakā, khīradāyikā vā gāvo. Godharaṇiyoti gabbhiniyo. Paveṇiyoti vayappattā balibaddehi saddhiṃ methunapatthanagāvo. Usabhopi gavampatīti yo gopālakehi pāto eva nhāpetvā bhojetvā pañcaṅgulaṃ datvā mālaṃ bandhitvā "ehi tāta gāvo gocaraṃ pāpetvā rakkhitvā ānehī"ti pesīyati, evaṃ pesito ca tā gāvo agocaraṃ @Footnote: 1 Sī. ūrubasibāhubalīti, cha.Ma. ūrubāhubalāti 2 Ma.Ma. 13/305/281 @3 cha.Ma. nibbiṭṭho nibbiso

--------------------------------------------------------------------------------------------- page37.

Pariharitvā gocare cāretvā sīhabyagghādibhayā parittāyitvā āneti. Tathārūpo usabhopi gavampati idha mayhaṃ gomaṇḍale atthīti dassesi. [27] Evaṃ vutte bhagavā tatheva dhaniyaṃ ovadanto imaṃ paccanīkagāthaṃ āha "natthi vasā"ti. Ettha cesa adhippāyo:- idha amhākaṃ sāsane adamitaṭṭhena vuḍḍhaṭṭhena ca vasāsaṅkhātā pariyuṭṭhānā vā, taruṇavacchake sandhāya vasānaṃ mūlaṭṭhena khīradāyiniyo sandhāya paggharaṇaṭṭhena vā dhenupāsaṅkhātā anusayā vā, paṭisandhigabbhadhāraṇaṭṭhena godharaṇisaṅkhātā puññāpuññāneñjābhisaṅkhāracetanā vā, saṃyogapatthanaṭṭhena paveṇisaṅkhātā patthanā taṇhā vā, ādhipaccaṭṭhena pubbaṅgamaṭṭhena seṭṭhaṭṭhena ca gavampatiusabhasaṅkhātaṃ abhisaṅkhāraviññāṇaṃ vā natthi, svāhaṃ imāya sabbayogakkhemabhūtāya natthitāya tuṭṭho, tvaṃ pana sokādivatthubhūtāya atthitāya tuṭṭho. Tasmā sabbayogakkhematāya tuṭṭhassa mamevetaṃ yuttaṃ vattuṃ "atha ce patthayasī pavassa devā"ti. [28] Tampi sutvā dhaniyo taduttarimpi subhāsitāmatarasaṃ adhigantukāmo attano gogaṇassa khilabandhanasampattiṃ dassento āha "khilā nikhātā"ti. Tattha khilāti gunnaṃ bandhanatthambhā. Nikhātāti ākoṭetvā bhūmippavesitā 1- khuddakā mahantā khaṇitvā ṭhapitā. Asampavedhīti akampakā. Dāmāti vacchakānaṃ bandhanatthāya katā gaṇṭhipāsayuttā 2- rajjubandhanavisesā. Muñjamayāti muñjatiṇamayā. Navāti acirakatā. Susaṇṭhānāti suṭṭhu saṇṭhānā, suvaṭṭitasaṇṭhānā vā. Na hi sakkhintīti neva sakkhissanti. Dhenupāpī chettunti taruṇavacchakāpi chindituṃ. [29] Evaṃ vutte bhagavā dhaniyassa indriyaparipākakālaṃ ñatvā purimanayeneva taṃ ovadanto imaṃ catusaccaparidīpikaṃ gāthaṃ abhāsi "usabhoriva chetvā"ti. Tattha usabhoti gopitā gopariṇāyako goyūthapati balibaddo. Keci @Footnote: 1 cha.Ma. bhūmiyaṃ pavesitā 2 Sī. ganthitā nandipāsayuttā, cha.Ma. ganthitapāsayuttā

--------------------------------------------------------------------------------------------- page38.

Pana bhaṇanti "gavasatajeṭṭho usabho, gavasahassajeṭṭho vasabho gavasatasahassajeṭṭho 1- nisabho"ti. Apare "ekagāmakkhette jeṭṭho usabho, dvīsu jeṭṭho vasabho, sabbattha appaṭihato nisabho"ti. Sabbe ete papañcā, apica kho pana usabhoti vā vasabhoti vā nisabhoti vā sabbepete appaṭisamaṭṭhena veditabbā. Yathāha "nisabho vata bho samaṇo gotamo"ti. 2- Rakāro padasandhikaro. Bandhanānīti rajjubandhanāni kilesabandhanāni ca. Nāgoti hatthī. Pūtilatanti gaḷocīlataṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo, vassasatikopi sunakho kukkuro, tadahujātopi sigālo "jarasigālo"ti vuccati. Evaṃ abhinavāpi gaḷocīlatā asārakaṭṭhena "pūtilatā"ti vuccati. Dālayitvāti 3- chinditvā. Gabbhañca seyyañca gabbhaseyyaṃ. Tattha gabbhaggahaṇena jalābujayoni, seyyaggahaṇena avasesā. 4- Gabbhaseyyamukhena vā sabbāpi tā vuttāti veditabbā. Sesamettha padatthato uttānameva. Ayaṃ panettha adhippāyo:- dhaniya tvaṃ bandhanena tuṭṭho, ahaṃ pana bandhanena aṭṭīyanto thāmavīriyūpeto mahāusabhoriva bandhanāni pañcuddhambhāgiyasaṃyojanāni catutthaariyamaggathāmavīriyena chetvā, nāgo pūtilataṃva pañcorambhāgiyasaṃyojanabandhanāni heṭṭhimamaggattayathāmavīriyena dālayitvā, atha vā usabhoriva bandhanāni anusaye nāgo pūtilataṃva pariyuṭṭhānāni chetvā dālayitvāva ṭhito. Tasmā na puna gabbhaseyyaṃ upessaṃ. Sohaṃ jātidukkhavatthukehi sabbadukkhehi parimutto sobhāmi "atha ce patthayasī pavassa devā"ti vadamāno. Tasmā sace tvampi ahaṃ viya vattumicchasi, chinda tāni bandhanānīti. Ettha ca bandhanāni samudayasaccaṃ, gabbhaseyyā dukkhasaccaṃ, "na upessan"ti ettha anupagamo anupādisesavasena, "../../bdpicture/chetvā dāletvā"ti ettha chedo padālanañca saupādisesavasena nirodhasaccaṃ, yena chindati padāleti ca, taṃ maggasaccanti. Evametaṃ catusaccadīpikaṃ gāthaṃ sutvā gāthāpariyosāne dhaniyo ca pajāpati cassa dve ca dhītaroti cattāro janā sotāpattiphale patiṭṭhahiṃsu. @Footnote: 1 cha.Ma. satasahassajeṭṭho 2 saṃ.sa. 15/38/31 3 ka. padālayitvāti @4 Ma. avasesā gabbhaseyyā

--------------------------------------------------------------------------------------------- page39.

Atha dhaniyo aveccappasādayogena tathāgate mūlajātāya patiṭṭhitāya saddhāya paññācakkhunā bhagavato dhammakāyaṃ disvā dhammakāyasañcoditahadayo 1- cintesi:- "bandhanāni chindiṃ, gabbhaseyyā ca me natthī"ti avīciṃ pariyantaṃ katvā yāva bhavaggā ko añño evaṃ sīhanādaṃ nadissati aññatra bhagavatā, āgato nu kho me satthāti. Tato bhagavā chabbaṇṇarasmijālavicitrasuvaṇṇarasasekapiñjaraṃ viya sarīrābhaṃ dhaniyassa nivesane muñci "passa dāni yathāsukhan"ti. [30] Atha dhaniyo anto paviṭṭhacandimasūriyaṃ viya samantā pajjalitapadīpasahassasamujjalitamiva ca nivesanaṃ disvā "āgato bhagavā"ti cittaṃ uppādesi, tasmiṃyeva ca samaye meghopi pāvassi. Tenāhu saṅgītikārā "ninnañca thalañca pūrayanto"ti. Tattha ninnanti pallalaṃ. Thalanti ukkūlaṃ. Evametaṃ ukkūlavikūlaṃ sabbampi samaṃ katvā pūrayanto mahāmegho pāvassi, vassituṃ ārabhīti vuttaṃ hoti. Tāvadevāti yaṃ khaṇaṃ bhagavā sarīrābhaṃ muñci, dhaniyo ca "satthā me āgato"ti saddhāmayaṃ cittābhaṃ muñci, taṃ khaṇaṃ pāvassīti. Keci pana "sūriyuggamanampi tasmiṃyeva khaṇe"ti vaṇṇayanti. [31-32] Evaṃ tasmiṃ dhaniyassa saddhuppādatathāgatobhāsapharaṇa- sūriyuggamanakkhaṇe vassato devassa saddaṃ sutvā dhaniyo pītisomanassajāto imamatthaṃ abhāsatha "lābhā vata no anappakā"ti. Dve gāthā vattabbā. Tattha yasmā dhaniyo saputtadāro bhagavato ariyamaggapaṭivedhena dhammakāyaṃ disvā lokuttaracakkhunā rūpakāyaṃ disvā lokiyacakkhunā saddhāpaṭilābhaṃ labhi, tasmā āha "lābhā vata no anappakā, ye mayaṃ bhagavantaṃ addasāmā"ti. Tattha vataiti vimhayatthe nipāto. Noiti amhākaṃ. Anappakāti vipulā. Sesaṃ uttānameva. Saraṇaṃ taṃ upemāti ettha pana kiñcāpi maggapaṭivedhenevassa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya attasanniyyātanaṃ karoti. Maggavasena vā sanniyyātanasaraṇataṃ acalasaraṇataṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātasaraṇagamanaṃ gacchati. Cakkhumāti @Footnote: 1 cha. dhammatāya coditahadayo. Ma. dhammakāyacoditahadayo

--------------------------------------------------------------------------------------------- page40.

Bhagavā pakatidibbapaññāsamantabuddhacakkhūhi pañcahi cakkhūhi cakkhumā. Taṃ ālapanto āha "saraṇaṃ taṃ upema cakkhumā"ti. Satthā no hohi tuvaṃ mahāmunīti idaṃ pana vacanaṃ sissabhāvūpagamanenāpi saraṇagamanaṃ pūretuṃ bhaṇati, gopi ca ahañca assavā, brahmacariyaṃ sugate carāmaseti idaṃ samādānavasena. Tattha brahmacariyanti methunaviratimaggasamaṇadhammasāsanasadārasantosānametaṃ adhivacanaṃ. "brahmacārī"ti 1- evamādīsu hi methunavirati brahmacariyanti vuccati. "idaṃ kho pana me pañcasikha brahmacariyaṃ ekantanibbidāyā"ti 2- evamādīsu maggo. "abhijānāmi kho panāhaṃ sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā"ti 3- evamādīsu samaṇadhammo. "tayidaṃ brahmacariyaṃ iddhañceva phītañcā"ti 4- evamādīsu sāsanaṃ. "mayañca bhariyā nātikkamāma amhe ca bhariyā nātikkamanti aññatra tāhi brahmacariyaṃ carāma tasmā hi amhaṃ daharā na miyyare"ti 5- evamādīsu sadārasantoso. Idha pana samaṇadhammabrahmacariyapubbaṅgamaṃ uparimaggabrahmacariyamadhippetaṃ. Sugateti sugatassa santike. Bhagavā hi antadvayaṃ anupagamma suṭṭhu gatattā, sobhanena ca ariyamaggagamanena samannāgatattā, sundarañca nibbānasaṅkhātaṃ ṭhānaṃ gatattā sugatoti vuccati. Samīpatthe cettha bhummavacanaṃ, tasmā sugatassa santiketi attho. Carāmaseti carāma. Yañhi taṃ sugatena 6- carāmasīti vuccati, taṃ idha carāmaseti. Aṭṭhakathācariyā pana "seti nipāto"ti bhaṇanti, teneva cettha āyācanatthaṃ sandhāya "carāma se"tipi pāṭhaṃ vikappenti. Yaṃ ruccati, taṃ gahetabbaṃ. Evaṃ dhaniyo brahmacariyacaraṇāpadesena bhagavantaṃ pabbajjaṃ yācitvā pabbajjāpayojanaṃ dassento 7- āha "jātimaraṇassa pāragā, 8- dukkhassantakarā @Footnote: 1 ma mū 12/83/56 2 dī. mahā. 10/329/214 3 Ma.mū. 12/155/119 @4 dī. pā. 11/174/107 5 khu. jā. 27/1415/289 (syā) @6 Sī. sakkatena, cha. sakkate, Ma. sugate 7 cha.Ma. dīpento 8 cha.Ma. pāragū

--------------------------------------------------------------------------------------------- page41.

Bhavāmase"ti. Jātimaraṇassa pāraṃ nāma nibbānaṃ, taṃ arahattamaggena gacchāma. Dukkhassāti vaṭṭadukkhassa. Antakarāti abhāvakaRā. Bhavāmaseti bhavāma, atha vā aho vata mayaṃ bhaveyyāmāti. "carāmase"ti ettha vuttanayeneva taṃ veditabbaṃ. Evaṃ vatvāpi ca puna ubhopi kira bhagavantaṃ vanditvā "pabbājetha no bhagavā"ti evaṃ pabbajjaṃ yāciṃsūti. [33] Atha māro pāpimā evaṃ te ubhopi vanditvā pabbajjaṃ yācante disvā "ime mama visayaṃ atikkamitukāmā, handadāni nesaṃ 1- antarāyaṃ karomī"ti āgantvā gharāvāse guṇaṃ dassento imaṃ gāthamāha "nandati puttehi puttimā"ti. Tattha nandatīti tussati modati. Puttehīti puttehipi dhītāhipi. Sahayogatthe karaṇatthe vā karaṇavacanaṃ, puttehi saha nandati, puttehi karaṇabhūtehi nandatīti vuttaṃ hoti, puttimāti puttavā puggalo. Itīti evamāha. Māroti vasavattibhūmiyaṃ aññataro dāmarikadevaputto. So hi taṇṭhānaṃ atikkamitukāmaṃ 2- janaṃ yaṃ sakkoti, taṃ māreti. Yaṃ na sakkoti, tassapi maraṇaṃ icchati. Tena "māro"ti vuccati. Pāpimāti lāmakapuggalo. Pāpasamācāro vā. Saṅgītikārānametaṃ vacanaṃ, sabbagāthāsu ca īdisāni vacanasesāni. 3- Yathā ca puttehi puttimā, gopiyo 4- gohi tatheva nandati. Yassa gāvo atthi, sopi gopiyo, gohi saha, gohi vā karaṇabhūtehi tatheva nandatīti attho. Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati "upadhī hi narassa nandanā"ti. Tattha upadhīti cattāro upadhayo kāmūpadhi khandhūpadhi kilesūpadhi abhisaṅkhārūpadhīti. Kāmāpi hi "yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti 5- evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhiyati ettha sukhanti iminā vacanaṭṭhena upadhīti vuccanti. Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana @Footnote: 1 cha.Ma. handa nesaṃ 2 cha.Ma. saṭṭhānātikkamitukāmaṃ 3 cha.Ma. ayaṃ pāṭho na dissati @4 Sī. gomiyo 5 Ma.mū. 12/166/129

--------------------------------------------------------------------------------------------- page42.

Kāmūpadhi adhippeto. So sattasaṅkhāravasena duvidho. Tattha sattapaṭibaddho padhāno, taṃ dassento "puttehi gohī"ti vatvā kāraṇaṃ āha "upadhī hi narassa nandanā"ti. Tassattho:- yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ "nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi nanda, mā pabbajjaṃ pāṭikaṅkhi. Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī"ti. Idāni tassapi atthassa sādhakakāraṇaṃ niddisati "na hi so nandati, yo nirūpadhī"ti. Tassattho:- tasmā yassete upadhayo natthi, so piyehi ñātīhi 1- vippayutto nibbhogūpakaraṇo na nandati, tasmā tvaṃ ime upadhayo vajjetvā pabbajito dukkhitova bhavissasīti. [34] Atha kho bhagavā "māro ayaṃ pāpimā imesamantarāyāya āgato"ti viditvā phalena phalaṃ pātento viya tāyeva mārenābhatāya upamāya māravādaṃ bhindanto tameva gāthaṃ parivattetvā "upadhi sokavatthū"ti dassento āha "socati puttehi puttimā"ti. Tattha sabbaṃ padatthato uttānameva. Ayaṃ pana adhippāyo:- mā pāpima evaṃ avaca "nandati puttehi puttimā"ti. Sabbeheva hi piyehi manāpehi nānābhāvo vinābhāvo, anatikkamanīyo ayaṃ vidhi, tesañca piyamanāpānaṃ puttadārānaṃ gavāssavaḷavahiraññasuvaṇṇādīnaṃ vinābhāvena adhimattasokasallasamappitahadayā sattā ummattakāpi honti khittacittā, maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Tasmā evaṃ taṇhāya 2- :- socati puttehi puttimā. Yathā ca puttehi puttimā, gopiyo gohi tatheva socatīti. Kiṃkāraṇā? upadhī hi narassa socanā. Yasmā ca upadhī hi narassa socanā tasmā eva. Na hi so socati, yo nirūpadhi. Yo upadhisaṃsaggappahānena 3- nirupadhi hoti, so santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, @Footnote: 1 Ma. upadhīhi 2 cha. gaṇha 3 cha.Ma. upadhīsu saṅgappahānena

--------------------------------------------------------------------------------------------- page43.

Yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo .pe. Nāparaṃ itthattāyāti pajānāti. Evaṃ sabbasokasamugghātā na hi so socati, yo nirupadhīti. Iti bhagavā arahattanikūṭena desanaṃ vosāpesi. Atha vā yo nikkileso, so na socati. Yāvadeva hi kilesā santi, tāvadeva sabbe upadhayo sokamūlāva 1- honti, kilesappahānā pana natthi sokoti. Evampi arahattanikūṭeneva desanaṃ vosāpesi. Desanāpariyosāne dhaniyo ca gopī ca ubhopi pabbajiṃsu, bhagavā ākāseneva jetavanaṃ agamāsi. Te pabbajitvā arahattaṃ sacchikariṃsu, vasanaṭṭhāne ca nesaṃ gopālakā vihāraṃ kāresuṃ. So ajjāpi gopālakavihārotveva 2- paññāyatīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya dhaniyasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 28 page 25-43. http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=616&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=616&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6800              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]