ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                   2. Āmagandhasuttavaṇṇanā
         sāmākaciṅgūlakacīnakāni cāti āmagandhasuttaṃ, kā uppatti? anuppanne
bhagavati āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ
pabbajitvā himavantaṃ pavisitvā pabbatantare assamapadaṃ 2- kārāpetvā
vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati. Atha tesaṃ
tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji, tato te
"loṇambilādisevanatthāya manussapathaṃ gacchāmā"ti paccantagāmaṃ  sampattā. Tattha
manussā te disvā 3- tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ
nesaṃ mañcapīṭhaparibhogabhājanapādamakkhanādīni upanetvā "ettha bhante vasatha, mā
ukkaṇṭhitthā"ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu. Dutiyadivasepi 4- nesaṃ dānaṃ
datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānamadaṃsu. Tāpasā catumāsaṃ tattha
@Footnote: 1 khu.dha. 25/290/67  2 cha.Ma.,i. assamaṃ
@3 cha.Ma. te disvāti na dissati  4 i. dutiyadivase cāpi

--------------------------------------------------------------------------------------------- page45.

Vasitvā loṇambilādisevanāya thirabhāvappattasarīrā hutvā "mayaṃ āvuso gacchāmā"ti manussānaṃ ārocesuṃ. Manussā tesaṃ telataṇḍulādīni adaṃsu, te tāni ādāya attano assamameva agamaṃsu. Tañca gāmaṃ tatheva saṃvacchare saṃsacchare āgamiṃsu. Manussāpi tesaṃ āgamanakālaṃ viditvā dānatthāya taṇḍulādīni sajjetvāva acchanti āgate ca ne tatheva sammānenti. Atha bhagavā loke uppajjitvā pavattitapavaradhammacakko anupubbena sāvatthiṃ gantvā tattha viharanto tesaṃ tāpasānaṃ upanissayasampattiṃ disvā tato nikkhamma bhikkhusaṃghaparivuto cārikaṃ caramāno anupubbena taṃ gāmaṃ anuppatto. 1- Manussā bhagavantaṃ disvā mahādānāni adaṃsu, bhagavā tesaṃ dhammaṃ desesi. Te tāya dhammadesanāya appekacce sotāpannā ekacce sakadāgāmino anāgāmino ahesuṃ, ekacce pabbajitvā arahattaṃ pāpuṇiṃsu. Bhagavā punadeva sāvatthiṃ paccāgamāsi. Atha te tāpasā taṃ gāmaṃ āgamiṃsu, manussā tāpase te pucchiṃsu "kiṃ āvuso ime manussā na pubbasadisā, kiṃ nu kho ayaṃ gāmo rājadaṇḍena upadduto, udāhu dubbhikkhena, udāhu amhehi sīlādiguṇehi sampannataro koci pabbajito imaṃ gāmamanuppatto"ti. Te āhaṃsu "na bhante rājadaṇḍena, na dubbhikkhenāyaṃ gāmo upadduto, apica buddho loke uppanno, so bhagavā bahujanahitāya dhammaṃ desento idhāgato"ti. Taṃ sutvā āmagandhatāpaso "buddhoti gahapatayo vadethā"ti. "buddhoti bhante vadāmā"ti tikkhattuṃ vatvā "ghosopi kho eso dullabho lokasmiṃ, yadidaṃ buddho"ti attamano attamanavācaṃ nicchāretvā pucchi "kinnu kho so buddho āmagandhaṃ bhuñjati, na bhuñjatī"ti. Ko bhante āmagandhoti. Āmagandho @Footnote: 1 i. samanuppatto

--------------------------------------------------------------------------------------------- page46.

Nāma macchamaṃsaṃ gahapatayoti. Bhagavā bhante macchamaṃsaṃ paribhuñjatīti. Taṃ sutvā tāpaso vippaṭisārī ahosi "māheva kho pana buddho siyā"ti. Puna cintesi "buddhānaṃ pātubhāvo nāma dullabho, gantvā buddhaṃ disvā 1- pucchitvā jānissāmī"ti. Tato yena bhagavā gato, taṃ maggaṃ manusse pucchitvā vacchagiddhinī gāvī viya turitaturito sabbattha ekarattivāsena sāvatthiṃ anuppatvā jetavanameva pāvisi saddhiṃ sakāya parisāya. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnova hoti, tāpasā bhagavantaṃ upasaṅkamma 2- tuṇhībhūtā anabhivādetvāva ekamantaṃ nisīdiṃsu. Bhagavā "kacci vo isayo khamanīyan"tiādinā nayena tehi saddhiṃ paṭisammodi, tepi "khamanīyaṃ bho gotamā"tiādimāhaṃsu. Tato āmagandho bhagavantaṃ pucchi "āmagandhaṃ bho gotama bhuñjasi, na bhuñjasī"ti. Ko so 3- brāhmaṇa āmagandho nāmāti. Macchamaṃsaṃ bho gotamāti. Bhagavā "na brāhmaṇa macchamaṃsaṃ āmagandho, apica kho āmagandho nāma sabbakilesā pāpakā akusalā dhammā"ti vatvā "na brāhmaṇa idāni tvameva āmagandhaṃ pucchi, atītepi tisso nāma brāhmaṇo kassapaṃ bhagavantaṃ pucchi, evañca so pucchi, evaṃ so 4- bhagavā byākāsī"ti tissena ca brāhmaṇena kassapena ca bhagavatā vuttagāthāyo eva ānetvā tāhi gāthāhi brāhmaṇaṃ saññāpento āha "sāmākaciṅgūlakacīnakāni cā"ti. Ayaṃ tāva imassa suttassa idha uppatti. Atīte pana kassapo kira bodhisatto aṭṭha asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā bārāṇasiyaṃ brahmadattassa brāhmaṇassa dhanavatī nāma brāhmaṇī, tassā kucchimhi paṭisandhiṃ aggahesi. Aggasāvakopi taṃdivasameva 5- @Footnote: 1 i. buddhaṃ disvāti na dissati 2 i. upagamma 3 i. eso @4 cha.Ma. avañcassa 5 cha.Ma. taṃ divasaṃyeva

--------------------------------------------------------------------------------------------- page47.

Devalokā cavitvā anupurohitabrāhmaṇassa pajāpatiyā kucchimhi nibbatti. Evaṃ tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi, ekadivasaṃyeva etesaṃ ekassa kassapo, ekassa tissoti nāmaṃ akaṃsu. Te sahapaṃsukīḷanakā dve sahāyakā anupubbena vuḍḍhiṃ agamaṃsu. Tissassa pitā puttaṃ āṇāpesi "ayaṃ tāta kassapo nikkhamma pabbajitvā buddho bhavissati, tavampissa santike pabbajitvā bhavanissaraṇaṃ kareyyāsī"ti. So "sādhū"ti paṭissuṇitvā bodhisattassa santikaṃ gantvā "ubhopi samma pabbajissāmā"ti āha, bodhisatto "sādhū"ti paṭissuṇi. Tato vuḍḍhiṃ anuppattakālepi tisso bodhisattaṃ āha "ehi samma pabbajissāmā"ti, bodhisatto na nikkhami. Tisso "na tāvassa ñāṇaṃ paripākaṃ gatan"ti sayaṃ nikkhamma isipabbajjaṃ pabbajitvā araññe pabbatapāde assamaṃ kārāpetvā vasati. Bodhisattopi aparena samayena ghare ṭhitoyeva ānāpānassatiṃ pariggahetvā cattāri jhānāni abhiññāyo ca uppādetvā pāsādena bodhimaṇḍasamīpaṃ gantvā "puna pāsādo yathāṭṭhāneyeva patiṭṭhātū"ti adhiṭṭhāsi, so sakaṭṭhāneyeva patiṭṭhāsi. Apabbajitena kira bodhimaṇḍaṃ upagantuṃ 1- na sakkāti so pabbajitvā bodhimaṇḍaṃ patvā nisīditvā satta divase padhānayogaṃ katvā sattahi divasehi sammāsambodhiṃ sacchākāsi. Tadā isipatane vīsatisahassā pabbajitā paṭivasanti. Atha kassapo bhagavā te āmantetvā dhammacakkaṃ pavattesi, suttapariyosāneyeva 2- sabbeva arahanto ahesuṃ, so sudaṃ bhagavā vīsatibhikkhusahassaparivuto tattheva isipatane vasati, kiṃki 3- ca naṃ kāsikarājā catūhi paccayehi upaṭṭhāti. Athekadivasaṃ bārāṇasivāsī eko puriso pabbate candanasārādīni gavesanto tissassa tāpasassa assamaṃ patvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi. @Footnote: 1 i. pattuṃ 2 cha.Ma.,i. suttapariyosāne 3 cha.Ma. kikī, evamuparipi

--------------------------------------------------------------------------------------------- page48.

Tāpaso taṃ disvā "kuto āgatosī"ti pucchi. Bārāṇasito bhanteti. Kā tattha pavattīti. Tattha bhante kassapo nāma sammāsambuddho uppannoti. Tāpaso dullabhasavanaṃ 1- sutvā pītisomanassajāto pucchi "kiṃ so āmagandhaṃ bhuñjati, na bhuñjatī"ti. Ko bhante āmagandhoti. Macchamaṃsaṃ āvusoti. Bhagavā bhante macchamaṃsaṃ bhuñjatīti. Taṃ sutvā tāpaso vippaṭisārī hutvā puna cintesi "gantvā taṃ pucchissāmi, sace `āmagandhaṃ paribhuñjāmī'ti vakkhati, tato naṃ `tumhākaṃ bhante jātiyā ca kulassa ca gottassa ca ananucchavikametan'ti nivāretvā tassa santike pabbajitvā bhavanissaraṇaṃ karissāmī"ti. Sallahukaṃ upakaraṇaṃ gahetvā sabbattha ekarattivāsena sāyanhasamaye bārāṇasiṃ patvā isipatanameva pāvisi. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva ahosi. 2- Tāpaso bhagavantaṃ upasaṅkamma anabhivādetvā tuṇhībhūto ekamantaṃ aṭṭhāsi, bhagavā taṃ disvā pubbe vuttanayeneva paṭisammodi. Sopi "khamanīyaṃ bho kassapā"tiādīni vatvā ekamantaṃ nisīditvā bhagavantaṃ pucchi "āmagandhaṃ bho kassapa bhuñjasi, na bhuñjasī"ti. Nāhaṃ brāhmaṇa āmagandhaṃ bhuñjāmīti. Sādhu sādhu bho kassapa parakuṇapaṃ akhādanto sundaramakāsi, yuttametaṃ bhoto kassapassa jātiyā ca kulassa ca gottassa cāti. Tato bhagavā "kilese sandhāya `āmagandhaṃ na bhuñjāmī'ti vadāmi, brāhmaṇo macchamaṃsaṃ pacceti, yannūnāhaṃ sve gāmaṃ piṇḍāya apavisitvā kiṃkirañño gehā ābhataṃ piṇḍapātaṃ paribhuñjeyyaṃ, evaṃ āmagandhaṃ ārabbha kathā pavattissati, tato brāhmaṇaṃ dhammadesanāya saññāpessāmī"ti dutiyadivase kālasseva sarīraparikammaṃ katvā gandhakuṭiṃ pāvisi. Bhikkhū gandhakuṭidvāraṃ pihitaṃ disvā "na bhagavā ajja bhikkhūhi saddhiṃ pavisitukāmo"ti ñatvā gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu. @Footnote: 1 cha.Ma. dullabhavacanaṃ 2 cha.Ma.,i. hoti

--------------------------------------------------------------------------------------------- page49.

Bhagavāpi gandhakuṭito nikkhamma paññattāsane nisīdi, tāpasopi kho pattasākhaṃ 1- pacitvā khāditvā bhagavato santike nisīdi. Kiṃki kāsikarājā bhikkhū piṇḍāya carante disvā "kuhiṃ bhagavā bhante"ti pucchitvā "vihāre mahārājā"ti ca sutvā nānābyañjanarasamanekamaṃsavikatisampannaṃ bhojanaṃ bhagavato pāhesi. Amaccā vihāraṃ netvā bhagavato ārocetvā dakkhiṇodakaṃ datvā parivisantā paṭhamaṃ nānāmaṃsavikatisampannaṃ yāgu adaṃsu. Tāpaso disvā "khādati nu kho no"ti cintento aṭṭhāsi. Bhagavā tassa passatoyeva yāguṃ pivanto maṃsakhaṇḍaṃ mukhe pakkhipi, tāpaso disvā kuddho. Puna yāgupītassa nānārasabyañjanabhojanamadaṃsu, tampi gahetvā bhuñjantaṃ disvā ativiya kuddho "macchamaṃsaṃ khādantoyeva `na khādāmī'ti bhaṇatī"ti. Atha bhagavantaṃ katabhattakiccaṃ hatthapāde dhovitvā nisinnaṃ upasaṅkamma "bho kassapa musā tvaṃ bhaṇasi, netaṃ paṇḍitakiccaṃ. Musāvādo hi garahito buddhānaṃ, yepi te pabbatapāde vanamūlaphalādīhi yāpetvā 2- isayo vasanti, tepi musā na bhaṇantī"ti vatvā puna isīnaṃ guṇe gāthāya vaṇṇento āha "sāmākaciṅgūlakacīnakāni cā"ti. [242] Tattha sāmākāti dhunitvā vā sīsāni uccinitvā vā gayhūpagā tiṇadhaññajāti. Tathā ciṅgūlakā kaṇavīrapupphasaṇṭhānasīsā honti. Cīnakānīti aṭavipabbatapādesu aropitajātā cīnamuggā. Pattapphalanti yaṃ kiñci haritapaṇṇaṃ. Mūlaphalanti yaṃ kiñci kandamūlaṃ. Gavipphalanti yaṃ kiñci rukkhavalliphalaṃ. Mūlaggahaṇena vā kandamūlaṃ, phalaggahaṇena rukkhavalliphalaṃ, gavipphalaggahaṇena udake jāta- siṅghāṭakakaserukādipphalaṃ khāditabbaṃ. Dhammena laddhanti dūteyyapahiṇagamanādimicchājīvaṃ @Footnote: 1 cha.Ma. pattasākaṃ 2 cha.Ma.,i. yāpentā

--------------------------------------------------------------------------------------------- page50.

Pahāya vane uñchācariyāya laddhaṃ. Satanti santo ariyā. Assasamānāti 1- bhuñjamānā. Na kāmakāmā alikaṃ bhaṇantīti te evaṃ amamā apariggahā etāni sāmākādīni bhuñjamānā isayo yathā tvaṃ sādhurasādike kāme patthayanto āmagandhaṃ bhuñjantoyeva "nāhaṃ brāhmaṇa āmagandhaṃ bhuñjāmī"ti bhaṇanto alikaṃ bhaṇasi, tathā na kāmakāmā alikaṃ bhaṇanti, kāmaṃ 2- kāmayantā musā na bhaṇantīti isīnaṃ pasaṃsāya bhagavato nindaṃ dīpeti. [243] Evaṃ isīnaṃ pasaṃsāpadesena bhagavantaṃ ninditvā idāni attanā adhippetaṃ nindāvatthuṃ dassetvā nippariyāyeneva bhagavantaṃ nindanto āha "yadasamāno"ti. 3- Tattha dakāro padasandhikaro. Ayaṃ panattho:- yaṃ kiñcideva sasamaṃsaṃ 4- vā tittiramaṃsaṃ vā dhovanacchedanādinā pubbaparikammena sukataṃ, pacanavāsanādinā pacchāparikammena suniṭṭhitaṃ, na mātarā na pitarā, apica kho pana "dakkhiṇeyyo ayan"ti maññantehi 5- dhammakāmehi parehi dinnaṃ, sakkārakaraṇe payataṃ paṇītaṃ alaṅkataṃ, uttamarasatāya ojavantatāya thāmavasāharaṇasamatthatāya 6- ca paṇītaṃ assamāno 7- āhārayamāno, na kevalañca yaṃ kiñci maṃsameva, apica kho pana imampi sālīnamannaṃ vicitakāḷakaṃ sālitaṇḍulodanaṃ paribhuñjamāno so bhuñjasi kassapa āmagandhaṃ, so tvaṃ yaṃ kiñci maṃsaṃ bhuñjamāno idañca sālīnamannaṃ paribhuñjamāno bhuñjasi kassapa āmagandhanti bhagavantaṃ gottena ālapati. [244] Evaṃ āhārato bhagavantaṃ ninditvā idāni musāvādaṃ āropetvā nindanto āha "na āmagandho .pe. Susaṅkhatehī"ti, tassattho:- @Footnote: 1 cha.Ma. asnamānāti 2 cha.Ma.,i. kāme 3 cha.Ma. yadasnamānoti @4 ka. lāpamaṃsaṃ 5 cha.Ma.,i. maññamānehi @6 cha.Ma.,i. thāmabalabharaṇasamatthatāya 7 cha.Ma. asnamāno

--------------------------------------------------------------------------------------------- page51.

Pubbe mayā pucchito samāno "na āmagandho mama kappatī"ti icceva tvaṃ bhāsasi, evaṃ ekaṃseneva tvaṃ bhāsasi brahmabandhu brāhmaṇaguṇavirahita jātimattabrāhmaṇāti paribhāsanto bhaṇati. Sālīnamannanti sālitaṇḍulodanaṃ. Paribhuñjamānoti bhuñjamāno. Sakuntamaṃsehi susaṅkhatehīti tadā bhagavato abhihaṭaṃ sakuṇamaṃsaṃ niddisanto bhaṇati. Evaṃ bhaṇanto eva ca bhagavato heṭṭhā pādatalā pabhuti yāva upari kesaggā sarīramullokento dvattiṃsavaralakkhaṇāsītianubyañjanasampadañca byāmappabhāparikkhepañca disvā "evarūpo mahāpurisalakkhaṇādimaṇḍipaṭitakāyo 1- na musā bhaṇituṃ arahati. Ayañhissa bhavantarepi saccavācānissandeneva uṇṇā bhamukantare jātā odātā mudu tūlasannibhā, ekekāni ca lomakūpesu lomāni. Svāyaṃ kathamidāni musā bhaṇissati, addhā añño imassa āmagandho bhavissati, yaṃ sandhāya etadavoca `nāhaṃ brāhmaṇa āmagandhaṃ bhuñjāmī"ti yannunāhaṃ etaṃ puccheyyan"ti cintetvā sañjātabahumāno gotteneva ālapanto imaṃ gāthāsesaṃ āha:- "pucchāmi taṃ kassapa etamatthaṃ kathaṃpakāro tava āmagandho"ti. [245] Athassa bhagavā āmagandhaṃ vissajjetuṃ "pāṇātipāto"ti evamādimāha. Tattha pāṇātipātoti pāṇavadho. Vadhachedabandhananti ettha sattānaṃ daṇḍādīhi ākoṭanaṃ vadho, hatthapādādīnaṃ chedanaṃ chedo, rajjuādīhi bandho bandhanaṃ. Theyyaṃ musāvādoti 2- theyyañca musāvādo ca. Nikatīti "dassāmi, karissāmī"ti- ādinā nayena āsaṃ uppādetvā nirāsākaraṇaṃ. 3- Vañcanānīti asuvaṇṇaṃ @Footnote: 1 ka......maṇḍitakāyo @2 i. theyyāmusāvādoti 3 Sī.,i. nirāsaṃkaraṇaṃ

--------------------------------------------------------------------------------------------- page52.

Suvaṇṇanti gāhāpanādīni. Ajjhenakuttanti niratthakamanekaganthapariyāpuṇanaṃ. 1- Paradārasevanāti parapariggahitāsu cārittāpajjanaṃ. Esāmagandho nahi maṃsabhojananti esa pāṇātipātādiakusaladhammasamudācāro āmagandho vissagandho kuṇapagandho. Kiṃkāraṇā? amanuññattā kilesaasucimissakattā sabbhijigucchitattā paramaduggandha- bhāvāvahattā ca. Ye hi ussannakilesā 2- sattā, te tehi atiduggandhā honti, nikkilesānaṃ matasarīrampi duggandhaṃ na hoti, tasmā esāmagandho. Maṃsabhojanaṃ pana adiṭṭhamasutamaparisaṅkitañca anavajjaṃ, tasmā na hi maṃsabhojanaṃ āmagandhoti. [246] Evaṃ dhammādhiṭṭhānāya desanāya ekena nayena āmagandhaṃ vissajjetvā idāni yasmā te te sattā tehi tehi āmagandhehi samannāgatā, na eko eva sabbehi, na ca sabbe ekeneva, tasmā nesaṃ te te āmagandhe pakāsetuṃ "ye idha kāmesu asaññatā janā"tiādinā nayena puggalādhiṭṭhānāya tāva desanāya āmagandhe vissajjento dve gāthāyo abhāsi. Tattha ye idha kāmesu asaññatā janāti ye keci idha loke kāmapaṭisevanasaṅkhātesu kāmesu mātimātucchādīsupi mariyādāvirahena bhinnasaṃvaratāya asaññatā puthujjanā. rasesu giddhāti jivhāviññeyyesu rasesu giddhā gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā rase paribhuñjanti asucibhāvamissitāti 3- tāya rasagiddhiyā rasapaṭilābhatthāya nānappakāramicchā- jīvasaṅkhātaasucibhāvamissitā. Natthikadiṭṭhīti "natthi dinnan"tiādidasavatthukamicchā- diṭṭhisamannāgatā. Visamāti visamena kāyakammādinā samannāgatā. Durannayāti duviññāpayā @Footnote: 1 Sī.,i. ajjhenakujjanti niratthakānatthajanakaganthapariyāpuṇanaṃ 2 ka. uppannakilesā @ 3 Sī.,ka. asucīkamissitāti

--------------------------------------------------------------------------------------------- page53.

Sandiṭṭhiparāmāsīādānaggāhīduppaṭinissaggitāsamannāgatā. Esāmagandhoti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "kāmesu asaññatatā rasagiddhatā ājīvavipattinatthikadiṭṭhikāyaduccaritādivisamatā durannayabhāvatā"ti 1- aparopi pubbe vuttenatthena 2- chabbidho āmagandho veditabbo. Na hi maṃsabhojananti maṃsabhojanaṃ pana yathāvuttenevatthena na āmagandhoti. [247] Dutiyagāthāyapi ye lūkhasāti 3- ye lūkhā nirasā, attakilamathānuyuttāti attho. Dāruṇāti kakkhaḷā dovacassatāyuttā. Piṭṭhimaṃsikāti 4- purimaṃ 5- madhuraṃ bhaṇitvā parammukhe avaṇṇe bhāsitvā. 6- Ete hi abhimukhaṃ oloketumasakkontā parammukhānaṃ piṭṭhimaṃsakhādakā viya honti, tena "piṭṭhimaṃsikā"ti vuccanti. Mittaddunoti 7- mittadūsakā, 8- dāradhanajīvitesu vissāsamāpannānaṃ mittānaṃ tattha micchāpaṭipajjanakāti vuttaṃ hoti. Nikkaruṇāti karuṇāvirahitā sattānaṃ anatthakāmā. Atimāninoti "idhekacco jātiyā vā .pe. Aññataraññatarena vatthunā pare atimaññati, yo evarūpo māno .pe. Ketukamyatā cittassā"ti 9- evaṃ vuttena atimānena samannāgatā. Adānasīlāti adānapakatikā, adānādhimuttā asaṃvibhāgaratāti attho. Na ca denti kassacīti tāya ca pana adānasīlatāya yācitāpi santā kassaci kiñci na denti, adinnapubbakakule manussasadisā 10- nijjhāmataṇhikapetaparāyanā honti. Keci pana "ādānasīlā"tipi paṭhanti, kevalaṃ gahaṇasīlā, kassaci pana kiñci na dentīti. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "lūkhatā @Footnote: 1 Sī.,i. duranbodhatāti 2 cha.Ma.,i. vuttenevatthena @3 Ma. lūkharasātī 4 Ma. parapiṭṭhimaṃsikāti 5 cha.Ma.,i. purato @6 cha.Ma.,i. avaṇṇabhāsino 7 ka. mittadubbhinoti 8 cha.Ma.,i. mittaduhakā @9 abhi.vi. 35/879/434 10. Ma. manussapurisā

--------------------------------------------------------------------------------------------- page54.

Dāruṇatā piṭṭhimaṃsikatā mittadubbhitā nikkaruṇatā atimānatā 1- adānasīlatā adānan"ti aparepi 2- pubbe vuttenevatthena aṭṭhavidho āmagandho veditabbo, na hi maṃsabhojananti. [248] Evaṃ puggalādhiṭṭhānāya desanāya dve gāthāyo vatvā puna tassa tāpasassa āsayānuparivattanaṃ viditvā dhammādhiṭṭhānāyeva desanāya ekaṃ gāthamabhāsi. Tattha kodho uragasutte vuttanayeneva veditabbo. Madoti "jātimado gottamado ārogyamado"tiādinā 3- nayena vibhaṅge vuttappabhedo cittassa majjanabhāvo. Thambhoti thaddhabhāvo. Paccupaṭṭhāpanāti 4- paccanīkaṭṭhāpanā 5- dhammena nayena vuttassa paṭivirujjhitvā ṭhānaṃ. Māyāti "idhekacco kāyena duccaritaṃ caritvā"tiādinā 6- nayena vibhaṅge vibhattā katapāpapaṭicchādanatā. Ussuyāti 7- paralābhasakkārādīsu issāyanā. 8- Bhassasamussayoti samussitaṃ bhassaṃ, attukkaṃsanatāti vuttaṃ hoti. Mānātimānoti "idhekacco jātiyā vā .pe. Aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati, [parehi hīnaṃ na dahati,] 9- yo evarūpo māno .pe. Ketukamyatā cittassāti 10- vibhaṅge vibhatto. Asabbhi santhavoti asappurisehi santhavo. Esāmagandho na hi maṃsabhojananti esa kodhādi navavidho akusalarāsi pubbe vuttenevatthena āmagandhoti veditabbo, na hi maṃsabhojananti. [249] Evaṃ dhammādhiṭṭhānāya desanāya navavidhaṃ āmagandhaṃ dassetvā punapi pubbe vuttanayeneva puggalādhiṭṭhānāya desanāya āmagandhe vissajjento @Footnote: 1 cha.Ma.,i. atimānitā 2 ka. aparo @3 abhi.vi. 35/832/421 4 Sī. paccuṭṭhapanāti 5 Ma. paccanīkūpaṭṭhānā @6 abhi.vi. 35/894/438 7 cha.Ma. usūyāti 8 cha.Ma.,i. issā @9 pāḷi. ime pāṭhā na dissanti, cha.Ma. pare hīne dahati 10 abhi.vi. 35/880/434

--------------------------------------------------------------------------------------------- page55.

Tisso gāthāyo abhāsi. Tattha ye pāpasīlāti ye pāpasamācāratāya "pāpasīlā"ti loke pākaṭā. Iṇaghātasūcakāti vasalasutte vuttanayena iṇaṃ gahetvā tassa appadānena iṇaghātā, pesuññena sūcakā ca. Vohārakūṭā idha pāṭirūpikāti dhammaṭṭhaṭṭhāne 1- ṭhitā lañcaṃ 2- gahetvā sāmike parājentā kūṭena vohārena samannāgatattā vohārakūṭā, dhammaṭṭhapaṭirūpakattā pāṭirūpikā. Atha vā idhāti sāsane. Pāṭirūpikāti dussīlā. Te hi yasmā nesaṃ iriyāpathasampadādi 3- sīlavantapatirūpaṃ 4- atthi, tasmā paṭirūpā, paṭirūpā eva pāṭirūpikā. Narādhamā yedha karonti kibbisanti ye idha loke narādhamā mātāpitūsu buddhapaccekabuddhādīsu ca micchā paṭipattisaññitaṃ kibbisaṃ karontīti. 5- Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "pāpasīlatā iṇaghātatā sūcakatā vohārakūṭatā pāṭirūpikatā kibbisakāritā"ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo, na hi maṃsabhojananti. [250] Ye idha pāṇesu asaññatā janāti ye janā idha loke pāṇesu yathākāmacāritāya satampi sahassampi māretvā anudayāmattassāpi akaraṇena asaṃyatā. Paresamādāya vihesamuyyutāti paresaṃ santakaṃ ādāya dhanaṃ vā jīvitaṃ vā tato "mā evaṃ karothā"ti yācantānaṃ vā nivārentānaṃ vā pāṇileḍḍudaṇḍādīhi vihesaṃ uyyutā, pare vā satte samādāya "ajja dasa, ajja vīsan"ti evaṃ samādiyitvā nesaṃ 6- vadhabandhādīhi vihesamuyyutā. Dussīlaluddāti dussīlā ca durācārattā, luddā ca kurūrakammantā lohitapāṇitāya, macchaghātakamigabandhakasākuṇikādayo idhādhippetā. Pharusāti pharusavācā. Anādarāti "idāni @Footnote: 1 cha.Ma. dhammaṭṭaṭṭhāne 2 cha.Ma. lañjaṃ @3 cha.Ma. iriyāpathasampadādīhi 4 Sī. sīlavantapaṭirūpatā, i. sīlabattaṃ paṭirūpaṃ @5 cha.Ma.,i. karonti 6 cha.Ma.,i. tesaṃ

--------------------------------------------------------------------------------------------- page56.

Na karissāma, viramissāma evaṃrūpā"ti evaṃ ādaravirahitā. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "pāṇātipāto vadhacchedabandhanan"tiādinā nayena pubbe vutto ca avutto ca 1- "pāṇesu asaṃyatatā paresaṃ vihesatā dussīlatā luddatā pharusatā anādaratā"ti 2- chabbidho āmagandho veditabbo, na hi maṃsabhojananti. Pubbe vuttampi 3- hetaṃ na sotukāmatāya 3- avadhāraṇatāya daḷhīkaraṇatāyāti 4- evamādīhi kāraṇehi puna vuccati. Teneva ca parato vakkhati "iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ vedayi mantapāragū"ti. [251] Etesu giddhā viruddhātipātinoti etesu pāṇesu gedhena giddhā, dosena viruddhā, mohena ādīnavaṃ apassantā punappunaṃ ajjhācārappattiyā atipātino ca, 5- etesu vā "pāṇātipāto vadhacchedabandhanan"tiādinā nayena vuttesu pāpakammesu yathāsabhāvaṃ ye gedhavirodhātipātasaṅkhātā rāgadosamohā, heti giddhā viruddhā atipātino ca. Niccuyyutāti akusale 6- niccaṃ uyyuttā, kadāci paṭisaṅkhāya appaṭiviratā. Peccāti asmā lokā paraṃ lokaṃ 7- gantvā. Tamaṃ vajanti ye, patanti sattā nirayaṃ avaṃsirāti ye lokantarikandhakārasaṅkhātaṃ nīcakulīnatādibhedaṃ 8- vā tamaṃ vajanti, ye ca patanti sattā avīciādibhedaṃ nirayaṃ avaṃsirā adhogatasīsā. Esāmagandhoti tesaṃ sattānaṃ tamavajananirayapatanahetu esa gedhavirodhātipātabhedo sabbāmagandhamūlabhūto yathāvuttenatthena tividho āmagandho. Na hi maṃsabhojananti maṃsabhojanaṃ pana na āmagandhoti. @Footnote: 1 Sī. pubbe vutto vā 2 cha.Ma.,i. anādharo"ti @3-3 cha.Ma.,i. vuttampi hi sotūnaṃ sotukāmatāya 4 Sī. daḷhīkaraṇatthāyāti @5 cha.Ma.,i. casaddo na dissati 6 cha.Ma.,i. akusalakaraṇe @7 cha.Ma.,i. lokanti na dissati 8 cha.Ma. nīcakulatādibhedaṃ

--------------------------------------------------------------------------------------------- page57.

[252] Evaṃ bhagavā paramatthato āmagandhaṃ vissajjetvā duggatimaggabhāvañcassa pakāsetvā idāni yasmiṃ macchamaṃsabhojane tāpaso āmagandhasaññī duggatimaggasaññī ca hutvā tassa abhojanena suddhikāmo hutvā taṃ na bhuñjati, tassa ca aññassa ca tathāvidhassa visodhetuṃ 1- asamatthabhāvaṃ dassento "na macchamaṃsan"ti imaṃ chappadaṃ gāthamāha. Tattha sabbapadāni antimapadena yojetabbāni:- na macchamaṃsaṃ sodheti maccaṃ avitiṇṇakaṅkhaṃ, na āhutiyaññamutūpasevanā sodhenti maccaṃ avitiṇṇakaṅkhanti evaṃ. Ettha ca macchamaṃsanti akhādiyamānaṃ macchamaṃsaṃ na sodheti, tathā anāsakattanti evaṃ porāṇā vadanti. 2- Evaṃ pana sundarataraṃ siyā "na macchamaṃsānaṃ anāsakattaṃ na macchamaṃsānānāsakattaṃ, macchamaṃsānaṃ 3- anāsakattaṃ na sodheti maccan"ti. Athāpi 4- siyā, evaṃ sante anāsakattaṃ ohīyatīti? taṃ ca na, amaratapena saṅgahitattā. "ye vāpi loke amarā bahū tapā"ti ettha hi sabbopi vuttāvaseso attakilamatho saṅgahaṃ gacchatīti. Na naggiyanti acelakattaṃ. Muṇḍiyanti muṇḍabhāvo. Jaṭājallanti jaṭā ca rajojallañca. Kharājinānīti kharāni ajinacammāni. Aggihutassupasevanāti aggipāricariyā. Amarāti amarabhāvapatthatāya pavattā kāyakilesā. Bahūti ukkuṭikappadhānādibhedato aneke. Tapāti sarīrasantāpā. Mantāti vedā. Āhutīti aggihomakammaṃ. Yaññamutūpasevanāti assamedhādiyaññā ca utūpasevanā ca. Utūpasevanā nāma gimhe ātapaṭṭhānasevanā, vasse rukkhamūlasevanā, hemante jalappavesasevanā. Na sodheti 5- maccaṃ avitiṇṇakaṅkhanti kilesasuddhiyā vā @Footnote: 1 cha.Ma. sodhetuṃ, evamuparipi @2 cha.Ma.,i. vaṇṇenti 3 Sī.,i. na macchamaṃsānaṃ @4 ka. pāṭhopi 5 cha.Ma. na sodhenti

--------------------------------------------------------------------------------------------- page58.

Bhavasuddhiyā vā avitiṇṇavicikicchaṃ maccaṃ na sodheti. Kaṅkhāmale hi sati na visuddho hoti, tvañca sakaṅkho yevāti. Ettha ca "avitiṇṇakaṅkhan"ti etaṃ "na macchamaṃsan"tiādīni sutvā "kiṃ nu kho macchamaṃsānaṃ abhojanādinā na 1- siyā visuddhimaggo"ti tāpasassa kaṅkhāya uppannāya bhagavatā vuttaṃ siyāti no [ti] adhippāyo. Yā cassa "so macchamaṃsaṃ bhuñjatī"ti sutvāva buddhe kaṅkhā uppannā. Taṃ sandhāyetaṃ vuttanti veditabbaṃ. [253] Evaṃ macchamaṃsānāsakattādīnaṃ visodhetuṃ asamatthabhāvaṃ dassetvā idāni visodhetuṃ samatthe dhamme dassento "sotesu gutto"ti imaṃ gāthamāha. Tattha sotesūti chasu indriyesu. Guttoti indriyasaṃvaraguttiyā samannāgato. Ettāvatā indriyasaṃvaraparivāraṃ sīlaṃ dasseti. Viditindriyo careti ñātapariññāya chaḷindriyāni viditvā pākaṭāni katvā careyya, vihareyyāti vuttaṃ. Ettāvatā visuddhasīlassa nāmarūpaparicchedaṃ dasseti. Dhamme ṭhitoti ariyamaggena abhisametabba- catusaccadhamme ṭhito. Etena sotāpattibhūmiṃ dasseti. Ajjavamaddave ratoti ujubhāve ca mudubhāve ca rato. Etena sakadāgāmibhūmiṃ dasseti. Sakadāgāmī hi kāyavaṅkādikarānaṃ cittatthaddhabhāvakarānañca rāgadosānaṃ patanubhāvāya 2- ajjavamaddave rato hoti. Saṅgātigoti rāgadosasaṅgātigo. Etena anāgāmibhūmi dasseti. Sabbadukkhappahīnoti sabbassa vaṭṭadukkhassa hetuppahānena pahīnasabbadukkho. Etena arahattabhūmiṃ dasseti. Na limpati diṭṭhasutesu dhīroti so evaṃ anupubbena arahattaṃ patto dhitisampadāya dhīro diṭṭhasutesu dhammesu kenaci lepena 3- na limpati. Na kevalañca puggalādhiṭṭhānāya 4- diṭṭhasutesu, mutaviññātesu ca na @Footnote: 1 cha.Ma.,i. nasaddo na dissati 2 cha.Ma. tanubhāvāya @3 cha.Ma. kilesena 4 cha.Ma.,i. puggalādhiṭṭhānāyāti

--------------------------------------------------------------------------------------------- page59.

Limpati, aññadatthu paramavisuddhappatto hotīti arahattanikūṭeneva 1- desanaṃ niṭṭhāpesi. [254-255] Ito paraṃ "iccetamatthan"ti dve gāthā saṅgītikārehi vuttā. Tāsaṃ attho:- iti bhagavā kassapo etamatthaṃ punappunaṃ anekāhi dhammādhiṭṭhānāya puggalādhiṭṭhānāya ca desanāya yāva tāpaso aññāsi, tāva so akkhāsi kathesi vitthāresi, naṃ vedayi mantapāragūti tañca atthaṃ sopi mantapāragū vedapāragū tisso brāhmaṇo vedayi aññāsi. Kiṃkāraṇā? yasmā atthato ca padato ca desanānusārato 2- ca citrāhi gāthāhi munī pakāsayi. Kīdiso? nirāmagandho asito durannayo, āmagandhakilesābhāvā nirāmagandho, Taṇhādiṭṭhinissayābhāvā asito, bāhiradiṭṭhivasena "idaṃ seyyo idaṃ varan"ti kenaci netuṃ asakkuṇeyyattā durannayo. Evaṃ pakāsitavato cassa sutvāna buddhassa subhāsitaṃ padaṃ sukathitaṃ dhammadesanaṃ sutvā nirāmagandhaṃ nikkilesayogaṃ, sabbadukkhappanudaṃ 3- sabbavaṭṭadukkhappanudaṃ, 4- nīcamano nīcacitto hutvā vandi tathāgatassa, tisso brāhmaṇo tathāgatassa pāde pañcapatiṭṭhitaṃ katvā vandi. Tattheva pabbajjamarocayitthāti tattheva ca naṃ āsane nisinnaṃ kassapaṃ bhagavantaṃ tisso tāpaso pabbajjamarocayittha, ayācīti vuttaṃ hoti. Taṃ bhagavā "ehi bhikkhū"ti āha, so taṃkhaṇaññeva aṭṭhaparikkhārayutto hutvā ākāsenāgantvā vassasatikatthero viya bhagavantaṃ vanditvā katipāheneva sāvakapāramiñāṇaṃ paṭivijjhitvā tisso nāma aggasāvako ahosi. Puna dutiyo bhāradvājo nāma evaṃ tassa bhagavato tissabhāradvājaṃ nāma sāvakayugaṃ ahosi. @Footnote: 1 cha.Ma.,i. evasaddo na dissati 2 cha.Ma.,i. desanānayato @3 cha.Ma. sabbadukkhappanūdanaṃ 4 cha.Ma.....panūdanaṃ

--------------------------------------------------------------------------------------------- page60.

Amhākaṃ pana bhagavā yā ca tissena brāhmaṇena ādito tisso gāthā vuttā, yā ca kassapena bhagavatā majjhe nava, yā ca tadā saṅgītikārehi ante dve gāthā, tā sabbāpi cuddasa gāthā ānetvā paripuṇṇaṃ katvā imaṃ āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ byākāsi. Taṃ sutvā so brāhmaṇo tatheva nīcamano hutvā bhagavato pāde vanditvā pabbajjaṃ yāci saddhiṃ parisāya, "etha bhikkhavo"ti bhagavā avoca. Te tatheva ehibhikkhubhāvaṃ patvā ākāsenāgantvā bhagavantaṃ vanditvā katipāhena 1- sabbeva aggaphale arahatte patiṭṭhahiṃsūti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya āmagandhasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 29 page 44-60. http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=985&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=985&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7747              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7715              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7715              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]