ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page117.

6. Kapilasutta (dhammacariyasutta) vaṇṇanā dhammacariyanti kapilasuttaṃ. 1- Kā uppatti? hemavatasutte vuttanayeneva parinibbute kassape bhagavati dve kulaputtā bhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu. Jeṭṭho sodhano 2- nāma, kaniṭṭho kapilo nāma. Tesaṃ mātā sādhanī 3- nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Tato te dvepi hemavatasutte vuttanayeneva "sāsane bhante 4- kati dhurānī"ti pucchitvā 5- sutvā tesu 6- jeṭṭho "vāsadhuraṃ pūressāmī"ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā pañcavasso hutvā yāva arahattaṃ, tāva kammaṭṭhānaṃ sutvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kapilo "ahantāva taruṇo, vuḍḍhakāle 7- vāsadhurampi paripūressāmī"ti ganthadhuraṃ ārabhitvā tepiṭako ahosi. Tassa pariyattiṃ nissāya parivāro, parivāraṃ nissāya lābho udapādi. So bāhusaccamadena matto paṇḍitamānī anaññātepi aññātamānī hutvā parehi vuttaṃ kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi sāvajjanti bhaṇati. Tato 8- pesalehi bhikkhūhi "mā āvuso kapila evaṃ avacā"tiādinā nayena ovadiyamāno "tumhe kiṃ jānātha rittamuṭṭhisadisā"tiādīhi vacanehi khuṃsento vambhentoyeva carati. Bhikkhū tassa bhātuno sodhanattherassāpi etamatthaṃ ārocesuṃ. Sopi naṃ upasaṅkamitvā āha "āvuso kapila sāsanassa āyu nāma tumhādisānaṃ sammāpaṭipatti, mā āvuso kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi @Footnote: 1 pāḷiyaṃ dhammacariyasuttanti likhitaṃ 2 dhammapadaṭṭhakathāyaṃ 2/327 (cha.Ma.) 3 Ma. sodhanī @4 cha.Ma. ayaṃ pāṭho na dissati 5 i. dhurāni pucchitvā 6 cha.Ma.,i. ca @7 i. vuddha....evamuparipi 8 cha.Ma.,i. so

--------------------------------------------------------------------------------------------- page118.

Sāvajjanti vadehī"ti. So tassāpi vacanaṃ nādiyi. Tato naṃ sodhanatthero dvattikkhattuṃ vatvā:- "ekavācampi dvivācaṃ 1- bhaṇeyya anukampako tatuttariṃ 2- na bhāseyya dāso vayyassa 3- santike"ti 4- parivajjetvā "tvameva āvuso sakena kammena paññāyissasī"ti pakkāmi. Tato pabhuti naṃ pesalā bhikkhū chaḍḍesuṃ. So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ "uposathaṃ osāressāmī"ti sīhāsanaṃ abhiruyha citravījaniṃ gahetvā nisinnova 5- "vaṭṭati 6- āvuso ettha bhikkhūnaṃ pātimokkho"ti tikkhattuṃ āha. Atheko bhikkhupi "mayhaṃ vaṭṭatī"ti na avoca. Na ca tassa tesaṃ vā pātimokkho vaṭṭati. Tato so "pātimokkhe sutepi assutepi vinayo nāma natthī"ti āsanā vuṭṭhāsi. Evaṃ kassapassa bhagavato sāsanaṃ osakkāpesi vināsesi. Atha sodhanatthero tadaheva parinibbāyi. Sopi kapilo evaṃ taṃ sāsanaṃ osakkāpetvā kālakato avīcimahāniraye nibbatti, sāpi tassa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkosamānā paribhāsamānā kālaṃ katvā niraye nibbattiṃsu. Tasmiṃyeva ca kāle pañcasatā purisā gāmaghātādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci gahanaṃ vā paṭisaraṇaṃ vā apassantā avidūre padese 7- vasantaṃ aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā "amhākaṃ bhante paṭisaraṇaṃ hothā"ti bhaṇiṃsu. @Footnote: 1 ka. ekavācaṃ dvevācaṃ 2 ka. daduttariṃ @3 ka. doso aññassa, i. dāso ayirassa 4 khu.jā. 28/76/34 (syā) @5 cha.Ma.,i. nisinno 6 cha.Ma. vattati, evamuparipi 7 cha.Ma.,i. pāsāṇe

--------------------------------------------------------------------------------------------- page119.

Thero "tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā"ti āha. Te 1- "sādhū"ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero "tumhe sīlavanto, idāni attano jīvitaṃ vināsentesupi mā mano padūsayitthā"ti āha. Te "sādhū"ti sampaṭicchiṃsu. Atha te jānapadā sampatvā 2- ito cito ca maggamānā te core disvā sabbeva jīvitā voropesuṃ. Te kālaṃ katvā kāmāvacaradevaloke nibbattiṃsu. Tesaṃ 3- jeṭṭhakacoro jeṭṭhakadevaputto ahosi, itare tasseva parivāRā. Te anulomapaṭilomaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhakadevaputto sāvatthidvāre kevaṭṭagāmo atthi, tattha pañcasatakulajeṭṭhassa kevaṭṭassa pajāpatiyā kucchimhi paṭisandhiṃ aggahesi, itare avasesakevaṭṭapajāpatīnaṃ. Evaṃ tesaṃ ekadivasaṃyeva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi. Atha kevaṭṭajeṭṭho "atthi nu kho imasmiṃ gāme aññepi dārakā ajja jātā"ti vicinanto te dārake disvā "ime me puttassa sahāyakā bhavissantī"ti sabbesaṃ posāvaniyaṃ 4- adāsi. Te sabbe sahāyakā sahapaṃsuṃ kīḷantā anupubbena vayappattā ahesuṃ. Yasojo tesaṃ aggo ahosi. Kapilopi tadā niraye pakkāvasesena aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. Athekadivasaṃ sabbepi kevaṭṭadārakā jālāni gahetvā "macche vadhissāmā"ti 5- nadiṃ gantvā jālāni pakkhipiṃsu. Tesaṃ jālaṃ so maccho pāvisi. Taṃ disvā sabbo kevaṭṭagāmo uccāsaddamahāsaddo ahosi "amhākaṃ puttā paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, vuḍḍhi nesaṃ @Footnote: 1 i. te sabbe 2 cha.Ma. sampattā 3 cha.Ma.,i. tesu @4 cha.Ma.,i. posāvanikaṃ 5 cha.Ma. bandhissāmāti

--------------------------------------------------------------------------------------------- page120.

Dārakānaṃ, idāni ca no rājā pahūtaṃ dhanaṃ dassatī"ti. Atha tepi pañcasatā dārakasahāyakā 1- macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. Rājā disvā "kiṃ etaṃ bhaṇe"ti āha. Maccho devāti. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā "bhagavā etassa vaṇṇakāraṇaṃ jānissatī"ti macchaṃ gāhāpetvā bhagavato santikaṃ agamāsi. Macchassa mukhavivaraṇakāle jetavanaṃ ativiya duggandhaṃ hoti. Rājā bhagavantaṃ pucchi "kasmā bhante maccho suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatī"ti. Ayaṃ mahārāja kassapassa bhagavato pāvacane kapilo nāma bhikkhu ahosi bahussuto āgatāgamo attano vacanaṃ agaṇhantānaṃ bhikkhūnaṃ akkosakaparibhāsako, tassa ca bhagavato sāsanavināsako. Yaṃ so tassa bhagavato sāsanaṃ vināsesi, tena kammena avīcimahāniraye nibbatti, vipākāvasesena ca idāni maccho jāto. Yaṃ dīgharattaṃ buddhavacanaṃ vācesi, buddhassa vaṇṇaṃ kathesi, tassa nissandena īdisaṃ vaṇṇaṃ paṭilabhi. Yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati, ullapāpemi naṃ mahārājāti. Āma bhagavāti. Atha bhagavā macchaṃ ālapi "tvaṃ 2- kapilo"ti. Āma bhagavā ahaṃ kapiloti. Kuto āgatosīti. Avīcimahānirayato bhagavāti. Sodhano kuhiṃ gatoti. Parinibbuto bhagavāti. Sādhanī kuhiṃ gatāti. Mahāniraye nibbattā bhagavāti. Tāpanā kuhiṃ gatāti. Mahāniraye nibbattā bhagavāti. Idāni tvaṃ kuhiṃ gamissasīti. Mahānirayaṃ bhagavāti. Tāvadeva vippaṭisārābhibhūto nāvaṃ sīsena paharitvā kālakato mahāniraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto. Atha bhagavā tattha sampattagahaṭṭhapabbajitaparisāya taṃkhaṇānurūpaṃ dhammaṃ desento imaṃ suttaṃ abhāsi. @Footnote: 1 ka. sahāyakā 2 cha.Ma.,i. tavaṃsi

--------------------------------------------------------------------------------------------- page121.

[277-8] Tattha dhammacariyanti kāyasucaritādi dhammacariyaṃ. Brahmacariyanti maggabrahmacariyaṃ. Etadāhu vasuttamanti etaṃ ubhayampi lokiyalokuttaraṃ sucaritaṃ saggamokkhasukhasampāpakattā vasuttamanti āhu ariyā. Vasuttamaṃ nāma uttamaratanaṃ, anugāmikaṃ attādhīnaṃ 1- rājādīnaṃ asādhāraṇanti adhippāyo. Ettāvatā "gahaṭṭhassa vā pabbajitassa vā sammāpaṭipattiyeva paṭisaraṇan"ti dassetvā idāni paṭipattivirahitāya pabbajjāya asārakattadassanena kapilaṃ aññe ca tathārūpe garahanto "pabbajitopi ce hotī"ti evamādimāha. Tatrāyaṃ atthavaṇṇanā:- yo hi koci gihibyañjanāni apanetvā bhaṇḍukāsāvādigahaṇamattaṃ 2- upasaṅkamanena pabbajitopi ce hoti pubbe vuttamatthaṃ 3- agārasmā anagāriyaṃ, so ce mukharajātiko hoti pharusavacano, nānappakārāya vihesāya abhiratattā vihesābhirato, hirottappābhāvena magasadisattā mago. Jīvitaṃ tassa pāpiyo, tassa evarūpassa jīvitaṃ atipāpaṃ atihīnaṃ. Kasmā? yasmā imāya micchāpaṭipattiyā rāgādimanekappakāraṃ rajaṃ vaḍḍheti attano. [279] Na kevalañca imināva kāraṇenassa jīvitaṃ pāpiyo, apica kho pana ayaṃ evarūpo mukharajātikattā kalahābhirato bhikkhu subhāsitassa atthavijānanasammohanena mohadhammena āvuto, "mā āvuso kapila evaṃ avaca, imināpi pariyāyena taṃ gaṇhāhī"ti evamādinā nayena pesalehi bhikkhūhi akkhātampi na pajānāti dhammaṃ buddhena desitaṃ, yo dhammo buddhena desito, taṃ nānappakārena attano vuccamānampi na jānāti. Evampissa jīvitaṃ pāpiyo. [280] Tadā 4- so evarūpo vihesāya abhiratattā vihesaṃ bhāvitattānaṃ bhāvitatte khīṇāsavabhikakhū sodhanattherappabhutike "na tumhe vinayaṃ jānātha, na @Footnote: 1 Ma.,ka. anugāmikattā nidhīnaṃ 2 Ma. bhaṇḍukāsāvādīnaṃ gahaṇamattaṃ @3 cha.Ma.vuttatthaṃ 4 cha.Ma.,i tathā

--------------------------------------------------------------------------------------------- page122.

Suttaṃ na abhidhammaṃ, vuḍḍhapabbajitā"tiādinā nayena vihesanto. Upayogappavattiyaṃ hi idaṃ sāmivacanaṃ. Atha vā yathāvuttanayena 1- "vihesaṃ bhāvitattānaṃ karonto"ti pāṭhaseso veditabbo. Evaṃ nippariyāyameva sāmivacanaṃ sijjhati. Avijjāya purakkhatoti bhāvitattavihesane ādīnavadassanapaṭicchādikāya avijjāya purakkhato pesito payojito sesapabbajitānaṃ bhāvitattānaṃ 2- vihesabhāvena pavattaṃ diṭṭheva dhamme cittavibādhanena 3- saṅkilesaṃ, āyatiṃ nirayasampāpanena maggaṃ nirayagāminaṃ na jānāti. [281] Ajānanto ca tena maggena catubbidhāpāyabhedaṃ vinipātaṃ samāpanno, tattha ca vinipāte gabbhā gabbhaṃ tamā tamaṃ ekekanikāye satakkhattuṃ sahassakkhattumpi mātukucchito mātukucchiṃ candimasūriyehipi aviddhaṃsanīyā asurakāyatamā tamañca samāpanno. Sa ve tādisako bhikkhu pecca ito paralokaṃ gantvā ayaṃ kapilamaccho viya nānappakāraṃ dukkhaṃ nigacchati. [282] Kiṃkāraṇā? gūthakūpo yathā assa, sampuṇṇo gaṇavassiko, yathā Vaccakuṭigūthakūpo gaṇavassiko anekavassiko bahūni vassāni mukhato gūthena pūriyamāno sampuṇṇo assa, so udakakumbhasatehi udakakumbhasahassehi dhoviyamānopi duggandhadubbaṇṇiyānapagamā dubbisodho hoti, evameva yo evarūpo assa dīgharattaṃ saṅkiliṭṭhakammanto gūthakūpo viya gūthena pāpena sampuṇṇattā sampuṇṇo puggalo, so dubbisodho hi saṅgaṇo, 4- cirakālaṃ 5- tassa aṅgaṇassa vipākaṃ paccanubhontopi na sujjhati. Tasmā vassagaṇanāya aparimāṇampi cirakālaṃ 6- sa ve tādisako bhikkhu pecca dukkhaṃ nigacchatīti. Atha vā ayaṃ imissā gāthāya @Footnote: 1 cha.Ma.,i. yathāvutteneva nayena 2 Sī.,i. payojito taṃ bhāvitattānaṃ @ 3 ka. cittavighātanena 4 cha.Ma. sāṅgaṇo 5 cha.Ma.,i. kālaṃ @ 6 Sī. sampuṇṇattā sāṅgaṇo puggavoso dubbisodho hi cirakālaṃ, @ Ma. sampaṇṇattā sampuṇṇo sabbaso dubbisodho aticirakālaṃ

--------------------------------------------------------------------------------------------- page123.

Sambandho:- yaṃ vuttaṃ "sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchā"ti, tatra siyā tumhākaṃ "sakkā panāyaṃ tathā kātuṃ, yathā pecca dukkhaṃ na nigaccheyyā"ti. Na sakkā. Kasmā? yasmā gūthakūpo .pe. Saṅgaṇoti. [283-4] Yato paṭikacceva yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ, yaṃ evarūpaṃ pañcakāmaguṇanissitaṃ jāneyyātha abhūtaguṇapatthanākārappavattāya pāpikāya icchāya samannāgatattā pāpicchaṃ, kāmavitakkādīhi samannāgatattā pāpasaṅkappaṃ, kāyikavītikkamādinā veḷudānādibhedena ca pāpācārena samannāgatattā pāpācāraṃ, vesiyādipāpagocarato pāpagocaraṃ, sabbe samaggā hutvāna abhinibbajjiyātha naṃ. Tattha abhinibbajjiyāthāti 1- vivajjeyyātha mā bhajeyyātha, mā cassa abhinibbajjana- matteneva appossukkataṃ āpajjeyyātha, apica kho pana karaṇḍaṃva 2- niddhamatha, kasambuṃ 3- avakassatha 4- taṃ kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā niddhamatha, kasambubhūtañca 5- naṃ khattiyādīnaṃ majjhe paviṭṭhaṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ viya avakassatha, hatthe vā sīse vā gahetvā nikkaḍḍhatha. Seyyathāpi āyasmā mahāmoggallāno taṃ puggalaṃ pāpadhammaṃ bāhāya gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ adāsi, evaṃ naṃ avakassathāti dasseti. Kiṃkāraṇā? saṃghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ. [285-6] Yato etadeva tato palāpe vāhetha, assamaṇe samaṇamānine, yathā hi palāpā anto taṇḍularahitāpi bahi thusehi vīhi viya dissanti, evaṃ pāpabhikkhū anto sīlādivirahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti. Tasmā "palāpā"ti vuccanti. Te palāpe vāhetha ophunātha 6- vidhamatha @Footnote: 1 Sī.,i. abhinibbijjayāthāti @ 2 cha.,i. kāraṇḍavaṃ 3 i. kasambuñca 4 cha. apakassatha, evamuparipi @ 5 cha.Ma.,i. kasaṭabhūtañca 6 cha.Ma.,i. opunātha

--------------------------------------------------------------------------------------------- page124.

Paramatthato assamaṇe vesamattena 1- samaṇamānine. Evaṃ niddhamitvāna .pe. Paṭissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā, anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi. Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassa antakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ katvā bhagavatā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ. Sā ca tesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā 2- udāne vuttayasojasuttavaseneva veditabbāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya kapilasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 29 page 117-124. http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=2624&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2624&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7879              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7879              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]