ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                      7. Brāhmaṇadhammikasuttavaṇṇanā
      evamme sutanti brāhmaṇadhammikasuttaṃ. Kā uppatti? ayamevassa
nidāne 3- "atha kho sambahulā"tiādinā nayena  vuttā tattha sambahulāti bahū
aneke kosalakāti kosalaraṭṭhavāsino. Brāhmaṇamahāsālāti jātiyā brāhmaṇā,
mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhaṃ 4- dhanamatthi,
@Footnote: 1 ka. vesamatte  2 ka. ekaparibhogā
@3 cha.Ma.,i. ayameva. yāssa nidāne  4 cha.Ma....saṅkhayaṃ

--------------------------------------------------------------------------------------------- page125.

Te "brāhmaṇamahāsālā"ti vuccanti. Ime ca tādisā, tena vuttaṃ "brāhmaṇamahāsālā"ti. Jiṇṇāti jajjarībhūtā jarāya khaṇḍiccādibhāvamāpāditā. Vuḍḍhāti aṅgapaccaṅgānaṃ vuḍḍhimariyādaṃ pattā. Mahallakāti jātimahallakatāya samannāgatā, cirakālappasutāti vuttaṃ hoti. Addhatāti addhānaṃ gatā, dve tayo rājaparivaṭṭe atītāti adhippāyo. Vayo anuppattāti pacchimavayaṃ sampattā. Apica jiṇṇāti porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuḍḍhāti sīlācārādi- guṇavuḍḍhiyuttā. Mahallakāti vibhavamahantatāya samannāgatā mahaddhanā mahābhogā. Addhagatāti maggapaṭipannā brāhmaṇānaṃ vattacariyādimariyādaṃ avītikkamma caramānā. Vayo anuppattāti jātivuḍḍhabhāvampi antimavayaṃ anuppattāti evamettha 1- yojanā veditabbā. Sesamettha pākaṭameva. Bhagavatā saddhiṃ sammodiṃsūti khamanīyādīni pucchantā aññamaññaṃ sampavattamodā 2- ahesuṃ. Yāya ca "kacci bhoto gotamassa khamanīyaṃ, kacci yāpanīyaṃ appābādhaṃ appātaṅkaṃ balaṃ lahuṭṭhānaṃ phāsuvihāro"tiādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhāta- sammodajananato sammodituṃ arahato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ, tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgatā, naṃ pucchitukāmā ekamantaṃ nisīdiṃsu. Taṃ:- "na pacchato na purato nāpi āsannadūrato na passe nāpi paṭivāte na cāpi oṇatuṇṇate"ti- ādinā nayena maṅgalasuttavaṇṇanāyaṃ vuttameva. @Footnote: 1 cha.Ma. anuppattāti evampettha 2 cha.Ma. samappavattamodā, i. sammappavattamodā

--------------------------------------------------------------------------------------------- page126.

Evaṃ ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ. Kintanti? "sandissanti nu kho"tiādi. Taṃ sabbaṃ uttānatthameva. Kevalañhettha Brāhmaṇānaṃ brāhmaṇadhammeti desakālādidhamme chaḍḍetvā yo brāhmaṇadhammo, tasmiṃyeva. Tena hi brāhmaṇāti yasmā maṃ tumhe yācittha, tasmā brāhmaṇā suṇātha, sotaṃ odahatha, sādhukaṃ manasikarotha, yoniso manasikarotha, tathā payogasuddhiyā suṇātha, āsayasuddhiyā sādhukaṃ manasikarotha, avikkhepena suṇātha, paggahena sādhukaṃ manasikarothātiādinā nayena etesaṃ padānaṃ pubbe avuttopi adhippāyo veditabbo. Atha bhagavatā vuttaṃ taṃ vacanampi 1- sampaṭicchantā "evaṃ bho"ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ, bhagavato vacanaṃ abhimukhā hutvā assosuṃ. Atha vā paṭissuṇiṃsu. "suṇātha sādhukaṃ manasikarothā"ti vuttamatthaṃ kattukāmatāya paṭijāniṃsūti vuttaṃ hoti. Atha kho 2- tesaṃ evaṃ paṭissutavataṃ bhagavā etadavoca. Kintanti? isayo 3- pubbakā"tiādi. [287] Tattha paṭhamagāthāya tāva saṃyatattāti sīlasaṃyamena saṃyatacittā. Tapassinoti indriyasaṃvaratapayuttā. Attadatthamacārisunti mantajjhenabrahmavihārabhāvanādiṃ attano atthaṃ akaṃsu. Sesaṃ pākaṭameva. [288] Dutiyāgāthādīsupi ayaṃ saṅkhepavaṇṇanā:- na pasū brāhmaṇānāsunti porāṇānaṃ brāhmaṇānaṃ pasū na āsuṃ, na te pasupariggahamakaṃsu. Na hiraññaṃ na dhāniyanti hiraññañca brāhmaṇānaṃ antamaso jatumāsakopi nāhosi, tathā vīhisāliyavagodhūmādi pubbaṇṇāparaṇṇabhedaṃ dhāniyampi tesaṃ nāhosi. Te hi nikkhittajātarūparajatā asannidhikārakāva hutvā kevalaṃ sajjhāyadhanaññā attano mantajjhenasaṅkhāteneva dhanena dhaññena ca samannāgatā ahesuṃ. @Footnote: 1 cha.Ma.,i. vacanaṃ 2 cha.Ma.,i. kho-saddo na dissati 3 ka. visayo

--------------------------------------------------------------------------------------------- page127.

Yo cāyaṃ mettādivihāro seṭṭhattā anugāmikattā ca brahmanidhīti vuccati, tañca brahmaṃ nidhimapālayuṃ, satataṃ tassa 1- bhāvanānuyogena. [289] Evaṃ vihārīnaṃ yaṃ nesaṃ pakataṃ āsi, yaṃ etesaṃ pakataṃ ete brāhmaṇe uddissa kataṃ ahosi dvārabhattaṃ upaṭṭhitanti "brāhmaṇānaṃ dassāmā"ti sajjetvā tehi tehi dāyakehi attano attano gharadvāre ṭhapitaṃ bhattaṃ. Saddhāpakatanti saddhāya pakataṃ, saddhādeyyanti vuttaṃ hoti. Esānanti esantīti esā, tesaṃ esānaṃ, esamānānaṃ pariyesamānānanti vuttaṃ hoti. Dātaveti dātabbaṃ. Tadamaññisunti taṃ amaññiṃsu, taṃ dvāre sajjetvā ṭhapitaṃ bhattaṃ saddhādeyyaṃ pariyesamānānaṃ tesaṃ 2- brāhmaṇānaṃ dātabbaṃ amaññiṃsu dāyakā janā, na tato paraṃ. Anatthikā hi te aññena ahesuṃ, kevalaṃ ghāsacchādanaparamatāya santuṭṭhāti adhippāyo. [290] Nānārattehīti nānāvidharāgarattehi vatthehi vicitrattharaṇatthatehi, sayanehi ekabhūmikadvibhūmikādipāsādavarehi. Āvasathehīti evarūpehi upakaraṇehi. Phītā janapadā raṭṭhā ekekappadesabhūtā janapadā ca keci keci sakalaraṭṭhā ca "namo brāhmaṇānan"ti sāyaṃ pātaṃ brāhmaṇe deve viya namassiṃsu. [291] Te evaṃ namassiyamānā lokena avajjhā brāhmaṇā āsuṃ na kevalañca avajjhā, ajeyyā vihiṃsitumpi 3- anabhibhavanīyattā ajeyyā ca ahesuṃ. Kiṃkāraṇā? dhammarakkhitā, yasmā dhammena rakkhitā. Te hi pañcasīladhamme 4- Rakkhiṃsu, "dhammo have rakkhati dhammacārin"ti 5- dhammarakkhitā hutvā avajjhā ajeyyā ca ahesunti adhippāyo. Na ne koci nivāresīti te brāhmaṇe @Footnote: 1 cha.Ma.,i. sadā tassa 2 cha.Ma.,i. etesaṃ @3 Sī. vihesitūnampi 4 cha.,i. pañca varasīladhamme, Ma. pañcaveramaṇidhamme @ 5 khu.jā. 27/103,385/226,378

--------------------------------------------------------------------------------------------- page128.

Kulānaṃ dvāresu sabbaso bāhiresu ca abbhantaresu ca sabbappakāresupi 1- yasmā tesu piyasammatesu varasīlasamannāgatesu mātāpitūsu viya ativissatthā 2- manussā ahesuṃ, tasmā "idaṃ nāma ṭhānaṃ tayā na pavisitabban"ti na koci nivāresi. [292] Evaṃ dhammarakkhitā kuladvāresu anivāritā carantā aṭṭha ca cattāḷīsañcāti aṭṭhacattāḷīsaṃ vassāni kumārabhāvato pabhuti caraṇena komāraṃ brahmacariyaṃ cariṃsu te, yepi brāhmaṇacaṇḍālā ahesuṃ, ko pana vādo brahmasamādīsūti evamettha adhippāyo veditabbo. Evaṃ brahmacariyaṃ carantā eva hi vijjācaraṇapariyeṭṭhiṃ acaruṃ, brāhmaṇā pure, na abrahmacārino hutvā. Tattha vijjāpariyeṭṭhīti mantajjhenaṃ. Vuttampi 3- cetaṃ "so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno"ti. 4- Caraṇapariyeṭṭhīti sīlarakkhaṇaṃ 5- "vijjācaraṇapariyeṭṭhun"tipi pāṭho, vijjācaraṇaṃ pariyesituṃ acarunti attho. [293] Yathāvuttañca kālaṃ brahmacariyaṃ caritvā tato paraṃ gharāvāsaṃ kappentāpi na brāhmaṇā aññamagamuṃ khattiyaṃ vā vessādīsu aññataraṃ vā, ye ahesuṃ devasamā vā mariyādā vāti 6- adhippāyo. Tato 7- sataṃ vā sahassaṃ vā datvā napi bhariyaṃ kiṇiṃsu te, seyyathāpi etarahi ekacce kiṇanti. Te hi dhammena dāraṃ pariyesanti. Kathaṃ? aṭṭhacattāḷīsaṃ vassāni brahmacariyaṃ caritvā brāhmaṇā tadeva 8- kaññābhikkhaṃ āhiṇḍanti "ahaṃ aṭṭhacattāḷīsaṃ vassāni ciṇṇabrahmacariyo, yadi vayappattā dārikā atthi, detha me"ti. Tato yassa @Footnote: 1 cha. sabbadvāresu, i. sabbākāresu 2 ka. ativissaṭṭhā @3 cha.Ma. vuttaṃ cetaṃ, i. vuttañcetaṃ 4 aṅ.pañcaka. 22/192/251 @5 Sī. sīlānaṃ rakkhaṇaṃ, i. sīlānaṃ 6 Ma. devasamā ca pariyādā cāti @7 cha.Ma. tathā 8 Sī.,i. brāhmaṇadvāre, cha.Ma. brāhmaṇā

--------------------------------------------------------------------------------------------- page129.

Vayappattā dārikā hoti. So taṃ alaṅkaritvā nīharitvā dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcanto "imaṃ te brāhmaṇa bhariyaṃ posāvanatthāya dammī"ti vatvā deti. Kasmā pana te evaṃ ciraṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? micchādiṭṭhivasena. Tesañhi evaṃ diṭṭhi hoti "yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī"ti cattāro kira abhāyitabbaṃ 1- bhāyanti gaṇḍuppādo kikī kontinī 2- brāhmaṇāti. 3- Gaṇḍuppādā kira mahāpaṭhavikkhayabhayena mattabhojino honti, na bahumattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kontinī sakuṇikā paṭhavikampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āha cettha:- "gaṇḍuppādo kikī ceva konto 4- brāhmaṇadhammiko ete abhayaṃ 5- bhāyanti sammūḷhā caturo janā"ti. Evaṃ dhammena dāraṃ pariyesitvāpi ca sampiyeneva saṃvāsaṃ saṅgantvā samarocayuṃ, sampiyeneva aññamaññaṃ pemeneva kāyena ca cittena ca missībhūtā saṅghaṭitā saṃsaṭṭhā hutvā saṃvāsamarocayuṃ, 6- na appiyena na niggahena cāti vuttaṃ hoti. [294] Evaṃ sampiyeneva saṃvāsaṃ karontopi ca 7- aññatra tamhāti, yo so utusamayo, yamhi samaye brāhmaṇī brāhmaṇena upagantabbā, aññatra tamhā samayā ṭhapetvā taṃ samayaṃ ututo virataṃ utuveramaṇiṃ pati bhariyaṃ, yāva puna @Footnote: 1 Sī. abhāyitabbā 2 Sī.,i. kontanī, cha. kuntanī. evamuparipi @3 ka. brāhamaṇoti 4 cha.Ma. kuntī 5 Sī. abhāyā @6 Sī. saṃvāsamarocesuṃ, cha.Ma. saṃvāsaṃ samarocayuṃ 7 Sī.,i. rocentāpi ca

--------------------------------------------------------------------------------------------- page130.

So samayo āgacchati, 1- tāva aṭhatvā antarāyeva. Methunadhammanti methunāya dhammāya. Sampadānavacanapattiyā kiretaṃ upayogavacanaṃ. Nāssu gacchantīti neva gacchanti. Brāhmaṇāti ye honti devasamā ca mariyādā cāti adhippāyo. [295] Avisesena pana sabbepi brahmacariyañca .pe. Avaṇṇayuṃ. Tattha brahmacariyanti methunavirati. Sīlanti sesāni cattāri sikkhāpadāni. Ajjavanti ujubhāvo. Atthato asaṭhatā amāyāvitā ca. Maddavanti mudubhāvo, atthato atthaddhatā anatimānitā ca. Tapanti indriyasaṃvaraṃ. 2- Soraccanti suratabhāvo sukhasīlatā appaṭikūlasamācāratā. Avihiṃsanti 3- pāṇiādīhi avihesikajātikatā sakaruṇabhāvo. Khantīti adhivāsanakkhanti. Iccete guṇe avaṇṇayuṃ. Ye pana 4- nāsakkhiṃsu sabbaso paṭipattiyā ārādhetuṃ, tepi tattha sāradassino hutvā vācāya vaṇṇayiṃsu. [296] Evaṃ vaṇṇayantānañca 5- yo nesaṃ .pe. Nāgamā, yo etesaṃ brāhmaṇānaṃ paramo brahmā ahosi, brahmasamo nāma uttamo brāhmaṇo ahosi, daḷhena parakkamena samannāgatattā daḷhaparakkamo. Sa vāti vibhāvane vāsaddo, tena so evarūpo brāhmaṇoti tameva vibhāveti. Methunaṃ dhammanti methunasamāpattiṃ. Supinantepi nāgamāti supinenāpi 6- na agamāsi. [297] Tato tassa vattaṃ .pe. Avaṇṇayuṃ. Imāya gāthāya navamagāthāya vuttaguṇeyeva 7- ādiantavasena niddisanto devasame brāhmaṇe pakāseti. Te hi viññujātikā paṇḍitā tassa brahmasamassa brāhmaṇassa vattaṃ anusikkhanti @Footnote: 1 ka. nāgacchati 2 cha.Ma.,i. tapoti indriyasaṃvaro @3 cha.Ma.,i. avihiṃsāti 4 cha.Ma.,i. yepi @5 cha.Ma. vaṇṇentānañca 6 cha.Ma. supinepi 7 i. vuttaguṇeneva

--------------------------------------------------------------------------------------------- page131.

Pabbajjāya jhānabhāvanāya ca, te ca ime brahmacariyādiguṇe paṭipattiyā eva vaṇṇayantīti. Te sabbepi brāhmaṇā pañcakanipāte doṇasutte 1- vuttanayeneva veditabbā. [298] Idāni mariyāde brāhmaṇe dassento āha "taṇḍulaṃ sayanan"ti. Tassattho:- tesu ye honti mariyādā, te brāhmaṇā 2- sace yaññaṃ kappetukāmā honti, atha āmakadhaññapaṭiggahaṇā paṭiviratattā nānappakārakaṃ taṇḍulañca mañcapīṭhādibhedaṃ sayanañca khomādibhedaṃ vatthañca gosappitilatelādibhedaṃ sappitelañca yāciya dhammena, "uddissa ariyā tiṭṭhanti, esā ariyāna yācanā"ti evaṃ vuttena uddissaṭṭhānasaṅkhātena dhammena yācitvā, atha yo yaṃ icchati dātuṃ, tena taṃ dinnataṇḍulādiṃ samodhānetvā saṅkaḍḍhitvā "samudānetvā"tipi pāṭho, esoyevattho 3- tato yaññamakappayunti tato gahetvā dānamakaṃsu. [299] Karontā ca evametasmiṃ upaṭṭhitasmiṃ dānasaṅkhāte yaññasmiṃ nāssu gāvo haniṃsu te, na te gāviyo haniṃsu. Gāvīmukhena cettha sabbapāṇā vuttāti veditabbā. Kiṃkāraṇā na haniṃsūti? brahmacariyādiguṇayuttattā. Apica visesato yathā mātā .pe. Nāssu gāvo haniṃsu te. Tattha yāsu jāyanti osathāti 4- yāsu pittādīnaṃ bhesajjabhūtā pañca gorasā jāyanti. [300] Annadātiādīsu yasmā pañca gorase paribhuñjantānaṃ khudā vūpasammati. Balaṃ vaḍḍhati, chavivaṇṇo vippasīdati, kāyikamānasikaṃ sukhaṃ uppajjati, tasmā annadā baladā vaṇṇadā sukhadā cetāti veditabbā. Sesamettha uttānatthameva. @Footnote: 1 aṅ.pañcaka. 22/191/248-274 (syā) 2 Sī.,ka. mariyādā brāhmaṇā @3 cha.Ma.,i. ekoyevattho 4 cha.Ma.,i. osadhāti 22/191/243-274 (syā)

--------------------------------------------------------------------------------------------- page132.

[301] Evaṃ te yaññesu gāvo ahanantā puññappabhāvānuggahitasarīrā sukhumālā .pe. Sukhamedhittha yampajā. Tattha sukhumālāti mudutaluṇahatthapādāditāya. Mahākāyāti 1- ārohapariṇāhasampattiyā, vaṇṇavantoti 1- suvaṇṇavaṇṇatāya saṇṭhānayuttatāya ca, yasassinoti 1- lābhaparivārasampadāya. Sehi dhammehīti sakehi cārittehi. Kiccākiccesu ussukāti kiccesu "idaṃ kātabbaṃ, "akiccesu "idaṃ na kātabban"ti ussukkamāpannā hutvāti attho. Evaṃ te porāṇā brāhmaṇā evarūpā hutvā dassanīyā pasādanīyā lokassa paramadakkhiṇeyyā imāya paṭipattiyā yāva loke avattiṃsu, tāva vigataītibhayupaddavā hutvā nānappakārakaṃ sukhaṃ edhittha pāpuṇi, sukhaṃ vā edhittha sukhaṃ vuḍḍhiṃ agamāsi. Ayaṃ pajāti sattalokaṃ nidasseti. [302-3] Kālaccayena pana sambhinnamariyādabhāvaṃ āpajjitukāmānaṃ tesaṃ āsi vipallāso .pe. Bhāgaso mite. Tattha vipallāsoti viparītasaññā. Aṇuto aṇunti lāmakaṭṭhena parittaṭṭhena appasādaṭṭhena 2- aṇubhūtato kāmaguṇato uppannaṃ jhānasāmaññanibbānasukhāni upanidhāya saṅkhyampi anupagamanena aṇuṃ kāmasukhaṃ, lokuttarasukhaṃ vā upanidhāya aṇubhūtato attanā paṭiladdhalokiya- samāpattisukhato aṇuṃ appakatopi appakaṃ kāmasukhaṃ disvāti adhippāyo. Rājino cāti rañño ca. Viyākāranti sampattiṃ. Ājaññasaṃyutteti assājānīyayutte sukateti dārukammalohakammena suniṭṭhite. Cittasibbaneti sīhacammādīhi alaṅkaraṇavasena citrasibbane. Nivesaneti gharavatthūni. Nivese cāti tattha patiṭṭhāpitagharāni. Vibhatteti āyāmavitthāravasena vibhattāni. Bhāgaso miteti aṅgaṇadvārapāsāda- kūṭāgārādivasena koṭṭhāsaṃ koṭṭhāsaṃ katvā mitāni. Kiṃ vuttaṃ hoti? tesaṃ @Footnote: 1 cha.Ma.,i. iti-saddo na dissati 2 ka. apāyaṭṭhena

--------------------------------------------------------------------------------------------- page133.

Brāhmaṇānaṃ aṇuto aṇusaññitaṃ kāmasukhañca rañño byākārañca alaṅkatanāriyo ca vuttappakāre rathe ca nivesane nivese ca disvā dukkhesuyeva etesu vatthūsu "sukhan"ti pavattattā pubbe pavattanekkhammasaññāviparītattā 1- ca viparītasaññā āsi. [304] Te evaṃ viparītasaññā hutvā gomaṇḍalaparibyuḷhaṃ .pe. Brāhmaṇā. Tattha gomaṇḍalaparibyuḷhanti 2- goyūthehi parikiṇṇaṃ. Nārīvaragaṇāyutanti varanārīgaṇasaṃyuttaṃ. Uḷāranti vipulaṃ. Mānusaṃ bhoganti manussānaṃ nivesanādibhoga- vatthuṃ. Abhijjhāyiṃsūti "aho vatidaṃ amhākaṃ assā"ti taṇhaṃ vaḍḍhetvā abhipatthayamānā jhāyiṃsu. [305] Evaṃ abhijjhāyantā ca "ete manussā sunhātā suvilittā kappitakesamassū āmuttamaṇiābharaṇā 3- pañcahi kāmaguṇehi paricārenti, mayaṃ pana evaṃ tehi namassiyamānāpi sedamalakiliṭṭhagattā parūḷhakacchanakhalomā bhogarahitā paramakāruññataṃ pattā viharāma. Ete ca hatthikkhandhaassapiṭṭhisivikāsuvaṇṇarathādīhi vicaranti, mayaṃ pādehi. Ete dvibhūmikādipāsādatalesu vasanti, mayaṃ araññarukkhamūlādīsu. Ete ca gonakādīhi attharaṇehi atthatāsu varaseyyāsu sayanti, mayaṃ taṭṭikācammakhaṇḍādīni attharitvā bhūmiyaṃ. Ete ca 4- nānārasāni bhojanāni bhuñjanti, mayaṃ uñchācariyāya yāpema. Kathaṃ nu kho mayampi etehi sadisā bhaveyyāmā"ti cintetvā "dhanaṃ icchitabbaṃ, na sakkā dhanarahitehi ayaṃ sampatti pāpuṇitun"ti ca avadhāretvā vede bhinditvā dhammayutte purāṇamante nāsetvā adhammayutte kūṭamante ganthetvā 5- dhanatthikā @Footnote: 1 cha.Ma.,i..... vipallāsasaṅkhātā 2 Sī. gomaṇḍalaparibbuḷhanti @3 ka. āmuttamālābharaṇā 4 cha.Ma. casaddo na dissati 5 ka. bandhitvā

--------------------------------------------------------------------------------------------- page134.

Okkākarājānamupasaṅkamma sotthivacanādīni payuñjitvā "amhākaṃ mahārāja brāhmaṇavaṃse paveṇiyā āgataṃ purāṇamantapadaṃ atthi, taṃ mayaṃ ācariyamuṭṭhikāya na kassaci bhaṇimhā, taṃ mahārājā sotumarahatī"ti ca vatvā assamedhādiyaññaṃ vaṇṇayiṃsu. Vaṇṇayitvā ca rājānaṃ ussāhentā "yaja mahārāja, evaṃ pahūtadhanadhañño tvaṃ, natthi te yaññasambhāravekallaṃ, evaṃ hi te yajato sattakulaparivaṭṭā sagge uppajjissantī"ti avocuṃ. Tena nesaṃ taṃ pavattiṃ dassento āha bhagavā "te tattha mante .pe. Bahu te dhananti. Tattha tatthāti tasmiṃ, yaṃ bhogamabhijjhāyiṃsu, tannimittanti vuttaṃ hoti. Nimittatthe hi etaṃ bhummavacanaṃ. Tadupāgamunti tadā upāgamuṃ. Pahūtadhanadhaññosīti pahūtadhanadhañño bhavissasi, abhisamparāyanti adhippāyo. Āsaṃsāyaṃ hi anāgatepi vattamānavacanaṃ icchanti saddakovidā. Yajassūti yajāhi. Vittaṃ dhananti jātarūpādiratanameva vittikāraṇā 1- vittaṃ, samiddhikāraṇato dhananti vuttaṃ. Atha vā vittanti vittikāraṇabhūtameva ābharaṇādi upakaraṇaṃ, yaṃ "pahūtavittūpakaraṇo"tiādīsu 2- āgacchati. Dhananti hiraññasuvaṇṇādi. Kiṃ vuttaṃ hoti? te brāhmaṇā mante ganthetvā tadā okkākaṃ upāgamuṃ. Kinti? "mahārāja bahū te vittañca dhanañca, yajassu, āyatimpi pahūtadhanadhañño bhavissasī"ti [306] Evaṃ kāraṇaṃ vatvā saññāpentehi tato ca rājā .pe. Adā dhanaṃ. Tattha saññattoti ñāpito. Rathesabhoti mahārathesu khattiyesu akampiyaṭṭhena usabhasadiso. "assamedhan"tiādīsu assamettha medhantīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiṃ ca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. @Footnote: 1 cha.Ma.,i. vittikāraṇato 2 dī.Sī. 9/331/130

--------------------------------------------------------------------------------------------- page135.

Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammā cettha 1- pāsantīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ 2- adhivacanaṃ. Vājamettha pivantīti vājapeyyo, ekena pariyaññena sattarasahi pasūhi yajitabbassa veḷuvayūpassa sattarasasattarasadakkhiṇassa 3- yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Sesamettha pākaṭameva. [307-8] Idāni yaṃ vuttaṃ "brāhmaṇānaṃ adā dhanan"ti, taṃ dassento "gāvo sayanañcā"ti gāthādvayamāha. So hi rājā "dīgharattaṃ lūkhāhārena kilantā pañca gorase paribhuñjantū"ti nesaṃ sapuṅgavāni goyūthāneva adāsi, tathā "dīgharattaṃ thaṇḍilasāyitāya thūlasāṭakanivāsanena ekaseyyāya pādacārena rukkhamūlādivasena ca kilantā gonakādiatthatavarasayanādīsu sukhaṃ anubhontū"ti nesaṃ mahagghāni sayanādīni ca adāsi. Evametaṃ nānappakārakaṃ aññañca hiraññasuvaṇṇādidhanaṃ adāsi. Tenāha bhagavā "gāvo sayanañca vatthañca .pe. Brāhmaṇānaṃ adā dhanan"ti. [309-10] Evaṃ tassa rañño santikā te ca tattha .pe. Puna mupāgamuṃ. Kiṃ vuttaṃ hoti? tassa rañño santikā te brāhmaṇā tesu yāgesu dhanaṃ labhitvā dīgharattaṃ divase divase evameva 1- ghāsacchādanaṃ pariyesitvā @Footnote: 1 cha.Ma.,i. sammamettha 2 Sī. yātarāyāgassetaṃ, mano.pū. 2/341, mano.pū. 3/214, @sā.pa. 1/139 3 Sī.,i. sattarasasattarasakdakkhiṇassa, cha.Ma. sattarasakadakkhiṇassa @ 4 Sī. ekadivasameva, i. ekadivasikameva, ka. ekameva

--------------------------------------------------------------------------------------------- page136.

Nānappakārakaṃ vatthukāmasannidhiṃ samarocayuṃ, 1- tato tesaṃ icchāvatiṇṇānaṃ khīrādipañcagorasassādavasena rasataṇhāya otiṇṇacittānaṃ "khīrādīnipi tāva gunnaṃ sādūni, addhā imāsaṃ maṃsaṃ sādutaraṃ bhavissatī"ti evaṃ maṃsaṃ paṭicca bhiyyo taṇhā pavaḍḍhatha. Tato cintesuṃ "sace mayaṃ māretvā khādissāma, gārayhā bhavissāma, yannūna mante gantheyyāmā"ti. Atha punapi vedaṃ bhinditvā tadanurūpe te tattha mante ganthetvā te brāhmaṇā tannimittaṃ kūṭamante ganthetvā okkākarājānaṃ puna upāgamiṃsu imamatthaṃ bhāsamānā "yathā āpo ca .pe. Bahu te dhanan"ti kiṃ vuttaṃ hoti? amhākaṃ mahārāja mantesu etadāgataṃ:- yathā āpo hatthadhovanādisabbakiccesu pāṇīnaṃ upayogaṃ gacchati, natthi tesaṃ tatonidānaṃ pāpaṃ. Kasmā? yasmā parikkhāro so hi pāṇinaṃ, upakaraṇatthāya appannoti adhippāyo. Yathā cāyaṃ mahāpaṭhavī gamanaṭṭhānādisabbakiccesu kahāpaṇasaṅkhātaṃ hiraññaṃ suvaṇṇarajatādibhedaṃ dhanaṃ yavagodhūmādibhedaṃ dhāniyañca saṃvohārādisabbakiccesu upayogaṃ gacchati, evaṃ gāvo manussānaṃ sabbakiccesu upayogagahaṇatthāya 2- uppannā. Tasmā etā hanitvā nānappakārake yāge yajassu bahu te vittaṃ, yajassu bahu te dhananti. [311-2] Evaṃ purimanayeneva tato ca rājā .pe. Aghātayi, yaṃ 3- tato pubbe kañci sattaṃ na pādā .pe. Ghātayi. Tadā kira brāhmaṇā yaññāvāṭaṃ gāvīnaṃ pūretvā maṅgalausabhaṃ bandhitvā rañño mūlaṃ netvā "mahārāja gomedhayaññaṃ 4- yajassu, evaṃ te brahmalokassa maggo visuddho @Footnote: 1 ka.....sannidhimarocayuṃ, i...sannidhiṃ rocayuṃ 2 cha.Ma.,i. upayogagamanatthāya @3 ka. yā 4 ka. goṇena yaññaṃ

--------------------------------------------------------------------------------------------- page137.

Bhavissatī"ti ahaṃsu. Rājā katamaṅgalakicco khaggaṃ gahetvā puṅgavena saha anekasatasahassā gāvo māresi. Brāhmaṇā yaññāvāṭe maṃsāni chinditvā khādiṃsu, tadā 1- pītakodātarattakambale ca pārupitvā māresuṃ. Tadupādāya kira gāvo pārute disvā ubbijjanti. Tenāha bhagavā "na pādā .pe. Ghātayī"ti. [313] Tato devāti evaṃ tasmiṃ rājini gāviyo ghātetumāraddhe atha tadanantarameva taṃ goghātakaṃ disvā ete cātumahārājikādayo devā ca, pitaro cāti 2- brāhmaṇesu laddhavohārā brahmāno ca, sakko devānamindo ca pabbatapādanivāsino dānavayakkhasaññitā asurarakkhasā ca "adhammo"ti 3- evaṃ vācaṃ nicchārentā "dhi manussā dhi manussā"ti ca vadantā pakkandu. Evaṃ bhūmito pabhuti so saddo muhuttena yāva brahmalokā agamāsi, ekadhikkāraparipuṇṇo loko ahosi. Kiṃkāraṇaṃ? yaṃ satthaṃ nipatī gave, yasmā gāvimhi satthaṃ nipatīti vuttaṃ hoti. [314] Na kevalañca devādayo pakkanduṃ, ayamaññopi loke anattho udapādi:- ye hi te tayo rogā pure āsuṃ, icchā anasanaṃ jarā, kiñci kiñcideva patthanataṇhā ca khudā ca paripākajarā cāti vuttaṃ hoti. Te pasūnañca samārambhā, aṭṭhānavutimāgamuṃ, cakkhurogādinā bhedena aṭṭhanavutibhāvaṃ pāpuṇiṃsūti attho. [315] Idāni bhagavā taṃ pasusamārambhaṃ nindanto āha "eso adhammo"ti. Tassattho:- eso pasusamārambhasaṅkhāto kāyadaṇḍādīnaṃ 4- tiṇṇaṃ daṇḍānaṃ añañtaradaṇḍabhūto dhamamato apetattā adhammo okkanto ahu, @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 cha.Ma.,i. pitaroti @3 cha.Ma.,i. adhammo adhammoti 4 Sī.,ka. kāyaduccaritādīnaṃ

--------------------------------------------------------------------------------------------- page138.

Pavatto āsi, so ca kho tato pabhuti pavattattā purāṇo, yassa okkamanato pabhuti kenaci pādādinā ahiṃsanato adūsikāyo gāvo haññanti, yā ghātentā dhammā dhaṃsanti cavanti parihāyanti yājakā yaññayājino janāti. [316] Evameso aṇudhammoti evaṃ eso lāmakadhammo hīnadhammo, adhammoti vuttaṃ hoti. Yasmā vā ettha dānadhammopi appako atthi, tasmā taṃ sandhāyāha "aṇudhammo"ti. Porāṇoti tāva cirakālato pabhuti pavattattā porāṇo. Viññūhi pana garahitattā viññugarahitoti veditabbo. Yasmā ca viññugarahito, tasmā yattha edisakaṃ passati, yājakaṃ garahatī jano. Kathaṃ? "abbhudaṃ 1- brāhmaṇehi uppāditaṃ, gāvo vadhitvā maṃsaṃ khādantī"ti evamādīni vatvāti ayamettha anussavo. [317] Evaṃ dhamme viyāpanneti evaṃ porāṇe brāhmaṇadhamme naṭṭhe. "viyāvatte"tipi pāṭho. Viparivattitvā aññathābhūteti attho. Vibhinnā suddhavessikāti pubbe samaggā viharantā suddā ca vessā ca te vibhinnā 2- puthū vibhinnā khattiyāti khattiyāpi bahū aññamaññaṃ bhinnā. Patiṃ bhariyā avamaññathāti bhariyā ca gharāvāsatthaṃ issariyabale ṭhapitā puttabalādīhi upetā hutvā patiṃ avamaññatha, paribhavi avamaññi na sakkaccaṃ upaṭṭhāsi. [318] Evaṃ aññamaññaṃ vibhinnā samānā khattiyā brahmabandhū ca. .pe. Kāmānaṃ vasamupāgamunti. 3- Khattiyā ca brāhmaṇā ca ye caññe vessasuddā yathā saṅkaraṃ nāpajjanti, evaṃ attano attano gottena rakkhitattā gottarakkhitā, te sabbepi taṃ jātivādaṃ niraṅkatvā, "ahaṃ khattiyo ahaṃ brāhmaṇo"ti etaṃ @Footnote: 1 Sī. abhūtaṃ 2 ka. tepi bhinnā @ 3 cha.Ma. vasamanvagunti, i. vasamāgamunti

--------------------------------------------------------------------------------------------- page139.

Sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasamanvagū 1- āsattaṃ pāpuṇiṃsu, 2- kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti. Evamettha bhagavā "isayo pubbakā"tiādīhi navahi gāthāhi porāṇānaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsitvā "yo nesaṃ paramo"ti gāthāya brahmasamaṃ, "tassa vattamanusikkhantā"ti gāthāya devasamaṃ, "taṇḍulaṃ sayanan"tiādikāhi catūhi gāthāhi mariyādaṃ, "tesaṃ āsi vipallāso"tiādīhi sattarasahi gāthāhi sambhinnamariyādaṃ, tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ niṭṭhāpesi. Brāhmaṇcaṇḍālo pana idha avuttoyeva. Kasmā? yasmā vipattiyā 3- akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti, vipattiyā sambhinnamariyādo. Ayampana doṇasutte 4- vuttappakāro brāhmaṇacaṇḍālo brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? vipanne dhamme uppannattā. Tasmā taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo dullabho. evaṃ ayaṃ brāhmaṇānaṃ dhammo 5- vinaṭṭho. Tenevāha doṇo brāhmaṇo "evaṃ sante mayaṃ bho gotama brāhmaṇacaṇḍālampi na pūremā"ti. Sesamettha vutatanayameva. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. vasaṃ anvaguṃ 2 Sī. anvaguṃ pāpuṇiṃsu @ 3 Sī. vipattiyāpi, ka. kiñci vipattiyā, Ma. yaṃ kiñci vipattiyā @4 aṅ.pañcaka. 22/192/249 (syā) 5 Ma. brāhmaṇadhammo


             The Pali Atthakatha in Roman Book 29 page 124-139. http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=2801&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2801&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7924              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7906              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7906              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]