ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

               4. Pūraḷāsasutta (sundarikabhāradvājasutta) vaṇṇanā
      evamme sutanti pūraḷāsasuttaṃ. 2- Kā uppatti? bhagavā pacchābhattakiccāvasāne
buddhacakkhunā lokaṃ olokento sundarikabhāradvājaṃ brāhmaṇaṃ arahattassa
upanissayasampannaṃ disvā "tattha mayi gate kathā pavattissati, tato kathāvasāne
dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī"ti ca
ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.
      Tattha evamme sutantiādi saṅgītikārakānaṃ vacanaṃ, kiṃjacco bhavantiādi
vacanaṃ tassa brāhmaṇassa, na brāhmaṇo nomhītiādi vacanaṃ 3- bhagavato. Taṃ
sabbampi samodhānetvā "pūraḷāsasuttan"ti vuccati. Tattha vuttasadisaṃ vuttanayeneva
veditabbaṃ, avuttaṃ vaṇṇayissāma, tañca kho uttānatthāni padāni anāmasantā.
Kosalesūti kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado
ruḷhisaddena "kosalā"ti vuccati. Tasmiṃ kosalesu janapade. Keci pana "yasmā
pubbe mahāpanādaṃ rājakumāraṃ nānā nāṭakādīni 4- disvā hasitamattampi 5-
akarontaṃ sutvā rājā āṇāpesi `yo mama puttaṃ hasāpeti, sabbābharaṇehi naṃ
@Footnote: 1 cha.Ma.,i. apubbapadavaṇṇanā  2 pāḷi. sundarikabhāradvājasuttaṃ
@3 cha.Ma. ayaṃ pāṭho na dissati  4 ka. nāṭakāni  5 cha.Ma.,i. sitamattampi

--------------------------------------------------------------------------------------------- page223.

Alaṅkaromī'ti. Tato naṅgalāni chaḍḍetvā mahājanakāyo sannipati, 1- te ca manussā atirekasattavassāni nānākīḷikādayo dassentāpi taṃ nāsakkhiṃsu hasāpetuṃ. Tato sakko devanaṭaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāramakaṃsu `kacci bhoto 2- kusalaṃ, kacci bhoto 2- kusalan'ti. Tasmā taṃ `kusalan'ti saddaṃ upādāya so padeso `kosalo'ti 3- vuccatī"ti vaṇṇayanti. Sundarikāya nadiyā tīreti sundarikāti evaṃnāmikāya nadiyā tīre. Tena kho panāti yena samayena bhagavā taṃ brāhmaṇaṃ vinetukāmo gantvā tassā nadiyā tīre sasīsaṃ pārupitvā rukkhamūle nisajjāsaṅkhātena iriyāpathavihārena viharati. Sundarikabhāradvājoti so brāhmaṇo tassā nadiyā tīre vasati, aggiñca juhati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Aggiṃ juhatīti āhutipakkhipanena jāleti. Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanūpalepana- balikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggamhi juhitvā avasesaṃ pāyāsaṃ disvā cintesi "aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi. Taṃ yadi brahmuno mukhato jātassa brāhmaṇasseva dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito ca brahmalokagāmimaggo assa, handāhaṃ brāhmaṇaṃ gavesāmī"ti. Tato brāhmaṇadassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi "ko nu kho imaṃ habyasesaṃ bhuñjeyyā"ti. Aññatarasmiṃ rukkhamūleti tasmiṃ vanasaṇḍe seṭṭharukkhamūle. Sasīsaṃ pārutanti saha sīsena pārutakāyaṃ. Kasmā pana bhagavā evamakāsi, 4- kiṃ nārāyanasaṅkhātabalopi 5- @Footnote: 1 ka. mahājanakāye sannipatite 2 cha.Ma.,i. bho 3 cha.Ma. kosalāti @4 ka. evamakāsīti 5 ka. nārāyanasaṅghāṭabalopi

--------------------------------------------------------------------------------------------- page224.

Hutvā nāsakkhi himapātaṃ sītavātañca paṭibāhitunti? atthetaṃ 1- kāraṇaṃ. Na hi buddhā sabbaso kāyapaṭijagganaṃ karonti eva, 2- apica bhagavā "āgate brāhmaṇe sīsaṃ vivarissāmi, maṃ disvā brāhmaṇo kathaṃ pavattessati, athassa kathānusārena dhammaṃ desessāmī"ti kathāpavattanatthaṃ evamakāsi. Disvāna vāmena .pe. Tenupasaṅkamīti so kira bhagavantaṃ disvā brāhmaṇo "ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto, imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī"ti brāhmaṇasaññī hutvā eva upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatteva kesantaṃ disvā "muṇḍo"ti āha, tato suṭṭhutaraṃ olokento parittampi sikhaṃ adisvā hīḷento "muṇḍako"ti āha. Evarūpā hi nesaṃ brāhmaṇānaṃ diṭṭhi. Tato vāti 3- yattha ṭhito addasa, tamhā padesā. Muṇḍāpīti kenaci kāraṇena muṇḍitasīsāpi honti. [458] Na brāhmaṇo nomhīti ettha nakāro paṭisedhe, nokāro avadhāraṇe "na no saman"tiādīsu 4- viya. Tena nevamhi brāhmaṇoti dasseti. Na rājaputtoti khattiyo namhi. Na vessāyanoti vessopi namhi. Uda koci nomhīti aññopi suddo vā caṇḍālo vā koci na homīti evaṃ ekaṃseneva jātivādasamudācāraṃ paṭikkhipati. Kasmā? mahāsamuddaṃ pattā viya hi nadiyo pabbajjūpagatā kulaputtā jahanti purimāni nāmagottāni. Pahārādasuttaṃ cettha sādhakaṃ. Evaṃ jātivādaṃ paṭikkhipitvā yathābhūtamattānaṃ āvikaronto āha "gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke"ti. Kathaṃ gottaṃ pariññāsīti ce? bhagavā hi tīhi pariññāhi pañcakkhandhe pariññāsi, tesu ca pariññātesu gottaṃ pariññātameva hoti. Rāgādikiñcanānaṃ pana abhāvena so @Footnote: 1 Sī.,Ma. atthetampi 2 Sī. na karonti eva @3 ka. tato cāti 4 khu.dha. 25/226/377

--------------------------------------------------------------------------------------------- page225.

Akiñcano mantā jānitvā ñāṇānuparivattīhi kāyakammādīhi carati. Tenāha "gotti .pe. Loke"ti. Mantā vuccati paññā. Tāya cesa carati. Tenevāha "manta carāmi loke"ti chandavasena rassaṃ katvā. [459-60] Evaṃ attānaṃ āvikatvā idāni "evaṃ oḷārikaliṅgampi disvā pucchitabbāpucchitabbaṃ na jānāsī"ti brāhmaṇassa upārambhaṃ āropento āha "saṅghāṭivāsī .pe. Gottapañhan"ti. Ettha ca chinnasaṅghaṭitaṭṭhena tīṇipi cīvarāni "saṅghāṭī"ti adhippetāni, tāni nivāseti paridahatīti saṅghāṭivāSī. Agahoti ageho, nittaṇhoti adhippāyo. Nivāsāgāraṃ pana bhagavato jetavane mahāgandhakuṭikarerimaṇḍalamāḷakosambakuṭicandanamālādianekappakāraṃ, taṃ sandhāya na yujjati. Nivuttakesoti apagatakeso 1- ohāritakesamassūti vuttaṃ hoti. Abhinibbutattoti atīva vūpasantapariḷāhacitto, guttacitto vā. Alimpamāno idha māṇavehīti upakaraṇasinehassa pahīnattā manussehi alitto asaṃsaṭṭho ekantavivitto. Akallaṃ maṃ brāhmaṇāti yvāhaṃ evaṃ saṅghāṭivāsī .pe. Alimpamāno idha māṇavehi kimatthaṃ 2- brāhmaṇa pākatikāni nāmagottāni atītapabbajitaṃ samānaṃ 3- appatirūpaṃ gottapañhaṃ pucchasīti. Evaṃ vutte upārambhaṃ mocento brāhmaṇo āha:- pucchanti ve bho brāhmaṇā brāhmaṇehi saha "brāhmaṇo no bhavan"ti. Tattha brāhmaṇo noti brāhmaṇo nūti attho. Idaṃ vuttaṃ hoti:- nāhaṃ bho akallaṃ pucchāmi. Amhākaṃ hi brāhmaṇasamaye brāhmaṇā brāhmaṇehi saha samāgantvā "brāhmaṇo nu bhavaṃ, bhāradvājo nu bhavan"ti evaṃ jātimpi gottampi pucchanti evāti. [461-2] Evaṃ vutte bhagavā brāhmaṇassa cittamudubhāvakaraṇatthaṃ mantesu attano pakataññutaṃ pakāsento āha "brāhmaṇo hi ce tvaṃ brūsi @Footnote: 1 cha.Ma. apanītakeso 2 cha.Ma.,i. taṃ maṃ tvaṃ 3 ka. samaṇaṃ

--------------------------------------------------------------------------------------------- page226.

.pe. Catuvīsatakkharan"ti. Tassattho:- sace tvaṃ "brāhmaṇo ahan"ti brūsi, mañca abrāhmaṇaṃ brūsi, tasmā bhavantaṃ sāvittiṃ pucchāmi yaṃ 1- tipadaṃ catuvīsatakkharaṃ, taṃ me brūhīti. Ettha ca bhagavā paramatthavedānaṃ tiṇṇaṃ piṭakānaṃ ādibhūtaṃ paramatthabrāhmaṇehi sabbabuddhehi pakāsitaṃ atthasampannaṃ byañjanasampannañca "buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṃghaṃ saraṇaṃ gacchāmī"ti imaṃ ariyasāvittiṃ sandhāya pucchati. 2- Yadipi hi brāhmaṇo aññaṃ vadeyya, addhā naṃ bhagavā "nāyaṃ brāhmaṇa ariyassa vinaye sāvittīti vuccatī"ti tassa asārakattaṃ 3- dassetvā idheva patiṭṭhapeyya. Brāhmaṇo pana "sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharan"ti idaṃ attano samayasiddhaṃ sāvittilakkhaṇabyañjanakaṃ brahmassarena nicchāritaṃ vacanaṃ sutvāva "addhāyaṃ samaṇo brāhmaṇasamaye niṭṭhaṅgato, ahaṃ pana aññāṇena `abrāhmaṇo ayan'ti paribhaviṃ, sādhurūpo mantapāragū brāhmaṇova eso"ti niṭṭhaṃ gantvā "handa naṃ yaññavidhiṃ dakkhiṇeyyavidhiñca pucchāmī"ti tamatthaṃ pucchanto "kiṃ nissitā .pe. Loke"ti idampi 4- visamagāthāpadadvayamāha. Tassattho:- kiṃ nissitā kimadhippāyā kiṃ patthentā isayo ca khattiyā ca brāhmaṇā ca aññe ca manujā devatānaṃ atthāya yaññaṃ 5- akappayiṃsu. Yaññamakappayiṃsūti makāro padasandhikaro. Akappayiṃsūti saṃvidahiṃsu akaṃsu. Puthūti bahū annapānadānādinā bhedena 6- anekappakāre, puthū vā isayo manujā khattiyā brāhmaṇā ca kiṃnissitā yaññamakappayiṃsu, kathaṃ nesaṃ taṃ kammaṃ samijjhatīti iminā adhippāyena pucchati. [463] Athassa bhagavā tamatthaṃ byākaronto "yadantagū vedagū yaññakāle. Yassāhutiṃ labhe tassijjheti brūmī"ti idaṃ sesapadadvayamāha. Tattha yadantagūti @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 ka. vuccati 3 ka. asāvittittaṃ @4 cha.Ma. imaṃ 5 ka. aññe 6 ka. annapānādibhede

--------------------------------------------------------------------------------------------- page227.

Yo antagū, okārassa akāro, dakāro ca padasandhikaro "asādhāraṇamaññesan"ti- ādīsu 1- makāro viya. Ayaṃ panattho:- yo vaṭṭadukkhassa tīhi pariññāhi antagatattā antagū, catūhi ca maggañāṇavedehi kilese vijjhitvā 2- gatattā vedagū, so yassa isimanujakhattiyabrāhmaṇānaṃ aññatarassa yaññakāle yasmiṃ kismiñca āhāre paccupaṭṭhite antamaso vanapaṇṇamūlaphalādimhipi āhutiṃ labhe, tato kiñci deyyadhammaṃ labheyya, tassa taṃ yaññakammaṃ ijjhe samijjheyya 3- mahapphalaṃ bhaveyyāti brūmīti. [464] Atha brāhmaṇo taṃ bhagavato paramatthayogagambhīraṃ atimadhuragira- nibbikārasarasampannaṃ desanaṃ sutvā sarīrasampattisūcitaṃ cassa sabbaguṇasampattiṃ sambhāvayamāno pītisomanassajāto "addhā hi tassā"ti gāthamāha. Tattha iti brāhmaṇoti saṅgītikārānaṃ vacanaṃ, sesaṃ brāhmaṇassa. Tassattho:- addhā hi tassa mayhaṃ hutamijjhe, ayaṃ ajja deyyadhammo ijjhissati samijjhissati mahapphalo bhavissati, yaṃ tādisaṃ vedaguṃ addasāma, yasmā tādisaṃ bhavantarūpaṃ vedaguṃ addasāma. Tvaññeva hi so vedagū na añño. 4- Ito pubbe pana tumhādisānaṃ vedagūnaṃ antagūnañca adassanena amhādisānaṃ yaññe paṭiyattaṃ añño jano bhuñjati pūraḷāsaṃ carukañca pūvañcāti. [465] Tato bhagavā attani pasannaṃ vacanapaṭiggahaṇasajjaṃ brāhmaṇaṃ viditvā yathāssa suṭṭhu pākaṭā honti, evaṃ nānappakārehi dakkhiṇeyye pakāsetukāmo "tasmā tiha tvan"ti gāthamāha. Tassattho:- yasmā mayi pasannosi, tasmā pana iha tvaṃ brāhmaṇa upasaṅkamma pucchāti attānaṃ dassento āha. Idāni ito pubbaṃ 5- atthena atthikapadaṃ parapadena sambandhitabbaṃ:- atthena @Footnote: 1 khu.khu. 25/9/12 2 Sī. vidhamitvā @3 ka. samijjhe 4 ka. vedagūnaṃ aggo 5 ka. pubbe

--------------------------------------------------------------------------------------------- page228.

Atthiko tassa atthatthikabhāvassa anurūpaṃ kilesaggivūpasamena santaṃ, kodhavūpasamena 1- vidhūmaṃ, dukkhābhāvena anīghaṃ, anekavidhaāsābhāvena nirāsaṃ appevidha ekaṃsena idha ṭhitova, idha vā sāsane abhivinde lacchasi, adhigacchissi sumedhaṃ varapaññaṃ khīṇāsavaṃ dakkhiṇeyyanti. Atha vā yasmā mayi pasannosi, tasmā tiha tvaṃ brāhmaṇa atthena atthiko 2- samāno upasaṅkamma puccha santaṃ vidhūmaṃ anīghaṃ nirāsanti attānaṃ dassento āha. Evaṃ pucchanto appevidha abhivinde sumedhaṃ khīṇāsavaṃ dakkhiṇeyyanti evampettha yojanā veditabbā. [466] Atha brāhmaṇo yathānusiṭṭhaṃ paṭipajjamāno bhagavantaṃ āha "yaññe ratohaṃ bho .pe. Brūhi metan"ti. Tattha yañño yāgo dānanti atthato ekaṃ, tasmā dānarato ahaṃ, tāya eva dānārāmatāya dānaṃ dātukāmo, na pana jānāmi, evaṃ ajānantaṃ anusāsatu maṃ bhavaṃ. Anusāsanto ca uttāneneva nayena yattha hutaṃ ijjhate brūhi me etan"ti 3- evamettha atthayojanā veditabbā. "yathā hutan"tipi pāṭho. [467] Athassa bhagavā vattukāmo āha "tenahi .pe. Desessāmī"ti. Ohitasotassa cassa anusāsanatthaṃ tāva "mā jātiṃ pucchī"ti gāthamāha. Tattha mā jātiṃ pucchīti yadi hutasamiddhiṃ dānamahapphalattaṃ paccāsiṃsasi, jātiṃ mā puccha. Jātipucchanaṃ 4- akāraṇaṃ taṃ hi dakkhiṇeyyavicāraṇāya jāti. 5- Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etañhi dakkhiṇeyyavicāraṇāya kāraṇaṃ. Idānissa tamatthaṃ vibhāvento nidassanamāha "kaṭṭhā have jāyati jātavedo"tiādi. Tatrāyamadhippāyo:- idha 6- kaṭṭhā aggi jāyati, na ca so @Footnote: 1 cha.Ma.,i. kodhadhūmavigamena 2 i. so evaṃ atithenatthiko @3 cha.Ma. metanti 4 cha.Ma. ayaṃ pāṭho na dissati @5 ka. akāraṇaṃ 6 ka. yathā

--------------------------------------------------------------------------------------------- page229.

Sālādi kaṭṭhā jāto eva aggikiccaṃ karoti, sopānadoṇiādikaṭṭhā 1- jāto na karoti, apica kho attano acciādiguṇasampannattā eva karoti, evaṃ na brāhmaṇakulādīsu jāto eva dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, 2- apica kho nīcākulīnopi uccākulīnopi khīṇāsavamuni dhitimā hirīnisedho ājāniyo hoti, imāya dhitihirippamukhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhāreti, 3- hiriyā dose nisedheti. Vuttañcetaṃ "hiriyā hi santo na karonti pāpan"ti tena te brūmi:- "mā jātiṃ puccha caraṇañca kaṭṭhā have jāyati jātavedo nīcākulīnopi munī dhitīmā ājānīyo hoti hirīnisedho"ti. Esa saṅkhepo, vitthāro pana assalāyanasuttānusārena 4- veditabbo. [468] Evametaṃ bhagavā cātuvaṇṇavisuddhiyā 5- anusāsitvā idāni yattha hutaṃ ijjhati 6- yathā ca hutaṃ ijjhateva, 6- tamatthaṃ dassetuṃ "saccena danto"ti- ādikā 7- gāthamāha. Tattha saccenāti paramatthasaccena. Taṃ hi patto danto hoti. Tenāha "saccena danto"ti. Damasā upetoti indriyadamanena samannāgato. Vedantagūti vedehi vā kilesānaṃ antaṃ gato, vedānaṃ vā antaṃ catutthamaggañāṇaṃ gato. Vūsitabrahmacariyoti puma vasitabbābhāvato vutthamaggabrahmacariyo. Kālena tamhi habyaṃ paveccheti attano deyyadhammaṭṭhitakālaṃ tassa sammukhībhāvakālañca @Footnote: 1 cha.Ma. sāpānadoṇi.... 2 ka. jātā na honti 3 cha.Ma. dhārayati @ 4 Ma.Ma. 13/401-11/388-98 @5 cha.Ma. cātuvaṇṇisuddhiyā 6 cha.Ma.,i. ijjhate 7 cha.Ma.... ādi

--------------------------------------------------------------------------------------------- page230.

Ca upalakkhetvā tena kālena tādise dakkhiṇeyye deyyadhammaṃ paveccheyya paveseyya 1- paṭipādeyya. [469-71] Kāmeti vatthukāme ca kilesakāme ca. Susamāhitindriyāti suṭṭhu samāhitaindriyā, avikkhittaindriyāti vuttaṃ hoti. Candova rāhuggahaṇā pamuttoti 2- yathā cando rāhuggahaṇā, evaṃ kilesaggahaṇā pamuttāyeva atīva bhāsanti ceva tapanti ca. Satāti satisampannā. Mamāyitānīti taṇhādiṭṭhimamāyitāni. [472] Yo kāme hitvāti ito pabhuti attānaṃ sandhāya vadati. Tattha kāme hitvāti kilesakāme pahāya. Abhibhuyyacārīti tesaṃ pahīnattā vatthukāme abhibhuyyacārī. Jātimaraṇassa antaṃ nāma nibbānaṃ vuccati, tañca yo vedīti 3- attano paññābalena aññāsi. Udakarahadovāti ye ime anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho maṇḍākinidaho sīhapapātadahoti himavati satta mahārahadā aggisūriyasantāpehi asamphuṭṭhattā niccaṃ sītalā, tesaṃ aññataro udakarahadova sīto parinibbutakilesapariḷāhattā. [473] Samoti tulyo. Samehīti vipassiādīhi buddhehi. Te hi paṭivedhasamattā "samā"ti vuccanti. Natthi tesaṃ paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu vemattatā, addhānaāyukulappamāṇābhinikkhamanapadhānabodhirasmīhi pana nesaṃ vemattatā hoti. Tathā hi te heṭṭhimaparicchedena catūhi asaṅkhyeyyehi kappasatasahassena ca pāramiyo pūrenti, uparimaparicchedena soḷasahi asaṅkhyeyyehi kappasatasahassena ca. Ayaṃ nesaṃ addhānavemattatā. Heṭṭhimaparicchedena ca vassasatāyukakāle uppajjanti, uparimaparicchedena ca 4- vassasatasahassāyukakāle. Ayaṃ nesaṃ āyuvemattatā. Khattiyakule vā brāhmaṇakule @Footnote: 1 ka. ayaṃ pāṭho na dissati 2 cha.Ma.,i. pamuttāti @3 cha.Ma.,i. yo vedi 4 cha.Ma.,i. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page231.

Vā uppajjanti. Ayaṃ kulavemattatā. Uccā vā honti aṭṭhāsītihatthappamāṇā nīcā vā paṇṇarasaaṭṭhārasahatthappamāṇā. Ayaṃ pamāṇavemattatā. Hatthiassarathasivikādīhi vā nikkhamanti vehāsena vā. Tathā 1- hi vipassikakusandhā assarathena nikkhamiṃsu, sikhīkoṇāgamanā hatthikkhandhena, vessabhū sivikāya, kassapo vehāsena, sakyamuni assapiṭṭhiyā. Ayaṃ nekkhammavemattatā. Sattāhaṃ vā padhānamanuyuñjanti, aḍḍhamāsaṃ māsaṃ dvemāsaṃ temāsaṃ catumāsaṃ pañcamāsaṃ chamāsaṃ ekavassaṃ dviticatupañcachavassāni vā. Ayaṃ padhānavemattatā. Assattho vā bodhirukkho hoti nigrodhādīnaṃ vā aññataro. Ayaṃ bodhivemattatā. Byāmappabhāasīti- anantappabhāyuttā 2- honti. Tattha byāmappabhā vā asītippabhā vā sabbesaṃ samānā, anantappabhā pana dūrampi gacchati āsannampi, ekagāvutaṃ dvigāvutaṃ yojanaṃ anekayojanaṃ cakkavāḷapariyantampi, maṅgalassa buddhassa sarīrappabhā dasasahassacakkavāḷaṃ agamāsi. Evaṃ santepi manasā cintāyattāva sabbabuddhānaṃ, yo yattakaṃ icchati, tassa tattakaṃ gacchati. Ayaṃ rasmivemattatā. Imā aṭṭha vemattatā ṭhapetvā avasesesu paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu natthi nesaṃ viseso, tasmā "samā"ti vuccati. Evametehi samo samehi. Visamehi dūreti na samā visamā, paccekabuddhādayo avasesasabbasattā. Tehi visamehi asadisatāya dūre. Sakalajambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ saṅghaṭṭetvā nisinnapaccekabuddhāpi hi guṇehi ekassa sammāsambuddhassa kalaṃ nāgghanti soḷasiṃ, ko pana vādo sāvakādīsu. Tenāha "visamehi dūre"ti. Tathāgato hotīti ubhayapadehi dūreti yojetabbaṃ. Anantapaññoti aparimitapañño. Lokiyamanussānaṃ hi paññaṃ upanidhāya aṭṭhamakassa paññā adhikā, tassa paññaṃ upanidhāya sotāpannassa. Evaṃ yāva arahato paññaṃ upanidhāya paccekabuddhassa @Footnote: 1 Sī.,ka. yathā 2 cha.Ma.,i. byāmāsīti.....

--------------------------------------------------------------------------------------------- page232.

Paññā adhikā, paccekabuddhassa paññaṃ pana upanidhāya tathāgatassa paññā adhikāti na vattabbā, anantāicceva pana vattabbā. Tenāha "anantapañño"ti. Anūpalittoti taṇhādiṭṭhilepehi alitto. Idha vā huraṃ vāti idhaloke vā paraloke vā. Yojanā panettha:- samo samehi visamehi dūre tathāgato hoti. Kasmā? yasmā anantapañño anūpalitto idha vā huraṃ vā, tena tathāgato Arahati pūraḷāsanti. [474] Yamhi na māyāti ayaṃ pana gāthā aññā ca īdisā māyādidosayuttesu 1- brāhmaṇesu dakkhiṇeyyasaññāpahānatthaṃ vuttāti veditabbā. Tattha amamoti sattasaṅkhāresu "idaṃ mamā"ti pahīnamamāyitabhāvo. 2- [475] Nivesananti taṇhādiṭṭhinivesanaṃ. Tena hi mano tīsu bhavesu nivisati, tena taṃ "nivesanaṃ manaso"ti vuccati. Tattheva vā nivisati taṃ hitvā gantuṃ asamatthatāya. Tenapi "nivesanan"ti vuccati. Paripaggahāti taṇhādiṭṭhiyo eva, tā hi pariggahitadhammā vā. Kecīti appamattakāpi. Anupādiyānoti tesaṃ nivesanapariggahānaṃ abhāvā kañci dhammaṃ anupādiyamāno. [476] Samāhito maggasamādhinā. Udatārīti uttiṇṇo. Dhammamaññāsīti 3- sabbampi 4- ñeyyadhammaṃ aññāsi. Paramāya diṭṭhiyāti sabbaññutaññāṇena. [477] Bhavāsavāti bhavataṇhājhānanikantisassatadiṭṭhisahagatā rāgā. Vacīti vācā. Kharāti kakkhaḷā pharusā. Vidhūpitāti daḍḍhā. Atthagatāti atthaṅgatā. Na santīti vidhūpitattā atthaṅgatattā ca. Ubhayehi pana ubhayaṃ yojetabbaṃ. Sabbadhīti sabbesu khandhāyatanādīsu. @Footnote: 1 ka...vināsayuttesu 2 ka. pahīnagāho @3 cha.Ma.,i dhammaṃ caññāsīti 4 cha.Ma. sabbañca

--------------------------------------------------------------------------------------------- page233.

[478] Mānasattesūti mānena laggesu. 1- Dukkhaṃ pariññāyāti vaṭṭadukkhaṃ tīhi pariññāhi parijānitvā. Sakhettavatthunti sahetupaccayaṃ, saddhiṃ kammakilesehīti vuttaṃ hoti. [479] Āsaṃ anissāyāti taṇhaṃ anallīyitvā. Vivekadassīti nibbānadasSī. Paravediyanti parehi ñāpetabbaṃ. Diṭṭhimupātivattoti dvāsaṭṭhibhedampi micchādiṭṭhiṃ atikkanto. Ārammaṇāti paccayā, punabbhavakāraṇānīti vuttaṃ hoti. [480] Paroparāti parāparā 2- sundarāsundaRā. Parā vā bāhirā, aparā 3- ajjhattikā. Sameccāti ñāṇena paṭivijjhitvā. Dhammāti khandhāyatanādayo dhammā. Upādānakkhaye vimuttoti nibbāne nibbānārammaṇato vimutto, nibbānārammaṇavimuttilābhīti attho. [481] Saṃyojanajātikkhayantadassīti 4- saṃyojanakkhayantadassī jātikkhayantadassī ca. Saṃyojanakkhayantena cettha saupādisesā nibbānadhātu, jātikkhayantena anupādisesā vuttā. Khayantoti hi accantakkhayassa samucchedappahānassetaṃ adhivacanaṃ. Anunāsikalopo cettha "vivekajaṃ pītisukhan"tiādīsu viya na kato. Yo pānudīti yo apanudi. Rāgapathanti rāgārammaṇaṃ, rāgameva vā. Rāgopi hi duggatīnaṃ pathattā "rāgapatho"ti vuccati kammapatho viya. Suddho niddoso vimalo akācoti parisuddhakāyasamācārāditāya suddho. Yehi dosehi 5- "rāgadosā ayaṃ pajā, dosadosā, mohadosā"ti vuccati, tesaṃ abhāvā niddoso. Anupavisamaladhigamā 6- vimalo, upakkilesābhāvato akāco. Upakkiliṭṭho hi upakkilesena "sakāco"ti vuccati. Suddho vā yasmā niddoso, niddosatāya vimalo, @Footnote: 1 ka. sattesu 2 Sī. parovarāti parā avarā 3 Sī. avarā @4 cha.Ma. saṃyojanaṃjātikhamantadassīti 5 cha.Ma. ayaṃ pāṭho na dissati @6 cha.Ma. aṭṭhapurisamalavigamā

--------------------------------------------------------------------------------------------- page234.

Bāhiramalābhāvena vimalattā akāco. Samalo hi "sakāco"ti vuccati. Vimalattā vā āguṃ na karoti, tena akāco. Āgukiriyā hi upaghātakaraṇato "kāco"ti vuccati. [482] Attanā 1- attānaṃ nānupassatīti ñāṇasampayuttena cittena vipassanto attano khandhesu aññaṃ attānaṃ nāma na passati, khandhamattameva passati. Yā cāyaṃ "attanāva attānaṃ sañjānāmī"ti tassa saccato tathato 2- diṭṭhi uppajjati, tasmā, abhāvā attano attānaṃ na passati, 3- aññadatthu paññāya khandhe passati. Maggasamādhinā samāhito, kāyavaṅkādīnaṃ abhāvā ujjugato, lokadhammehi akampanīyato ṭhitatto, taṇhāsaṅkhātāya ejāya pañcannaṃ cetokhilānañca aṭṭhaṭṭhānāya kaṅkhāya ca abhāvā anejo akhilo akaṅkho. [483] Mohantarāti mohakāraṇā mohapaccayā, sabbakilesānametaṃ adhivacanaṃ. Sabbesu dhammesu ca ñāṇadassīti sacchikatasabbaññutaññāṇo. Tañhi sabbesu dhammesu ñāṇaṃ, tañca bhagavā passi, "adhigataṃ me"ti sacchikatvā vihāsi. Tena vuccati "sabbesu dhammesu ca ñāṇadassī"ti. Sambodhinti arahattaṃ. Anuttaranti paccekabuddhasāvakehi asādhāraṇaṃ. Sivanti khemaṃ nirupaddavaṃ, sassirikaṃ vāti. 4- Yakkhassāti purisassa. Suddhīti vodānatā. Ettha hi mohantarābhāvena sabbadosābhāvo, tena saṃvarakāraṇasamucchedo 5- antimasarīradhāritā, ñāṇadassitāya sabbaguṇasambhavo, tena anuttarā sambodhipatti 6- ito paraṃ 7- pahātabbaṃ adhigantabbaṃ vā natthi. Tenāha "ettāvatā yakkhassa suddhī"ti. [484] Evaṃ vutte brāhmaṇo bhiyyoso mattāya bhagavati pasanno pasannākāraṃ karonto āha "hutañca mayhan"ti. Tassattho:- yamahaṃ ito pubbe @Footnote: 1 cha.Ma. attano 2 cha.Ma. thetato 3 cha.Ma. nānupassati @4 cha.Ma. vā 5 ka. cassa kāraṇasamucchedā @6 ka. anuttaraṃ sambodhinti 7 cha.Ma.,i. parañca

--------------------------------------------------------------------------------------------- page235.

Brāhmaṇaṃ 1- ārabbha aggimhi ajuhaṃ, 2- taṃ me hutaṃ saccaṃ vā hoti, alikaṃ vāti na jānāmi. Ajja pana idaṃ hutaṃ 3- mayhaṃ hutamatthu saccaṃ, saccahutameva 4- atthūti yācanto bhaṇati. Yaṃ tādisaṃ vedaguṃ 5- alatthaṃ, yasmā idheva ṭhito bhavantarūpaṃ vedaguṃ alatthaṃ. Brahmā hi sakkhi, paccakkhameva hi tvaṃ brahmā, yato paṭiggaṇhātu me bhagavā paṭiggahetvā ca bhuñjatu me bhagavā pūraḷāsanti taṃ habyasesaṃ upaṇāmento āha. [487] Atha bhagavā kasikabhāradvājasutte vuttanayena gāthādvayamabhāsi. Tato brāhmaṇo "ayaṃ attanā na icchati, tampi aññaṃ 6- sandhāya `kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassū'ti bhaṇatī"ti evaṃ gāthāya atthaṃ asallakkhetvā taṃ ñātukāmo āha "sādhāhaṃ bhagavā"ti. Tattha sādhūti āyācanatthe nipāto. Tathāti yena tvamāha, tena pakārena. Vijaññanti jāneyyaṃ. Yanti yaṃ dakkhiṇeyyaṃ yaññakāle pariyesamāno upaṭṭhaheyyanti pāṭhaseso. Pappuyyāti patvā. Tava sāsananti tava ovādaṃ. Idaṃ vuttaṃ hoti? sādhāhaṃ bhagavā tava ovādaṃ āgamma tathā vijaññaṃ, ārocehi me taṃ kevalinanti adhippāyo. Yo dakkhiṇaṃ bhuñjeyya mādisassa, yathāhaṃ 7- yaññakāle pariyesamāno upaṭṭhaheyyaṃ, tathārūpaṃ me dakkhiṇeyyaṃ dassehi, sace tvaṃ na bhuñjasīti. [488-90] Athassa bhagavā pākaṭena nayena tathārūpaṃ dakkhiṇeyyaṃ dassento "sārambhā yassā"ti gāthāttayamāha. Tattha sīmantānaṃ vinetāranti sīmāti mariyādā sādhujanavutti, tassā antā pariyosānā aparabhāgāti 8- katvā sīmantā vuccanti kilesā, tesaṃ vinetāranti attho. Sīmantāti buddhaveneyyā @Footnote: 1 cha.Ma. brahmānaṃ 2 Ma.,ka. juhāmi 3 cha.Ma. hutañca @4 ka. hutameva 5 cha.Ma.,i. vedagunaṃ 6 cha.Ma.,i. kampi caññaṃ @7 cha.Ma.,i. yaṃ cāhaṃ 8 ka. assa bhāgāti

--------------------------------------------------------------------------------------------- page236.

Sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidanti "evaṃ jāti hoti 1- evaṃ maraṇan"ti ettha kusalaṃ. Moneyyasampannanti paññāsampannaṃ, kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ 2- vinayitvānāti yaṃ ekacce dubbuddhino yācakaṃ disvā bhakuṭiṃ 2- karonti, taṃ vinayitvā, pasannamukhā hutvāti attho. Pañjalikāti paggahitaañjalino hutvā. [491] Atha brāhmaṇo bhagavantaṃ thomayamāno "buddho bhavan"ti gāthamāha. Tattha āyāgoti āyajitabbo, tato tato āgamma vā yajitabbametthātipi āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti. Sesamettha ito purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti uttānatthattāyeva sammā 3- na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte vuttanayamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya pūraḷāsasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 29 page 222-236. http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=5007&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5007&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8546              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]