ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page437.

3. Puṇṇakasuttavaṇṇanā [1050] Anejanti puṇṇakasuttaṃ. Idampi 1- purimanayeneva mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ. Isayoti isināmakā jaṭilā. Yaññanti deyyadhammaṃ. Akappayiṃsūti pariyesanti. [1051] Āsiṃsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā. Jarāmukhena cettha sabbavaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānā evaṃ 2- kappayiṃsūti dīpeti. [1052] Kaccissu te bhagavā yaññapathe appamattā, atāruṃ jātiñca jarañca mārisāti ettha yaññoyeva yaññapatho. Idaṃ vuttaṃ hoti:- kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamatariṃsūti. [1053] Āsiṃsantīti rūpapaṭilābhādayo patthenti. Thomayantīti "suyiṭṭhaṃ suci 3- dinnan"tiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya vācaṃ bhindanti. Juhantīti denti. Kāmābhijappanti paṭicca lābhanti rūpādipaṭilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, "aho vata amhākampi siyun"ti vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti 4- yāgādhimuttā. Bhavarāgarattāti evamimehi āsiṃsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā hutvā etāni āsiṃsanādīni karontā nātariṃsu jātiādivaṭṭadukkhaṃ na uttariṃsūti. [1054-5] Atha ko carahīti atha idāni ko añño atārīti. Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca orāni ca, 5- @Footnote: 1 cha.Ma. imampi 2 cha.Ma.,i. eva 3 ka. suciṃ @4 ka. yācayogāti 5 Sī. parovarānīti parāni ca avarāni ca, ka. parovarānīti parāni ca @orāni ca

--------------------------------------------------------------------------------------------- page438.

Parattabhāvasakattabhāvādīni parāni ca orāni cāti vuttaṃ hoti. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgaīghādivirahito. Atāri soti so evarūpo arahā jātijaraṃ atāri. Sesamettha pākaṭameva. Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasatānaṃ 1- dhammacakkhuṃ udapādi. Sesaṃ vuttasadisamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya puṇṇakasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 29 page 437-438. http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9827&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9827&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=427              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11049              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11049              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]