ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page1.

Samantapāsādikā nāma vinayaṭṭhakathā (tatiyo bhāgo) ----------- mahāvagga vaṇṇanā mahāvagge mahākhandhaka vaṇṇanā --------- ubhinnaṃ pāṭimokkhānaṃ saṅgītisamanantaraṃ saṅgāyiṃsu mahātherā khandhakaṃ khandhakovidā. Yaṃ tassadāni sampatto yasmā saṃvaṇṇanākkamo tasmā hoti ayantassa anuttānatthavaṇṇanā. Padabhājaniye atthā ye hi yesaṃ pakāsitā. Te ce puna vadeyyāma pariyosānaṃ kadā bhave. Uttānā ceva ye atthā tesaṃ saṃvaṇṇanāya kiṃ adhippāyānusandhīhi byañjanena ca ye pana. Anuttānā na te yasmā sakkā ñātuṃ avaṇṇitā tesaṃyeva ayaṃ tasmā hoti saṃvaṇṇanānayoti. {1} Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddhoti ettha kiñcāpi tena samayena buddho bhagavā verañjāyantiādīsu viya karaṇavacanena visesakāraṇaṃ natthi vinayaṃ patvā pana karaṇavacaneneva ayamabhilāpo

--------------------------------------------------------------------------------------------- page2.

Āropitoti ādito paṭṭhāya ārūḷhābhilāpavasenevetaṃ vuttanti veditabbaṃ. Esa nayo aññesupi ito paresu evarūpesu. Kiṃ panetassa vacane payojananti. Pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ. Yā hi bhagavatā anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti evaṃ pabbajjā ceva upasampadā ca anuññātā yāni ca rājagahādīsu upajjhāya- vattaācariyavattādīni anuññātāni tāni abhisambodhiṃ patvā sattasattāhaṃ bodhimaṇḍe vītināmetvā bārāṇasiyaṃ dhammacakkaṃ pavattetvā iminā ca anukkamena idañca idañca ṭhānaṃ patvā imasmiñca imasmiñca vatthusmiṃ paññattānīti evametesaṃ pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ etassa vacane payojananti veditabbaṃ. Tattha uruvelāyanti mahāvelāyaṃ mahante vālikarāsimhīti attho. Athavā urūti vālikā vuccati velāti mariyādā velātikkamanahetu āhaṭā uru uruvelāti evaṃ cettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu kāyakammavacīkammāni nāma paresaṃpi pākaṭāni honti manokammaṃ pana apākaṭaṃ tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi tassa añño codako nāma natthi so attanāva attānaṃ codetvā

--------------------------------------------------------------------------------------------- page3.

Pattapūṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākīratu idamassa daṇḍakammanti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi so tattha pattapūṭena vālikaṃ ākīrati. Evaṃ tattha anukkamena mahāvālikarāsi jāto. Tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ uruvelāyanti mahāvelāyaṃ mahante vālikarāsimhīti atthoti. Tameva sandhāya vuttaṃ athavā urūti vālikā vuccati velāti mariyādā velātikkamanahetu āhaṭā uru uruvelāti evaṃ cettha attho daṭṭhabboti. Bodhirukkhamūleti bodhi vuccati catūsu maggesu ñāṇaṃ taṃ bodhiṃ bhagavā ettha pattoti rukkhopi bodhirukkhotveva nāmaṃ labhi tassa bodhirukkhassa mūle bodhirukkhamūle. Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho abhisambuddho hutvā sabbapaṭhamaṃyevāti attho. Ekapallaṅkenāti sakiṃpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena. Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno. Paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādetīti paṭiccasamuppādoti vuccati. Ayamettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggato ca mahāpakaraṇato ca gahetabbo. Anulomapaṭilomanti anulomañca paṭilomañca anulomapaṭilomaṃ. Tattha avijjāpaccayā saṅkhārātiādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato anulomoti vuccati avijjāyatveva

--------------------------------------------------------------------------------------------- page4.

Asesavirāganirodhā saṅkhāranirodhotiādinā nayena vutto sveva anuppādanirodhena nirujjhamāno taṃ kiccaṃ na karotīti tassa akaraṇato paṭilomoti vuccati purimanayeneva vā vutto pavattiyā anulomo itaro tassā paṭilomoti evamevamettha attho daṭṭhabbo. Ādito pana paṭṭhāya yāva antaṃ antato ca paṭṭhāya yāva ādiṃ pāpetvā avuttattā ito aññenatthenettha anulomapaṭilomatā na yujjati. Manasākāsīti manasi akāsi. Tattha yathā anulomaṃ manasi akāsi idaṃ tāva dassetuṃ avijjāpaccayā saṅkhārātiādi vuttaṃ. Tattha avijjā ca sā paccayo cāti avijjāpaccayo tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu attho veditabbo. Ayamettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggato ca sammoha- vinodaniyā ca mahāvibhaṅgaṭṭhakathāya gahetabbo. Yathā pana paṭilomaṃ manasi akāsi idaṃ dassetuṃ avijjāyatveva asesavirāganirodhā saṅkhāranirodhotiādi vuttaṃ. Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti vuttaṃ. Tattha kevalassāti sakalassa suddhassa vā

--------------------------------------------------------------------------------------------- page5.

Sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti. Etamatthaṃ viditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo avijjānirodhādivasena ca nirodho hotīti vutto sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyanti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ vidite atthe hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ yadā have pātubhavantītiādikaṃ somanassasampayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi attamanavācaṃ nicchāresīti vuttaṃ hoti. Tassattho yadā haveti yasmiṃ have kāle. Pātubhavantīti uppajjanti. Dhammāti anuloma- paccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Athavā pātubhavantīti pakāsenti abhisamayavasena byattā pākaṭā honti. Dhammāti caturāriyasaccadhammā. Ātāpo vuccati kilesasantāpaṭṭhena viriyaṃ. Ātāpinoti sammappadhānaviriyavato. Jhāyatoti ārammaṇūpanijjhāna- lakkhaṇena ca lakkhaṇūpanijjhānalakkhaṇena ca dvīhi jhānehi jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayantīti atha assa evaṃpātubhūtadhammassa kaṅkhā vapayanti. Sabbāti yā esā ko nukho bhante phussatīti no kallo pañhoti bhagavā avocātiādinā nayena tathā katamaṃ nukho bhante jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇanti no kallo pañhoti bhagavā avocātiādinā ca nayena paccayākāre kaṅkhā vuttā

--------------------------------------------------------------------------------------------- page6.

Yā ca paccayākārasseva appaṭividdhattā ahosiṃ nukho ahaṃ atītamaddhānantiādikā soḷasa kaṅkhā āgatā tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā. Yato pajānāti sahetudhammanti yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāti paṭivijjhati. {2} Dutiyavāre. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ vidite atthe avijjāyatveva asesavirāganirodhā saṅkhāranirodhoti evaṃ pakāsitassa nibbānasaṅkhātassa paccayakkhayassa avabodhānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho yasmā paccayānaṃ khayasaṅkhātaṃ nibbānaṃ avedi aññāti paṭivijjhati tasmā yadāssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti atha yā nibbānassa aviditattā uppajjeyyuṃ tā sabbāpi kaṅkhā vapayanti. {3} Tatiyavāre. Imaṃ udānaṃ udānesīti imaṃ yena maggena so dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyāya ca vidito tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa tadā so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā pātubhūtā tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenanti kāmā te paṭhamā senātiādinā nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamanto viddhaṃsento tiṭṭhati. Kathaṃ. Suriyova obhāsayamantalikkhanti

--------------------------------------------------------------------------------------------- page7.

Yathā suriyo abbhuggato attano pabhāya antalikkhaṃ obhāsayantova andhakāraṃ vidhamanto tiṭṭhati. Evaṃ sopi brāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti evamettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena dutiyaṃ nibbānapaccavekkhaṇavasena tatiyaṃ maggapaccavekkhaṇavasena uppannanti veditabbaṃ. Udāne pana rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ dutiyaṃ yāmaṃ paṭilomaṃ tatiyaṃ yāmaṃ anulomapaṭilomanti vuttaṃ taṃ sattāhassa accayena sve āsanā vuṭṭhahissāmīti rattiṃ uppāditaṃ manasikāraṃ sandhāya vuttaṃ. Tadā hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca ānubhāvadīpikā purimā dve udānagāthā tassa vasena ekekameva koṭṭhāsaṃ paṭhamayāmañca majjhimayāmañca manasākāsi. Idha pana pāṭipadarattiyā evaṃ manasākāsi. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussari majjhimayāme dibbacakkhuṃ visodhesi pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasikatvā idāni aruṇo uggacchissatīti sabbaññutaṃ pāpuṇi. Sabbaññuta- pattasamanantarameva aruṇo uggañchi. Tato taṃdivasaṃ teneva pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu evaṃ manasikatvā imāni udānāni udānesi. Iti pāṭipadarattiyā evaṃ manasikatvā taṃ bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdīti evaṃ vuttaṃ sattāhaṃ tattheva vītināmesīti.


             The Pali Atthakatha in Roman Book 3 page 1-7. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]