ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page177.

Cammakkhandhakavaṇṇanā ------------- {242} issarādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjanti rājabhāvaṃ raññā kattabbakiccaṃ vā. Soṇo nāma koḷivisoti ettha soṇoti tassa nāmaṃ koḷivisoti gottaṃ. Pādatalesu lomānīti ubhosu rattesu pādatalesu sukhumāni añjanavaṇṇāni kammacittakatāni lomāni jātāni honti. So kira pubbe asītisahassānaṃ purisānaṃ jeṭṭhapuriso hutvā tehi saddhiṃ paccekabuddhassa vasanaṭṭhāne paṇṇasālaṃ katvā attano sassirīkaṃ uṇṇapāvārakaṃ paccekabuddhassa pādehi akkamanaṭṭhāne pādapuñchanikaṃ katvā ṭhapesi. Temāsampana sabbeva paccekabuddhaṃ upaṭṭhahiṃsu. Ayaṃ tassa ca tesañca asītigāmikasahassānaṃ pubbapayogo. Gāmikasahassānīti tesu gāmesu vasantānaṃ kulaputtānaṃ asītisahassāni. Kenacideva karaṇīyenāti kenaci karaṇīyena viya. Na panassa kiñci karaṇīyaṃ atthi aññatra tassa dassanatthāya. Rājā kira tānipi asītikulaputtasahassāni sannipātento evaṃ aparisaṅkanto soṇo āgamissatīti sannipātāpesi. Diṭṭhadhammike attheti kasivaṇijjādīni dhammena kattabbāni mātāpitaro dhammena positabbātievamādinā nayena idhalokahite atthe anusāsitvā. So no bhagavāti so

--------------------------------------------------------------------------------------------- page178.

Amhākaṃ bhagavā tumhe samparāyike atthe anusāsissatīti attho. Bhagavantaṃ paṭivedemīti bhagavantaṃ jānāpemi. Pāṭikāya nimmujjitvāti sopāṇassa heṭṭhā aḍḍhacandapāsāṇe nimmujjitvā. Yassadāni bhante bhagavā kālaṃ maññatīti yassa tesaṃ hitakiriyatthassa bhagavā kālaṃ jānāti. Vihārappacchāyāyanti vihārappaccante chāyāyaṃ. Samannāharantīti pasādavasena punappunaṃ manasikaronti. Bhiyyoso mattāyāti bhiyyoso mattāya puna visiṭṭhataraṃ dassehīti attho. Antaradhāyatīti adassanaṃ hoti. {243} Lohitena phuṭṭhoti lohitena makkhito hoti. Gavāghātananti yattha gāvo haññanti tādisoti attho. Kusaloti vīṇāya vādanakusalo. Vīṇāya tantissareti vīṇāya tantiyā sare. Accāyikāti atiāyatā kharamucchitā. Saravatīti sarasampannā. Kammaññāti kammakkhamā. Atisithilāti mandamucchitā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā. Viriyasamathaṃ adhiṭṭhāhīti viriyasampayuttaṃ samathaṃ adhiṭṭhāhi viriyasamathena yojehīti attho. Indriyānañca samataṃ paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ tattha saddhaṃ paññāya paññañca saddhāya viriyaṃ samādhinā samādhiñca viriyena yojiyamānānaṃ indriyānaṃ samataṃ paṭivijjha. Tattha ca nimittaṃ gaṇhāhīti tasmiṃ samathe sati yena ādāse mukhanimittena uppajjitabbaṃ taṃ samathanimittaṃ vipassanā- nimittaṃ magganimittaṃ phalanimittaṃ gaṇhāhi nibbattehīti attho. {244} Aññaṃ byākareyyanti arahā ahanti jānāpeyyaṃ. Chaṭṭhānānīti

--------------------------------------------------------------------------------------------- page179.

Cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttoti sabbaṃ arahattavasena vuttaṃ. Arahattaṃ hi sabbakilesehi nikkhantattā nekkhammaṃ. Teheva pavivittattā paviveko byāpajjhābhāvato abyāpajjhaṃ taṇhāya khayante uppannattā taṇhakkhayo upādānassa khayante uppannattā upādānakkhayo sammohābhāvato asammohoti vuccati. Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhappaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vuḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā ṭhito hoti. Phalasamāpattivihārena viharati tanninnamānasoyeva hotīti attho. Sesapadesupi eseva nayo. Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchayamāno patthayamāno. Pavivekādhimuttoti paviveke adhimutto ahanti evaṃ arahattaṃ byākarotīti attho. Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaṃ gahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjhādhimuttoti abyāpajjhaṃ arahattaṃ byākarotīti attho. Iminā nayena sabbavāresu attho veditabbo. Bhusāti balavanto. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Amissīkatanti amissīkataṃ kilesehi ārammaṇāni 1- saddhiṃ cittaṃ missaṃ karonti tesaṃ abhāvā amissīkataṃ. Ṭhitanti @Footnote: 1. sāratthadīpaniyampana kilesā hi ārammaṇenāti dissati..

--------------------------------------------------------------------------------------------- page180.

Patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti tassa cittassa uppādampi vayampi passati. Nekkhammaṃ adhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadehipi arahattameva kathitaṃ. Upādānakkhayassāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammoho adhimutto. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati nibbānārammaṇe adhimuccati. Santacittassāti nibbutacittassa. Tādinoti iṭṭhāniṭṭhesu anunayapaṭighehi akampitattā tādino. {245} Aññaṃ byākarontīti arahattaṃ byākaronti. Attho ca vuttoti yena arahāti ñāyati so attho ca vutto. Suttattho pana suttantavaṇṇanātoyeva gahetabbo. Attā ca anupanītoti arahaṃ arahāti evaṃ byañjanavasena attā ca na upanīto. Atha ca panidhekacce moghapurisāti aññe pana tucchapurisā hasamānā viya asantameva aññaṃ vacanamattena santaṃ katvā byākaronti. Ekapalāsikanti ekapaṭalaṃ. Asītisakaṭavāheti ettha


             The Pali Atthakatha in Roman Book 3 page 177-180. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3641&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=5&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=5&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=5&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=5&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_5

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]