ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

byākaronti. Ekapalāsikanti ekapaṭalaṃ. Asītisakaṭavāheti ettha
dve sakaṭabhārā eko vāhoti veditabbā. Sattahatthikañca
anīkanti ettha cha hatthiniyo eko ca hatthīti idamekaṃ anīkaṃ
īdisāni satta anīkāni sattahatthikaṃ anīkaṃ nāma. Diguṇāti
dvipaṭalā. Tiguṇāti tipaṭalā. Gaṇaṅgaṇupāhanāti catupaṭalato
paṭṭhāya vuccati.

--------------------------------------------------------------------------------------------- page181.

{246} Sabbanīlakāti sabbāva nīlakā. Eseva nayo sabba- pītakādīsupi. Tattha ca nīlakā ummārapupphavaṇṇā hoti pītakā kaṇṇikārapupphavaṇṇā lohitikā jayakusumapupphavaṇṇā mañjeṭṭhikā mañjeṭṭhakavaṇṇā eva kaṇhā aḷāriṭṭhikavaṇṇā mahāraṅga- rattā satapadīpiṭṭhivaṇṇā mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā kurundiyampana padumapupphavaṇṇāti vuttaṃ. Etāsu yaṅkañci labhitvā rajanaṃ colakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati. Appamattakepi bhinne vaṭṭatiyeva. Nīlavaddhikāti yāsaṃ vaddhāyeva nīlā. Eseva nayo sabbattha. Etāyopi vaṇṇabhedaṃ katvā dhāretabbā. Khallakabaddhāti pañhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Pūṭabaddhāti yonakaupāhanā vuccati yāva jaṅghato sabbapādaṃ paṭicchādeti. Pāliguṇṭhimāti pāliṃ guṇṭhitvā katā uparipādamattameva paṭicchādeti na jaṅghaṃ. Tūlapuṇṇikāti tūlapicunā pūretvā katā. Tittirapattikāti tittirapattasadisā vicittavaddhā. Meṇḍavisāṇavaddhikāti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. Ajavisāṇavaddhikādīsupi eseva nayo. Vicchikāḷikāti tattheva vicchikānaṃ naṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñjaparisibbitāti talesu vā vaddhesu vā morapiñjehi suttakasadisehi parisibbitā. Citrāti vicitrā. Etāsupi yaṅkañci labhitvā sace tāni khallakādīni apanetuṃ sakkā hoti valañjetabbā. Tesu pana

--------------------------------------------------------------------------------------------- page182.

Sati valañjentassa dukkaṭaṃ. Sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Ulūkacammaparikkhaṭāti pakkhibiḷālacammaparikkhaṭā. Etāsupi yākāci taṃ cammaṃ apanetvā dhāretabbā. {247} Omukkanti paṭimuñcitvā apanītaṃ. Navāti aparibhuttā. {248} Abhijīvanikassāti yena sippena abhijīvanti jīvitaṃ kappenti tassa kāraṇāti attho. Idha kho taṃ bhikkhaveti ettha tanti nipātamattaṃ idha kho bhikkhave sobheyyāti attho. Yaṃ tumheti ye tumhe. Athavā yadi tumheti vuttaṃ hoti. Yadisaddassa hi atthe yaṃnipāto. Ācariyesūtiādimhi pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyoti ime cattāro idha ācariyā eva avassikassa chabbasso ācariyamatto so hi catuvassakāle taṃ nissāya vacchati evaṃ ekavassassa sattavasso duvassassa aṭṭhavasso tivassassa navavasso catuvassassa dasavassoti imepi ācariyamattā eva upajjhāyassa sandiṭṭhasambhattā pana sahāyakā bhikkhū ye vā pana keci dasahi vassehi mahantatarā te sabbepi upajjhāyamattā nāma ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti. {249} Pādakhīlābādho nāma pādato khīlasadisaṃ maṃsaṃ nikkhantaṃ hoti. {251} Tiṇapādukāti yenakenaci tiṇena katā pādukā. Hintāla- pādukāti khajjūripattehi katapādukā hintālapattehipi na vaṭṭatiyeva.

--------------------------------------------------------------------------------------------- page183.

Kamalapādukāti kamalavaṇṇaṃ nāma tiṇaṃ atthi tena katapādukā usīrapādukātipi vadanti. Kambalapādukāti uṇṇāhi katapādukā. Asaṅkamanīyāyoti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā.


             The Pali Atthakatha in Roman Book 3 page 180-183. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3718&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=5&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=5&A=224              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=5&A=233              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=5&A=233              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_5

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]