ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā
                          vimānavatthuvaṇṇanā
                           -----------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ganthārambhakathā
         mahākāruṇikaṃ nāthaṃ            ñeyyasāgarapāraguṃ
         vande nipuṇagambhīra-           vicitranayadesanaṃ.
         Vijjācaraṇasampannā           yena niyyanti lokato
         vande tamuttamaṃ dhammaṃ          sammāsambuddhapūjitaṃ.
         Sīlādiguṇasampanno            ṭhito maggaphalesu yo
         vande ariyasaṃghaṃ taṃ            puññakkhettaṃ anuttaraṃ.
         Vandanājanitaṃ puññaṃ            iti yaṃ ratanattaye
         hatantarāyo sabbattha          hutvāhaṃ tassa tejasā.
         Devatāhi kataṃ puññaṃ           yaṃ yaṃ purimajātisu
         tassa tassa vimānādi-         phalasampattibhedato.
         Pucchāvasena yā tāsaṃ         vissajjanavasena ca
         pavattā desanā kamma-        phalapaccakkhakārinī.
         Vimānavatthu icceva           nāmena vasino pure
         yaṃ khuddakanikāyasmiṃ            saṅgāyiṃsu mahesayo.
         Tassāhamavalambitvā           porāṇaṭṭhakathānayaṃ
         tattha tattha nidānāni          vibhāvento visesato.
         Suvisuddhaṃ asaṅkiṇṇaṃ            nipuṇatthavinicchayaṃ
         mahāvihāravāsīnaṃ             samayaṃ avilomayaṃ.
         Yathābalaṃ karissāmi            atthasaṃvaṇṇanaṃ subhaṃ
         sakkaccaṃ bhāsato taṃ me        nisāmayatha sādhavoti.
     Tattha vimānānīti visiṭṭhamānāni devatānaṃ kīḷānivāsaṭṭhānāni. Tāni hi
tāsaṃ sucaritakammānubhāvanibbattāni ekayojanika 1- dviyojanikādipamāṇavisesayuttatāya,
nānāratanasamujjalāni vicittavaṇṇasaṇṭhānāni 2- sobhātisayayogena visesato mānanīyatāya 3-
ca "vimānānī"ti vuccanti. Vimānānaṃ vatthu kāraṇaṃ etissāti vimānavatthu, "pīṭhante
sovaṇṇamayan"tiādinayappavattā desanā. Nidassanamattañcetaṃ tāsaṃ devatānaṃ
rūpabhogaparivārādisampattiyo taṃnibbattakakammañca nissāya imissā desanāya
pavattattā. Vipākamukhena vā kammantaramānassa kāraṇabhāvato vimānavatthūti veditabbaṃ.
     Tayidaṃ kena bhāsitaṃ, kattha bhāsitaṃ, kasmā ca bhāsitanti?
Vuccate:-  idaṃ hi vimānavatthu dubbidhena 4- pavattaṃ pucchāvasena ca vissajjanavasena
ca. Tattha vissajjanagāthā tāhi tāhi devatāhi bhāsitā, pucchāgāthā pana kāci bhagavatā
bhāsitā, kāci sakkādīhi, kāci sāvakehi therehi. Tatthāpi yebhuyyena yo so kappānaṃ
satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ buddhassa bhagavato aggasāvakabhāvāya puññañāṇasambhāre
sambharanto anukkamena sāvakapāramiyo pūretvā chaḷabhiññācatupaṭisambhidādiguṇavisesa-
parivārassa sakalassa sāvakapāramiñāṇassa matthakaṃ patto dutiye aggasāvakaṭṭhāne ṭhito
iddhimantesu ca bhagavatā etadagge ṭhapito āyasmā mahāmoggallāno, tena bhāsitā.
@Footnote: 1 cha.Ma. yojanika...  2 Sī. vicittavaṇṇasaṇṭhānāda  3 Ma. mānanissayato  4 cha.Ma. duvidhena
     Bhāsantena ca paṭhamaṃ tāva lokahitāya devacārikaṃ carantena devaloke devatānaṃ pucchāvasena
1- puna tato manussalokaṃ āgantvā manussānaṃ puññaphalassa paccakkhakaraṇatthaṃ
pucchaṃ vissajjanañca ekajjhaṃ katvā bhagavato pavedetvā bhikkhūnaṃ bhāsitā,
sakkena pucchāvasena, devatāhi tassa vissajjanavasena bhāsitāpi mahāmoggallānat-
therassa bhāsitā eva. Evaṃ bhagavatā therehi ca devatāhi  ca pucchāvasena, devatāhi
tassā vissajjanavasena ca tattha tattha bhāsitā pacchā dhammavinayaṃ saṅgāyantehi
dhammasaṅgāhakehi ekato katvā "vimānavatthu"icceva saṅgahaṃ āropitā. Ayaṃ tāvettha
"kena bhāsitan"tiādīnaṃ padānaṃ saṅkhepato sādhāraṇato ca vissajjanā.
     Vitthārato pana "kena bhāsitan"ti padassa anomadassissa bhagavato pādamūle
katapaṇidhānato paṭṭhāya mahātherassa āgamanīyapaṭipadā kathetabbā, sā pana
āgamaṭṭhakathāsu tattha tattha vitthāritāti tattha āgatanayeneva veditabbā.
Asādhāraṇato "kattha bhāsitan"tiādīnaṃ padānaṃ vissajjanā tassa tassa vimānassa
atthavaṇṇanānayeneva āgamissati.
     Apare pana bhaṇanti:- ekadivasaṃ āyasmato mahāmoggallānassa rahogatassa
paṭisallīnassa evaṃ cetaso parivitakko udapādi "etarahi kho manussā asatipi
vatthusampattiyā khettasampattiyā attano ca cittapasādasampattiyā tāni tāni
puññāni katvā devaloke nibbattā uḷārasampattiṃ paccanubhonti, 2- yannūnāhaṃ
devacārikaṃ caranto tā devatā kāyasakkhiṃ katvā tāhi yathūpacitaṃ puññaṃ yathādhigatañca
puññaphalaṃ kathāpetvā tamatthaṃ bhagavato āroceyyaṃ, evaṃ me satthā gaganatale
puṇṇacandaṃ uṭṭhāpento viya manussānaṃ kammaphalaṃ paccakkhato dassento
appakānampi kārānaṃ āyatanagatāya saddhāya vasena uḷāraphalataṃ 3- vibhāvento taṃ
@Footnote: 1 Sī. pucchādīnaṃ vasena  2 ka. paccānubhonti. evamuparipi  3 Ma. uḷāraphalaṃ
Taṃ vimānavatthuṃ aṭṭhuppattiṃ katvā mahatiṃ dhammadesanaṃ pavattessati, sā hoti
bahujanassa atthāya hitāya sukhāya devamanussānan"ti. So āsanā uṭṭhahitvā 1-
rattadupaṭaṃ 2- nivāsetvā aparaṃ rattadupaṭaṃ ekaṃsaṃ katvā samantato jātihiṅgulikadhārā
vijjulatā 3- viya sañjhāpabhānurañjito 4- viya ca jaṅgamo añjanagirisikharo bhagavantaṃ
upasaṅkamitvā abhivādetvā ekamantaṃ nisinno attano adhippāyaṃ ārocetvā
bhagavatā anuññāto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya iddhibalena taṃkhaṇaññeva
tāvatiṃsabhavanaṃ gantvā tattha tattha tāhi tāhi devatāhi yathūpacitaṃ puññakammaṃ
pucchi, tassa tā kathesuṃ. Tato manussalokaṃ āgantvā taṃ sabbaṃ tattha pavattita-
niyāmeneva bhagavato ārocesi, taṃ 5- samanuñño satthā ahosi. Iccetaṃ aṭṭhuppattiṃ
katvā sampattaparisāya vitthārena dhammaṃ desesīti.
     Taṃ panetaṃ vimānavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu
suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ
veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu
sāsanaṅgesu gāthāsaṅgahaṃ. 6-
         "dvāsīti buddhato gaṇhiṃ      dve sahassāni bhikkhuto
          caturāsīti sahassāni        ye me dhammā pavattino"ti 7-
evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ. Vaggato pīṭhavaggo cittalatāvaggo pāricchattakavaggo
@Footnote: 1 cha.Ma. vuṭṭhahitvā  2 cha.Ma. rattadupaṭṭaṃ. evamapuripa
@3 Sī. jātihiṅgulikadhārāvicchurito  4 Ma. sañjhātapānurañjito  5  Ma. tattha
@6  Sī. gāthaṅgaṃ  7 khu.thera. 26/1027/399, su.vi. 1/5, 33, peta.A. 3,
@abhi.A.  1/36, vi.A. 1/28 (syā)
Mañjiṭṭhakavaggo 1- mahārathavaggo pāyāsivaggo sunikkhittavaggoti satta vaggā.
Vatthuto paṭhame vagge sattarasa vatthūni, dutiye ekādasa, tatiye dasa,
catutthe dvādasa, pañcame catuddasa, chaṭṭhe dasa, sattame ekādasāti
antaravimānānaṃ aggahaṇe pañcāsīti, gahaṇe pana tevīsasataṃ vatthūni,
gāthāto pana diyaḍḍhasahassagāthā. Tassa vaggesu pīṭhavaggo ādi, vatthūsu
sovaṇṇapīṭhavatthu ādi, tassāpi "pīṭhaṃ te sovaṇṇamayan"ti gāthā ādi.
                           ----------
@Footnote: 1 Sī. mañjeṭṭhikavaggo
                           1.  Itthivimāna
                            1.  pīṭhavagga
                        1. Paṭhamapīṭhavimānavaṇṇanā
     tattha paṭhamavatthussāpi 1- ayaṃ aṭṭhuppatti:- bhagavati sāvatthiyaṃ viharante jetavane
anāthapiṇḍikassa ārāme raññā pasenadikosalena buddhappamukhassa bhikkhusaṃghassa
sattāhaṃ asadisadāne pavattite tadanurūpena anāthapiṇḍikena mahāseṭṭhinā
tayo divase, tathā visākhāya mahāupāsikāya mahādāne dinne asadisadānassa
pavatti sakalajambudīpe pākaṭā ahosi. Atha mahājano 2- tattha tattha kathaṃ
samuṭṭhāpesi 3- "kiṃ nu kho evaṃ uḷāravibhavapariccāgeneva dānaṃ mahapphalataraṃ
bhavissati, udāhu attano vibhavānurūpapariccāgenāpī"ti. Bhikkhū 4- taṃ kathaṃ sutvā
bhagavato ārocesuṃ. Bhagavā "na bhikkhave deyyadhammasampattiyāva dānaṃ mahapphalataraṃ bhavissati,
atha kho cittapasādasampattiyā ca khettasampattiyā ca, tasmā kuṇḍakamuṭṭhimattampi
pilotikāmattampi tiṇasanthāramattampi paṇṇasaṇṭhāramattampi pūtimuttaharītakamattampi
vippasannena cetasā dakkhiṇeyyapuggale patiṭṭhāpitaṃ tampi mahapphalataraṃ bhavissati
mahājutikaṃ mahāvipphāran"ti 5- āha. Tathā hi vuttaṃ sakkena devānamindena:-
             "natthi citte pasannamhi    appikā nāma dakkhiṇā
              tathāgate vā sambuddhe   atha vā tassa sāvake"ti. 6-
     Sā panesā kathā sakalajambudīpe vitthārikā ahosi. Manussā samaṇa-
brāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ yathāvibhavaṃ dānāni denti, gehaṅgaṇe pānīyaṃ
@Footnote: 1 cha.Ma. paṭhamavatthussa  2 Ma. mahājanā  3 Ma.  samuṭṭhāpesuṃ
@4 Sī. iti bhikkhū  5 Ma. mahāvipphārikanti  6 khu.vi. 26/804/80
Upaṭṭhapenti, dvārakoṭṭhakesu āsanāni ṭhapenti. Tena ca samayena aññataro
piṇḍapātacāriko thero pāsādikena abhikkantena paṭikkantena ālokitena vilokitena
samiñjitena pasāritena okkhittacakkhu, iriyāpathasampanno piṇḍāya caranto upakaṭṭhe
kāle aññataraṃ gehaṃ sampāpuṇi. Tatthekā kuladhītā saddhā pasannā 1- theraṃ passitvā
sañjātagāravabahumānā uḷārapītisomanassaṃ uppādetvā gehaṃ pavesetvā pañcapatiṭṭhitena
vanditvā attano pīṭhaṃ paññāpetvā tassa upari pītakaṃ maṭṭhavatthaṃ attharitvā
adāsi. Atha there tattha nisinne "idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhitan"ti
pasannacittā yathāvibhavaṃ āhārena parivisi, vījaniñca 2- gahetvā vīji. So
thero katabhattakicco āsanadānabhojanadānādipaṭisaṃyuttaṃ dhammikathaṃ kathetvā 3-
pakkāmi. Sā itthī taṃ attano dānañca dhammakathañca 4- paccavekkhantī pītiyā nirantaraṃ
phuṭṭhasarīrā hutvā taṃ pīṭhampi therassa adāsi.
       Sā 5- tato aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsa-
bhavane dvādasayojanike kanakavimāne nibbatti, accharāsahassaṃ cassā parivāro
ahosi, pīṭhadānānubhāvena cassā yojaniko kanakapallaṅko nibbatti ākāsacārī
sīghajavo upari kūṭāgārasaṇṭhāno, tenetaṃ 6- "pīṭhavimānan"ti vuccati. Taṃ hi
suvaṇṇavaṇṇaṃ vatthaṃ attharitvā dinnattā kammasarikkhataṃ vibhāventaṃ suvaṇṇamayaṃ
ahosi, pītivegassa balavabhāvena sīghajavaṃ, 7- dakkhiṇeyyassa cittarucivasena dinnattā
yathārucigāmī, pasādasampattiyā uḷāratāya sabbasova pāsādikaṃ 8- sobhātisayayuttañca
ahosi.
     Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ
nandanavanaṃ gacchantīsu sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā
@Footnote: 1 Sī. saddhāsampannā  2 cha.Ma. bījani...evamuparipa  3 Ma. dhammakathaṃ katvā
@4 cha.Ma. dānaṃ tañca dhammakathaṃ  5 cha.Ma. ayaṃ pāṭho na dissata  6 cha.Ma. tena taṃ
@7 Ma. pītavatthasanthataṃ  8  Sī. yathāpāsādikaṃ
Accharāsahassaparivārā sakabhavanā nikkhamitvā taṃ pīṭhavimānaṃ abhiruyha mahatiyā deviddhiyā
mahantena sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ
gacchati. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ
caranto tāvatiṃsabhavanaṃ upagato tassā devatāya avidūre attānaṃ dassesi. Atha
sā devatā taṃ disvā samuppannabalavapasādagāravā sahasā pallaṅkato oruyha
theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ
paggayha namassamānā aṭṭhāsi. Thero kiñcāpi tāya aññehi ca sattehi yathūpacitaṃ
kusalākusalaṃ attano yathākammūpagañāṇānubhāvena hatthatale ṭhapitaṃ āmalakaṃ viya
paññābalabhedena paccakkhato passati, tathāpi yasmā devatānaṃ upapattisamanantarameva
"kuto nu kho ahaṃ cavitvā idhūpapannā, kiṃ nu kho kusalakammaṃ katvā imaṃ sampattiṃ
paṭilabhāmī"ti 1- atītabhavaṃ yathūpacitañca kammaṃ uddissa yebhuyyena dhammatāsiddhā
upadhāraṇā, tassā 2- ca yāthāvato ñāṇaṃ uppajjati, tasmā tāya devatāya katakammaṃ
kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo:-
         [1]     "pīṭhante sovaṇṇamayaṃ uḷāraṃ
                  manojavaṃ gacchati yenakāmaṃ
                  alaṅkate malyadhare suvatthe
                  obhāsasi vijjurivabbhakūṭaṃ.
         [2]  Kena te'tādiso vaṇṇo     kena te idha mijjhati
              uppajjanti ca te bhogā     ye keci manaso piyā.
         [3]      Pucchāmi taṃ devi mahānubhāve
                  manussabhūtā kimakāsi puññaṃ
@Footnote: 1 Sī. paṭilabhinti  2 Ma. tathā
                        Kenāsi evañjalitānubhāvā
                        vaṇṇo ca te sabbadisā pabhāsatī"ti āha.
          [4]  Sā devatā attamanā      moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi      yassa kammassidaṃ phalaṃ.
          [5]           Ahaṃ manussesu manussabhūtā
                        abbhāgatānā'sanakaṃ adāsiṃ
                        abhivādayiṃ añjalikaṃ akāsiṃ
                        yathānubhāvañca adāsi dānaṃ.
          [6]  Tena me'tādiso vaṇṇo    tena me idha mijjhati
               uppajjanti ca te bhogā    ye keci manaso piyā.
          [7]           Akkhāmi te bhikkhu mahānubhāva
                        manussabhūtā yamakāsi puññaṃ
                        tenamhi evañjalitānubhāvā
                        vaṇṇo ca me sabbadisā pabhāsatīti.
         #[1]  Tattha pīṭhanti yaṃ kiñci tādisaṃ dārukkhandhampi āsanampi
vallikaraṇapīṭhampi 1- vettāsanampi masārakādivisesanāmaṃ dārumayādiāsanampi vuccati.
Tathā hi "pādapīṭhaṃ pādakathalikan"ti 2- ettha pādaṭhapanayoggaṃ pīṭhādikaṃ dārukkhandhaṃ
vuccati, 3- "pīṭhasappī"ti 4- ettha hatthena gahaṇayoggaṃ. "pīṭhikā"ti pana ekaccesu
janapadesu desavohārena 5- āsanaṃ. 6- "bhūtapīṭhikā devakulapīṭhikā"ti ettha devatānaṃ
balikaraṇaṭṭhānabhūtaṃ
@Footnote: 1 cha.Ma. āpaṇampi balikaraṇapīṭhampi  2 vi.mahā. 4/209/234, vi.cūḷa. 6/75/100
@3 Ma. pādaṭṭhapanayoggaṃ suciādikaṃ dārukkhandhaṃ āsanaṃ vuccati
@4 milinda. 1/268 (nava.)  5 Ma. tesaṃ vohārena  6 cha. āpaṇaṃ
Pīṭhaṃ. "bhaddapīṭhan"ti ettha vettalatādīhi uparicitaṃ 1- āsanaṃ, yaṃ sandhāya vuttaṃ
"bhaddapīṭhaṃ upānayī"ti. 2- "supaññattaṃ mañcapīṭhaṃ. Mañcaṃ vā pīṭhaṃ vā kārayamānenā"-
ti 3- ca ādīsu masārakādibhedaṃ dārumayādiāsanaṃ. Idha pana pallaṅkākārasaṇṭhitaṃ devatāya
puññānubhāvābhinibbattaṃ yojanikaṃ kanakavimānaṃ veditabbaṃ.
     Teti tesaddo "na te sukhaṃ pajānanti, ye na passanti nandanan"tiādīsu 4-
tasaddassa vasena paccattabahuvacane āgato.
             "namo te purisājañña
              namo te purisuttama 5-
              namo te buddhavīratthū"ti 6-
ca ādīsu tumhasaddassa vasena sampadāne, tuyhanti attho. "kinte diṭṭhaṃ kinti
te sutaṃ. Upadhī te samatikkantā, āsavā te padālitā"ti 7- ca ādīsu karaṇe.
"kinte vataṃ kiṃ pana brahmacariyan"tiādīsu 8- sāmiatthe. Idhāpi sāmiatthe
daṭṭhabbo. Tavāti hi attho.
      Sovaṇṇamayanti ettha suvaṇṇasaddo "suvaṇṇe dubbaṇṇe sugate duggate"ti 9-
ca "suvaṇṇatā susaratā"ti 10- ca evamādīsu chavisampattiyaṃ āgato. "kākaṃ suvaṇṇā
parivārayantī"tiādīsu 11- garuḷe, "suvaṇṇavaṇṇo kañcanasannibhataco"tiādīsu 12-
jātarūpe. Idhāpi jātarūpe eva daṭṭhabbo. Taṃ hi buddhānaṃ samānavaṇṇatāya sobhano vaṇṇo
etassāti suvaṇṇanti vuccati. Suvaṇṇameva sovaṇṇaṃ yathā "vekataṃ vesaman"ti
@Footnote: 1 cha.Ma. upari vītaṃ  2 Sī. upanesīti
@3 vi.mahāvi. 2/522/355  4 saṃ.sa. 15/11,226/6,241
@5 dī.pā. 11/279/172, khu.su. 25/550/441  6 saṃ.sa. 15/90/58
@7 Ma.Ma. 13/400/387, khu.sa. 25/552/441  8 khu.vi. 26/1251/143,
@khu.jā. 27/1410/288 (syā)  9 dī.Sī. 9/246/83,
@Ma.mū. 12/148/109  10  khu. 25/11/13  11 khu.jā. 27/77/24 (syā)
@12  dī.pā. 11/200/124
Ca. Mayasaddo ca "anuññātapaṭiññātā, tevijjā mayamasmubho"tiādīsu 1- asmadatthe
āgato. "mayaṃ nissāya hemāya, jātamaṇḍo darī subhā"ti ettha paññattiyaṃ.
"manomayā pītibhakkhā sayampabhā"tiādīsu 2- nibbattiatthe, bāhirena paccayena vinā
manasāva nibbattāti manomayāti vuttā. "yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabba-
mattikāmayaṃ kuṭikaṃ kareyyan"tiādīsu 3- vikāratthe. "dānamayaṃ sīlamayan"tiādīsu 4-
padapūraṇamatte. Idhāpi vikāratthe, padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇena
nibbattaṃ sovaṇṇamayanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti
vikāratthe mayasaddo daṭṭhabbo, "nibbattiatthe"tipi vattuṃ vaṭṭatiyeva. Yadā pana
suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti
padapūraṇamatte mayasaddo daṭṭhabbo.
      Uḷāranti paṇītampi seṭṭhampi mahantampi. Uḷārasaddo hi "pubbenāparaṃ
uḷāraṃ visesaṃ adhigacchatī"tiādīsu 5- paṇīte āgato. "uḷārāya khalu bhavaṃ kaccāyano 6-
samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu seṭṭhe. "uḷārabhogā uḷārayasā,
oḷārikan"ti ca ādīsu 7- mahante. Tampi ca vimānaṃ manuññabhāvena upabhuñjantānaṃ
atittikaraṇatthena paṇītaṃ, samantapāsādikatādinā pasaṃsitatāya 8- seṭṭh, pamāṇamahantatāya
ca mahagghatāya ca mahantaṃ, tīhipi atthehi uḷāramevāti vuttaṃ uḷāranti.
     Manojavanti ettha manoti cittaṃ. Yadipi manosaddo sabbesampi kusalākusalā-
byākatacittānaṃ sādhāraṇavācī, "manojavan"ti pana vuttattā yattha katthaci ārammaṇe
pavattanakassa kiriyamayacittassa vasena veditabbaṃ. Tasmā manaso 9- viya javo etassāti
manojavaṃ yathā oṭṭhamukhoti, ativiya sīghagamananti attho. Mano hi lahuparivattitāya
@Footnote: 1 Ma.Ma. 13/455/447, khu.su. 25/600/454  2 dī.Sī. 9/41/18, dī.pā. 11/38/24
@3 vi.mahāvi. 1/84/55  4 dī.pā. 11/305/195, aṅ.aṭṭhaka. 23/126/245 (syā),
@khu.iti. 25/60/278  5 pāḷiyaṃ. sañjānanti...,
@saṃ.mahā. 19/376/134  6 pāḷiyaṃ. vacchāyano,
@Ma.mū. 12/288/252  7 abhi. saṅ. 34/894/225, Ma.mū. 12/224/206  8 Ma. pāsaṃsatamatāya
@9 Ma. mano
Atidūrepi visaye khaṇeneva nipatati, tenāha bhagavā "nāhaṃ bhikkhave aññaṃ ekadhammaṃpi
samanupassāmi yaṃ evaṃ lahuparivattaṃ, yathayidaṃ bhikkhave cittan"ti 1- "dūraṅgamaṃ
ekacaran"ti 2- ca. Gacchatīti tassā devatāya vasanavimānato uyyānaṃ uddissa ākāsena
gacchati.
     Yenakāmanti kāmasaddo "kāmā hi citrā madhurā manoramā, virūparūpena
mathenti cittan"tiādīsu 3- manāpiye rūpādivisaye āgato. "../../bdpicture/chando kāmo, rāgo
kāmo"tiādīsu 4- chandarāge. "kilesakāmo. Kāmupādānan"tiādīsu 5- sabbasmiṃ lobhe.
"attakāmapāricariyāya vaṇṇaṃ bhāseyyā"tiādīsu 6- gāmadhamme. "santettha tayo
kulaputtā attakāmarūpā viharantī"tiādīsu 7- hitacchande. "attādhīno aparādhīno
bhujisso yenakāmaṃgamo"tiādīsu 8- seribhāve. Idhāpi seribhāve eva daṭṭhabbo,
tasmā yenakāmanti yathāruci, devatāya icchānurūpanti attho.
     Alaṅkateti alaṅkatagatte, nānāvidharaṃsijālasamujjalavividharatanavijjotitehi hatthū-
pagapādūpagādibhedehi saṭṭhisakaṭabhāraparimāṇehi dibbālaṅkārehi vibhūsitasarīreti attho.
Sambodhane cetaṃ ekavacanaṃ. Mālyadhareti kapparukkhapāricchattakasantānakalatādisambhavehi
suvisuddhacāmīkaravividharatanamayapattakiñjakkhakesarehi samantato vijjotamānavipphuranta-
kiraṇanikararucirehi dibbakusumehi sumaṇḍitakesahatthāditāya mālābhārinī. Suvattheti
kappalatānibbattānaṃ nānāvirāgavaṇṇavisesānaṃ suparisuddhabhāsurappabhānaṃ 9- nivāsa-
nuttariyapaṭicchadādīnaṃ dibbavatthānaṃ vasena sundaravatthe. Obhāsasīti vijjotasi.
Vijjurivāti vijjuratā 10- viya. Abbhakūṭanti valāhakasikhare. Bhummatthe hi etaṃ
upayogavacanaṃ. Obhāsasīti vā antogadhahetuatthavacanaṃ, obhāsesīti attho. Imasmiṃ
pakkhe "abbhakūṭan"ti upayogatthe eva upayogavacanaṃ daṭṭhabbaṃ.
@Footnote: 1 aṅ.ekaka. 20/48/9  2 khu.dha. 25/37/22
@3 khu.su. 25/50/345,
@khu.thera. 26/787/377  4 abhi.vi. 35/564/310,khu.cūḷa. 30/95/27 (syā)
@5 abhi.saṅ. 34/1220/279,khu.mahā. 29/8/4 (syā)
@6 vi.mahāvi. 1/291/223  7 vi.mahā. 5/466/248, Ma.mū. 12/325/289  8 dī.Sī. 9/221,
@462/73,203, Ma.mū. 12/426/376  9 Sī. suparisuddhabhāsurappabhāvisarānaṃ
@10 Sī. vijjutā
     Ayaṃ hettha attho:- yathā nāma sañjhāpabhānurañjitaṃ rattavalāhakasikharaṃ
pakatiyāpi obhāsamānaṃ samantato vijjotamānā vijjulatā niccharantī visesato
obhāseti, evameva 1- suparisuddhatapanīyamayaṃ 2- nānāratanasamujjalaṃ pakatipabhassaraṃ imaṃ
vimānaṃ tvaṃ sabbālaṅkārehi vibhūsitā sabbaso vijjotayantīhi attano sarīrappabhāhi
vatthābharaṇo bhāsehi ca visesato obhāsesīti.
      Ettha hi "pīṭhan"ti nidassetabbavacanametaṃ, "abbhakūṭan"ti nidassanavacanaṃ. Tathā
"te"ti nidassetabbavacanaṃ. Taṃ hi "pīṭhan"ti idaṃ apekkhitvā sāmivacanena 3-
vuttampi "alaṅkate mālyadhare suvatthe obhāsasī"ti imāni padāni apekkhitvā
paccattavasena pariṇamati, tasmā "tvan"ti vuttaṃ hoti. "vijjurivā"ti nidassanavacanaṃ.
"obhāsasī"ti idaṃ dvinnampi upameyyupamānānaṃ sambandhadassanaṃ. "obhāsasī"ti hi
idaṃ "tvan"ti padaṃ apekkhitvā majjhimapurisavasena vuttaṃ, "pīṭhan"ti idaṃ
apekkhitvā paṭhamapurisavasena pariṇamati. Casaddo cettha luttaniddiṭṭho daṭṭhabbo.
"gacchati yena kāmaṃ obhāsasī"ti ca "vijjulatobhāsitaṃ abbhakūṭaṃ viyā"ti paccattavasena
cetaṃ upayogavacanaṃ pariṇamati. Tathā "pīṭhan"ti visesitabbavacanametaṃ, "te sovaṇṇamayaṃ
uḷāran"tiādi tassa visesanaṃ.
     Nanu ca "sovaṇṇamayan"ti vatvā suvaṇṇassa aggalohatāya seṭṭhabhāvato
dibbassa ca idhādhippetattā "uḷāran"ti na vattabbanti? na, kiñci visesasab-
bhāvato. 4- Yatheva hi manussaparibhogasuvaṇṇavikatito rasaviddhaṃ seṭṭhaṃ suvisuddhaṃ, tato 5-
ākaruppannaṃ, tato pana 6- yaṅkiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇepi cāmīkaraṃ,
cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ. Taṃ hi
sabbaseṭṭhaṃ. Tenāha sakko devānamindo:-
@Footnote: 1 cha.Ma. evamevaṃ  2 Ma. suparisuddhatapanīyaṃ
@3 Ma. sāmivaseni  4 Ma. visesasambhavato
@5 Sī. rasaviddhato  6 cha.Ma. ayaṃ saddo na dissati
             "mutto  muttehi saha purāṇajaṭilehi
              vippamutto vippamuttehi
              siṅgīnikkhasavaṇṇo
              rājagahaṃ pāvisi bhagavā"ti. 1-
     Tasmā "sovaṇṇamayan"ti vatvāpi "uḷāran"ti vuttaṃ. Atha vā "uḷāran"ti idaṃ na
tassa seṭṭhapaṇītabhāvameva sandhāya vuttaṃ, atha kho mahantabhāvampīti vuttovāyamattho.
Ettha ca "pīṭhan"tiādi phalassa kammasarikkhatādassanaṃ. Tathāpi "sovaṇṇamayan"ti
iminā tassa vimānassa  vatthusampadaṃ dasseti, "uḷāran"ti iminā sobhātisayasampadaṃ,
"manojavan"ti iminā gamanasampadaṃ. "gacchati yenakāman"ti iminā sīghajavatāya
pīṭhasampattibhāvasampadaṃ dasseti.
     Atha vā "sovaṇṇamayan"ti iminā tassa paṇītabhāvaṃ dasseti,
"uḷāran"ti iminā vepullamahattaṃ. "manojavan"ti iminā ānubhāvamahattaṃ. "gacchati
yenakāman"ti iminā vihārasukhattaṃ dasseti. "sovaṇṇamayan"ti vā iminā tassa
abhirūpataṃ vaṇṇapokkharatañca dasseti, "uḷāran"ti iminā dassanīyataṃ pāsādikatañca
dasseti, "manojavan"ti iminā sīghasampadaṃ, 2- "gacchati yena kāman"ti iminā
katthaci appaṭihatacārataṃ dasseti.
     Atha vā taṃ vimānaṃ yassa puññakammassa nissandaphalaṃ, tassa alobhanissandatāya
sovaṇṇamayaṃ, adosanissandatāya uḷāraṃ, amohanissandatāya manojavaṃ gacchati yena
kāmaṃ. Tathā tassa kammassa 3- saddhānissandabhāvena sovaṇṇamayaṃ, paññānissandabhāvena
uḷāraṃ, vīriyanissandabhāvena manojavaṃ, samādhinissandabhāvena gacchati yena kāmaṃ.
Saddhāsamādhinissandabhāvena vā sovaṇṇamayaṃ, samādhipaññānissandabhāvena uḷāraṃ,
@Footnote: 1 vi.mahā. 4/58/49  2 Sī. sīghasampātaṃ  3 Sī. atha vā taṃ vimānaṃ tassa puññakammassa
@tathākatassa
Samādhivīriyanissandabhāvena manojavaṃ, samādhisatinissandabhāvena gacchati yenakāmanti
veditabbaṃ.
     Tattha yathā "pīṭhan"tiādi vimānasampattidassanavasena tassā devatāya
puññaphalavibhavasampattikittanaṃ, evaṃ "alaṅkate"tiādi attabhāvasampattidassanavasena
puññaphalavibhavasampattikittanaṃ. Yathā hi susikkhitasippācariyaviracitopi rattasuvaṇṇā-
laṅkāro vividharaṃsijālasamujjalamaṇiratanakhacito eva sobhati, na kevalo, evaṃ sabbaṅga-
sampanno caturassasobhanopi attabhāvo sumaṇḍitapasādhitova sobhati, na kevalo.
Tenassā "alaṅkate"tiādinā āharimaṃ sobhāvisesaṃ dasseti, "obhāsasī"ti iminā
anāharimaṃ. Tathā purimena vattamānapaccayanimittaṃ sobhātisayaṃ dasseti, pacchimena
atītapaccayanimittaṃ. Purimena vā tassā upabhogavatthusampadaṃ dasseti, pacchimena
upabhuñjanakavatthusampadaṃ.
      Etthāha "kiṃ pana taṃ vimānaṃ yuttavāhaṃ, udāhu ayuttavāhan"ti. Yadipi
devaloke rathavimānāni yuttavāhānipi honti "sahassayuttaṃ ājaññarathan"tiādi- 1-
vacanato, te pana devaputtā eva kiccakaraṇakāle vāharūpena attānaṃ dassenti
yathā erāvaṇo devaputto kīḷanakāle hatthirūpena. Idaṃ pana aññañca edisaṃ
ayuttavāhaṃ daṭṭhabbaṃ.
      Yadi evaṃ kiṃ tassa vimānassa abbhantarā vāyodhātu gamane visesapaccayo,
udāhu bāhirāti? abbhantarāti gahetabbaṃ. Yathā hi candavimānasūriyavimānādīnaṃ
desantaragamane tadupajīvīnaṃ sattānaṃ sādhāraṇakammanibbattaṃ ativiya sīghajavaṃ mahantaṃ
vāyumaṇḍalaṃ tāni pīḷentaṃ 2- pavatteti, na evaṃ taṃ pīḷetvā 3- pavattentī bāhirā
vāyodhātu atthi. Yathā ca pana cakkaratanaṃ antosamuṭṭhitāya vāyodhātuyā vasena
pavattati. Na hi tassa candavimānādīnaṃ viya bāhirā vāyodhātu pīḷetvā pavattikā
@Footnote: 1 saṃ.sa. 15/264-5/282-3  2 cha.Ma. pelentaṃ  3 cha.Ma. peletvā. evamuparipi
Atthi rañño cakkavattissa cittavasena "pavattatu bhavaṃ cakkaratanan"tiādivacana-
samanantarameva pavattanato, evantassā devatāya cittavaseneva 1- attasannissitāya
vāyodhātuyā gacchatīti veditabbaṃ. Tena vuttaṃ "manojavaṃ gacchati yenakāman"ti.
    #[2] Evaṃ paṭhamagāthāya tassā devatāya puññaphalasampattiṃ kittetvā
idāni tassā kāraṇabhūtaṃ puññasampadaṃ vibhāvetuṃ "kena te'tādiso vaṇṇo"tiādi
gāthādvayaṃ vuttaṃ. Tattha kenāti kiṃsaddo "kiṃ rājā yo lokaṃ na rakkhati,
kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā"tiādīsu 2- garahaṇe āgato. "yaṅkiñci
rūpaṃ atītānāgatapaccuppannan"tiādīsu 3- aniyame. "kiṃsūdha vittaṃ  purisassa
seṭṭhan"tiādīsu 4- pucchāyaṃ. Idhāpi pucchāyameva daṭṭhabbo. "kenā"ti ca hetuatthe
karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi
yathādissamānoti attho. Vaṇṇoti vaṇṇasaddo "kadā saññūḷhā pana te
gahapati ime samaṇassa gotamassa vaṇṇā"tiādīsu 5- guṇe āgato. "anekapariyāyena
buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṃghassa vaṇṇaṃ bhāsatī"tiādīsu 6-
thutiyaṃ. "atha kena nu vaṇṇena, gandhathenoti vuccatī"tiādīsu 7- kāraṇe. "tayo
pattassa vaṇṇā"tiādīsu 8- pamāṇe. "cattārome bho gotama vaṇṇā"tiādīsu 9-
jātiyaṃ. "mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā"tiādīsu 10- saṇṭhāne.  "suvaṇṇa-
vaṇṇosi bhagavā, susukkadāṭhosi vīriyavā"tiādīsu 11- chavivaṇṇe. Idhāpi chavi-
vaṇṇe eva daṭṭhabbo. Ayaṃ hettha attho:- kena kīdisena puññavisesena
hetubhūtena devate tava etādiso evaṃvidho  dvādasayojanāni pharaṇakappabho
sarīravaṇṇo jātoti.
@Footnote: 1 cha.Ma. cittavasena  2 vi.mahāvi. 1/424/317  3 Ma.mū. 12/244/206,saṃ.kha. 17/59/56
@4 saṃ.sa. 15/73/47, khu.su. 25/183/369  5 Ma.Ma. 13/77/54
@6 dī.Sī. 9/2/2  7 saṃ.sa. 15/234/246, khu.jā. 27/945/207 (syā)
@8 vi.mahāvi. 2/602/68  9 dī.pā. 11/115/69, Ma.Ma. 13/379/361
@10 saṃ.sa. 15/138/124  11 Ma.Ma. 13/399/384, khu.sa. 25/554/447
     Kena te idha mijṇatīti kena puññātisayena te idha imasmiṃ ṭhāne
idāni tayā 1- labbhamānaṃ uḷāraṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti
nibbattanti, avicchedavasena uparūpari vattantīti attho. Bhogāti paribhuñjitabbaṭ-
ṭhena "bhogā"ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Yeti sāmaññena aniyama-
niddeso, kecīti pakārabhedaṃ āmasitvā aniyamaniddeso, ubhayenāpi paṇītapaṇītatarādi-
bhede tattha labbhamāne tādise bhoge anavasesato byāpetvā saṅgaṇhāti.
Anavasesabyāpako hi ayaṃ niddeso yathāpi 2-  "ye keci saṅkhārā"ti. Manaso piyāti
manasā piyāyitabbā, manāpiyāti attho.
      Ettha ca "etādiso vaṇṇo"ti iminā heṭṭhā vuttavisesā tassā devatāya
attabhāvapariyāpannā vaṇṇasampadā dassitā, "bhogā"ti iminā upabhogaparibhoga-
vatthubhūtā dibbarūpasaddagandharasaphoṭṭhabbabhedā kāmaguṇasampadā, "manaso piyā"ti
iminā tesaṃ rūpādīnaṃ iṭṭhakantamanāpatā, "idha mijjhatī"ti iminā pana
dibbaāyuvaṇṇayasasukhaādhipateyyasampadā dassitā. "ye keci manaso piyā"ti iminā yāni
"so aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena
dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī"ti 4- sutte
āgatāni dasa ṭhānāni, tesaṃ idha anavasesato saṅgaho dassitoti veditabbo.
     #[3]  Pucchāmīti pañhaṃ karomi, ñātuṃ icchāmīti attho. Kāmaṃ cetaṃ
"kena te'tādiso vaṇṇo, kena te idha mijjhati. Kimakāsi puññaṃ, kenāsi
evañjalitānubhāvā"ti ca kiṃsaddaggahaṇeneva atthantarassa asambhavato pucchāvasena
gāthāttayaṃ vuttanti viññāyati, pucchāvisesabhāvañāpanatthaṃ pana "pucchāmī"ti vuttaṃ.
Ayaṃ hi pucchā adiṭṭhajotanā tāva na hoti edisassa atthassa mahātherassa
@Footnote: 1 cha.Ma. tayi  2 cha.Ma. yathā  3 saṃ.saḷā. 18/535/343 (syā)
Adiṭṭhabhāvābhāvato, vimaticchedanāpi na hoti sabbaso samugghātitasaṃsayattā,
anumatipucchāpi na hoti "taṃ kiṃ maññasi rājaññā"tiādīsu 1- viya anumatigahaṇākārena
appavattattā, kathetukamyatāpucchāpi na hoti tassā devatāya kathetukamyatāvasena
therena apucchitattā. Visesena pana diṭṭhasaṃsandanāti veditabbā. Svāyamattho heṭṭhā
atthuppattikathāyaṃ "thero kiñcāpī"tiādinā vibhāvito eva. Tanti tvaṃ. Tayidaṃ
pubbāparāpekkhaṃ, pubbāpekkhatāya upayogekavacanaṃ, parāpekkhatāya pana paccatteka-
vacanaṃ daṭṭhabbaṃ.
      Devīti ettha devasaddo "imāni te deva caturāsīti nagarasahassāni kusavatī-
rājadhānipamukhāni, ettha deva chandaṃ karohi jīvite apekkhan"ti ca ādīsu 2-
sammutidevavasena āgato, "tassa devātidevassa, sāsanaṃ sabbadassino"tiādīsu
visuddhidevavasena. Visuddhidevānaṃ hi bhagavato atidevabhāve vutte itaresaṃ vutto
eva hotīti. "cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā"tiādīsu 3-
upapattidevavasena. Idhāpi upapattidevavaseneva veditabbo. Padatthato pana:- dibbati
attano puññiddhiyā kīḷati laḷati pañcahi kāmaguṇehi ramati, atha vā heṭṭhā
vuttanayena jotati obhāsati, ākāsena 4- vimānena ca gacchatīti devī. "tvaṃ devī"ti
sambodhane cetaṃ ekavacanaṃ. Mahānubhāveti uḷārappabhāve, so panassānubhāvo
heṭṭhā dvīhi gāthāhi dassitoyeva.
     Manussabhūtāti ettha manassa ussannatāya manussā, satisūrabhāvabrahmacariya-
yogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? jambudīpavāsino
sattavisesā. Tenāha bhagavā:-
@Footnote: 1 dī.mahā. 10/411,413/272,274  2 dī.mahā. 10/266/165
@3 dī.pā. 11/337/228  4 Ma. ākāse
         "tīhi bhikkhave ṭhānehi jambudīpakā manussā uttarakuruke manusse
         adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? sūrā satimanto
         idha brahmacariyavāso"ti. 1-
     Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino
aññe ca mahānubhāvā sattā ettheva uppajjanti. Tehi samānarūpāditāya pana
saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi "manussā"tveva paññāyiṃsūti eke.
         Apare pana bhaṇanti:- lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya
manussā. Ye hi sattā manussajātikā, tesu sattesu 2- visesato lobhādayo alobhādayo
ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ
nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa
ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā "manussā"ti
vuccantīti.
         Lokiyā pana "manuno apaccabhāvena manussā"ti vadanti. Manu nāma paṭhama-
kappiko lokamariyādāya 3- ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane
"mahāsammato"ti vuccati. Paccakkhato 4- paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā
sattā puttasadisatāya "manussā"ti vuccanti. Tato eva hi te māṇavā "manujā"ti
ca voharīyanti. Manussesu bhūtā jātā, manussabhāvaṃ vā pattāti manussabhūtā.
         Kimakāsi puññanti kiṃ dānasīlādippabhedesu kīdisaṃ pujjabhāvaphalanibbattanato,
yattha sayaṃ uppannaṃ, taṃ santānaṃ punāti visodhetīti ca "puññan"ti laddhanāmaṃ
sucaritaṃ kusalakammaṃ akāsi, upacini nibbattesīti attho. Jalitānubhāvāti sabbaso
vijjotamānā puññiddhikā.
@Footnote: 1 aṅ.navaka. 23/225 (21)/409 (syā)  2 cha.Ma. ayaṃ pāṭho na dissati
@3 ka. lokapariyādāya  4 Sī. apaccatthato
        Kasmā panettha "manussabhūtā kimakāsi puññan"ti vuttaṃ, kiṃ aññāsu gatīsu
puññakiriyā natthīti? no natthi, yasmā nirayepi nāma kāmāvacarakusalacittappavatti
kadāci labbhateva, kimaṅgaṃ 1- panaññattha, nanu avocumhā "diṭṭhasaṃsandanā pucchā"ti.
Tasmā mahāthero manussattabhāve ṭhatvā puññakammaṃ katvā uppannaṃ taṃ disvā
bhūtatthavasena pucchanto "manussabhūtā kimakāsi puññan"ti avoca.
         Atha vā aññāsu gatīsu ekantasukhatāya ekantadukkhatāya dukkhabahulatāya ca
puññakiriyāya okāso na sulabharūpo sappurisūpanissayādipaccayasamavāyassa sudullabha-
bhāvato. Kadāci uppajjamānopi yathāvuttakāraṇena uḷāro vipulo ca na hoti,
manussagatiyaṃ pana sukhabahulatāya puññakiriyāya okāso sulabharūpo sappurisūpanissayādi-
paccayasamavāyassa yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati. Tampi visesato
puññakiriyāya upanissayo hoti. Dukkhūpanissayā hi saddhāti. Yathā hi ayoghanena
satthake nipphādiyamāne tassa ekantato na aggimhi tāpanaṃ udakena vā temanaṃ
chedanakiriyāsamatthatāya visesapaccayo, tāpetvā pana pamāṇayogato udakatemanaṃ
tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā
ekantasukhasamaṅgitā ca puññakiriyāya na visesapaccayo hoti. Sati pana dukkha-
santāpane pamāṇayogato sukhūpabrūhane ca laddhūpanissayā puññakiriyā uppajjati,
uppajjamānā ca mahājutikā mahāvipphārā paṭipakkhachedanasamatthā ca hoti,
tasmā manussabhāvo puññakiriyāya visesapaccayo. Tena vuttaṃ "manussabhūtā kimakāsi
puññan"ti. Sesaṃ suviññeyyameva.
        #[4]  Evaṃ pana therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ
dassetuṃ "sā devatā attamanā"ti gāthā vuttā. Kena panāyaṃ gāthā
vuttā? dhammasaṅgāhakehi. Tattha sāti yā pubbe "pucchāmi taṃ devi
@Footnote: 1 Sī. kimaṅga
Mahānubhāve"ti vuttā, sā. Devatāti devaputtopi brahmāpi devadhītāpi vuccati.
"atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā"tiādīsu 1- hi
devaputto "devatā"ti vutto devoyeva devatāti katvā. Tathā "tā devatā
sattasatā uḷārā, brahmavimānā abhinikkhamitvā"tiādīsu brahmāno.
              "abhikkantena vaṇṇena     yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā   osadhī viya tārakā"ti 2-
ādīsu devadhītā. Idhāpi devadhītā eva daṭṭhabbā. Attamanāti tuṭṭhamanā
pītisomanassehi gahitamanā. Pītisomanassasahagataṃ hi cittaṃ domanassassa anokāsato
tehi taṃ sakaṃ katvā gahitaṃ viya hoti. Attamanāti vā sakamanā. Anavajjapītisomanassa-
sampayuttaṃ hi cittaṃ sampati āyatiñca taṃsamaṅgino hitasukhāvahato "sakan"ti
vattabbataṃ labhati, na itaraṃ.
      Moggallānenāti moggallānagottassa brāhmaṇamahāsālassa puttabhāvato
so mahāthero gottavasena "moggallāno"ti paññāto, tena moggallānena.
Pucchitāti diṭṭhasaṃsandanavasena pucchitā, attamanā sā devatā pañhaṃ byākāsīti
yojanā. Attamanatā cassā "tampi nāma parittakampi kammaṃ evaṃ mahatiyā dibba-
sampattiyā kāraṇaṃ ahosī"ti pubbepi sā attano puññaphalaṃ paṭicca antarantarā
somanassaṃ paṭisaṃvedeti, idāni pana "aññatarassa therassa katopi nāmakāro
evaṃ uḷāraphalo, ayaṃ pana buddhānaṃ aggasāvako uḷāraguṇo mahānubhāvo, imampi
passituṃ nipaccakārañca kātuṃ labhāmi, mama puññaphalapaṭisaṃyuttameva ca pucchaṃ karotī"ti
dvīhi kāraṇehi uppannā. Evaṃ sañjātabalavapītisomanassā sā therassa vacanaṃ
sirasā sampaṭicchitvā pañhaṃ puṭṭhā byākāsi.
@Footnote: 1 saṃ.sa. 15/1/1, khu.khu. 25/1/3  2 khu.vimāna. 26/75/12
      Pañhanti ñātuṃ icchitaṃ taṃ atthaṃ viyākāsi kathesi vissajjesi. Kathaṃ
pana byākāsi? puṭṭhāti puṭṭhākārato, pucchitākārenevāti 1- attho. Ettha hi
"pucchitā"ti vatvā puna "puṭṭhā"ti vacanaṃ visesatthaniyamanaṃ daṭṭhabbaṃ. Siddhe hi
sati ārambho visesatthañāpakova hoti. Ko paneso visesattho? byākaraṇassa
pucchānurūpatā. Yaṃ hi kammaphalaṃ dassetvā tassa kāraṇabhūtaṃ kammaṃ pucchitaṃ, tadubhayassa
aññamaññānurūpabhāvavibhāvanā. Yena ca ākārena pucchā pavattā atthato ca
byañjanato  ca, tadākārassa byākaraṇassa pucchānurūpatā, tathā ceva vissajjanaṃ
pavattaṃ. Iti imassa visesassa ñāpanatthaṃ "pucchitā"ti vatvā puna "puṭṭhā"ti
vuttaṃ.
      "pucchītā"ti vā tāya devatāya visesanamukhena puṭṭhabhāvassa pañhabyākaraṇassa
ca kāraṇakittanaṃ. Idaṃ vuttaṃ hoti:- "kena te'tādiso vaṇṇo"tiādinā
therena pucchīyatīti pucchā, tāya devatāya katakammaṃ, tassā pucchāya kāritā ācikkhitā
vāti sā devatā "pucchitā"ti vuttā. Yasmā pucchitā pucchiyamānassa kammassa
kāritā, tasmā pañhaṃ puṭṭhā, yasmā ca puna 2- pucchitā pucchiyamānassa
kammassa ācikkhanasabhāvā, tasmā pañhaṃ byākāsīti. Yassa kammassidaṃ phalanti
idaṃ "pañhan"ti vuttassa atthassa sarūpadassanaṃ. Ayañcettha attho:- idaṃ
pucchantassa pucchiyamānāya ca paccakkhabhūtaṃ anantaraṃ vuttappakāraṃ puññaphalaṃ, yassa
kammassa taṃ ñātuṃ icchitattā pañhanti vuttaṃ  puññakammaṃ byākāsīti.
     #[5] Ahaṃ manussesūtiādi pañhassa byākaraṇākāro. Tattha ahanti devatā
attānaṃ niddisati. "manussesū"ti vatvā puna "manussabhūtā"ti vacanaṃ tadā attani
manussaguṇānaṃ vijjamānatādassanatthaṃ. Yo hi manussajātikova samāno pāṇātipātādiṃ
@Footnote: 1 Sī. pucchitākārena vāta  2 cha.Ma. ayaṃ saddo na dissati
Akattabbaṃ katvā daṇḍāraho tattha tattha rājādito hatthacchedādikammakāraṇaṃ 1-
pāpuṇanto mahādukkhaṃ anubhavati, ayaṃ manussanerayiko nāma. Aparo manussajātikova
samāno pubbekatakammunā ghāsacchādanampi na labhati, khuppipāsābhibhūto dukkhabahulo
katthaci patiṭṭhaṃ alabhamāno vicarati, ayaṃ manussapeto nāma. Aparo manussajātikova
samāno parādhīnavutti paresaṃ bhāraṃ vahanto bhinnamariyādo vā anācāraṃ ācaritvā
parehi santajjito maraṇabhayabhīto gahananissito dukkhabahulo vicarati hitāhitaṃ
ajānanto niddājighacchādukkhavinodanādiparo, ayaṃ manussatiracchāno nāma. Yo pana
attano hitāhitaṃ jānanto kammaphalaṃ saddahanto hirottappasampanno dayāpanno
sabbasattesu saṃvegabahulo akusalakammapathe parivajjento kusalakammapathe samācaranto
puññakiriyavatthūni paripūreti, ayaṃ manussadhamme patiṭṭhito paramatthato manusso nāma.
Ayampi tādisā ahosi. Tena vuttaṃ "manussesu manussabhūtā"ti. Manusse sattanikāye
manussabhāvaṃ pattā manussadhammañca appahāya ṭhitāti attho.
      Abbhāgatānanti abhiāgatānaṃ, sampattaāgantukānanti attho. Duvidhā hi
āgantukā atithi abbhāgatoti. Tesu kataparicayo āgantuko atithi, akataparicayo
abbhāgato. Kataparicayo akataparicayopi vā puretaraṃ āgato atithi, bhojanavelāyaṃ
upaṭṭhito sampati āgato abbhāgato. Nimantito vā bhattena atithi, animantito
abbhāgato. Ayaṃ pana akataparicayo animantito sampati āgato ca, taṃ sandhāyāha 2-
"abbhāgatānan"ti, garukārena panettha bahuvacanaṃ vuttaṃ. Āsati nisīdati etthāti
āsanaṃ, yaṅkiñci nisīdanayoggaṃ, idha pana pīṭhaṃ adhippetaṃ, tassa ca appakattā
anuḷārattā ca "āsanakan"ti āha. Adāsinti "idamassa therassa dinnaṃ mayhaṃ
mahapphalaṃ bhavissati mahānisaṃsan"ti sañjātasomanassā kammaṃ kammaphalañca saddahitvā
tassa therassa paribhogatthāya adāsiṃ, nirapekkhapariccāgavasena pariccajinti attho.
@Footnote: 1 Ma.u. 14/247,254,265/214,221,233  2 Ma. akataparicaye animantite sampati āgate
@sandhāyāha
      Abhivādayinti abhivādanaṃ akāsiṃ, pañcapatiṭṭhitena dakkhiṇeyyapuggale vandinti
attho. Vandamānā hi taṃ tāyeva vandanakiriyāya vandiyamānaṃ "sukhinī hohi, arogā
hohī"tiādinā āsivādaṃ atthato vadāpesi nāma. Añjalikaṃ akāsinti
dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggaṇhantī guṇavisiṭṭhānaṃ apacāyanaṃ
akāsinti attho. Yathānubhāvanti yathābalaṃ, tadā mama vijjamānavibhavānurūpanti
attho. Adāsi dānanti annapānādideyyadhammapariccāgena dakkhiṇeyyaṃ bhojentī 1-
dānamayaṃ puññaṃ pasaviṃ.
      Ettha ca "ahan"ti idaṃ kammassa phalassa ca ekasantatipatitatādassanena
sambandhabhāvadassanaṃ, "manussesu manussabhūtā"ti idaṃ tassā puññakiriyāya
adhiṭṭhānabhūtasantānavisesadassanaṃ, "abbhāgatānan"ti idaṃ cittasampattidassanañceva
khettasampattidassanañca dānassa viya paṭiggahaṇassa 2- ca kiñci anapekkhitvā
pavattitabhāvadīpanato. "āsanakaṃ adāsiṃ yathānubhāvañca  adāsi dānan"ti idaṃ bhogasāradāna-
dassanaṃ, "abhivādayiṃ añjalikaṃ akāsin"ti idaṃ kāyasāradānadassanaṃ.
     #[6]  Tenāti tena yathāvuttena puññena hetubhūtena. Meti ayaṃ
mesaddo "kicchena me adhigataṃ, halandāni pakāsitun"tiādīsu 3- karaṇe āgato,
mayāti attho. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 4-
sampadāne, mayhanti attho. "pubbeva me bhikkhave sambodhā anabhisambuddhassa
bodhisattasseva sato"tiādīsu 5- sāmiatthe āgato, idhāpi sāmiatthe eva,
mamāti attho. Svāyaṃ mesaddo tena me puññenāti ca me etādisoti ca
ubhayattha sambandhitabbo. Sesaṃ vuttanayameva.
@Footnote: 1 Ma. bhājentī  2 Ma. dānassa visayassa ca paṭiggāhakassa
@3 vi.mahā. 4/7/7, dī.mahā. 10/65/32, Ma.mū. 12/281/242, Ma.Ma. 13/337/319,
@saṃ.sa. 15/172/164  4 saṃ.saḷā. 18/131/89 (syā), aṅ.catukka. 21/257/276
@5 Ma.mū. 12/206/176, saṃ.saḷā. 18/173/121 (syā.), aṅ.catukka. 21/104/252
      Evaṃ tāya devatāya pañhe byākate āyasmā mahāmoggallāno vitthārena
dhammaṃ desesi, sā desanā saparivārāya tassā devatāya sātthikā ahosi.
Thero tato manussalokaṃ āgantvā sabbantaṃ pavattiṃ bhagavato ārocesi, bhagavā
taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Gāthā eva pana saṅgahaṃ
āruḷhāti.
                     Paṭhamapīṭhavimānavaṇṇanā  niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 30 page 1-25. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]