ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       15.  Uttarāvimānavaṇṇanā
      abhikkantena vaṇṇenāti uttarāvimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane kalandakanivāpe. Tena kho pana samayena 1- puṇṇo nāma duggatapuriso
rājagahaseṭṭhiṃ upanissāya jīvati, tassa bhariyā uttarā, uttarā ca nāma dhītāti
dve eva gehamānusakā.  athekadivasaṃ rājagahe "mahājanena sattāhaṃ nakkhattaṃ
kīḷitabban"ti ghosanaṃ kariṃsu. Taṃ sutvā seṭṭhī pātova āgataṃ puṇṇaṃ "tāta
amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ
karissasī"ti āha. Sāmi nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya
yāgutaṇḍulānipi natthi, 2- kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmīti.
Tena hi goṇe gaṇhassūti. So balavagoṇe ca bhaddanaṅgalañca gahetvā "bhadde
nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva
ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī"ti bhariyaṃ vatvā khettaṃ agamāsi.
     Sāriputtattheropi sattāhaṃ nirodhasamāpanno tato vuṭṭhāya "kassa nu kho
ajja mayā saṅgahaṃ kātuṃ vaṭṭatī"ti olokento puṇṇaṃ attano ñāṇajālassa
anto paviṭṭhaṃ disvā "saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātun"ti
@Footnote: 1 cha.Ma. tena ca samayena  2 Sī. na santi

--------------------------------------------------------------------------------------------- page69.

Olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā ca tassa mahāsampattipaṭilābhaṃ ñatvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre 1- ekaṃ gumbaṃ olokento aṭṭhāsi. Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhi- tena theraṃ vanditvā "dantakaṭṭhena attho bhavissatī"ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi, so "pānīyena attho bhavissatī"ti taṃ ādāya pānīyaṃ parissāvetvā adāsi. Thero cintesi "ayaṃ paresaṃ pacchimagehe vasati, sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na sakkhissati, yāvassa bhariyā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī"ti. So tattheva thokaṃ vītināmetvā tassā maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā cintesi "appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti, ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgahan"ti. Sā bhattabhājanaṃ otāretvā 2- theraṃ pañcapatiṭṭhitena vanditvā "bhante idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā"ti āha. Atha thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne "alan"ti hatthena pattaṃ pidahi. Sā "bhante ekova paṭivīso, na sakkā dvidhā kātuṃ, tumhākaṃ dāsassa idhalokasaṅgahaṃ 3- akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmāmhī"ti vatvā sabbamevassa patte patiṭṭhāpetvā "tumhehi diṭṭhadhammassa bhāginī assan"ti patthanaṃ akāsi. Thero "evaṃ hotū"ti vatvā ṭhitakova anumodanaṃ katvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccaṃ akāsi. Sāpi paṭinivattitvā taṇḍule pariyesitvā bhattaṃ paci. @Footnote: 1 Sī. āvāpatīre 2 Ma. oropetvā 3 i.,Ma. idhaloke saṅgahaṃ

--------------------------------------------------------------------------------------------- page70.

Puṇṇopi aḍḍhakarīsamattaṃ 1- ṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekaṃ rukkhachāyaṃ pavisitvā maggaṃ olokento nisīdi. Athassa bhariyā bhattaṃ ādāya gacchamānā taṃ disvāva "esa jighacchāya pīḷito maṃ olokento nisinno, sace maṃ `ativiya cirāyī'ti tajjetvā patodalaṭṭhiyā 2- paharissati, mayā katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmī"ti cintetvā evamāha "sāmi ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari, ahaṃ pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gehaṃ gantvā bhattaṃ pacitvā āgatā, pasādehi sāmi cittan"ti. So "kiṃ vadesi bhadde"ti pucchitvā puna tamatthaṃ sutvā "bhadde sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinnan"ti pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami. Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ hutvā kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā 3- bhariyaṃ āha "bhadde etaṃ mayā kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussūre laddhabhattatāya akkhīni bhamantī"ti. Sāmi mayhampi evameva paññāyatīti. So uṭṭhāya tattha gantvā ekaṃ piṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā "aho ayyassa dhammasenāpatissa dinnadāne ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitun"ti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā "kiṃ tātā"ti vutte "deva ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇarāsimeva 4- hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatī"ti āha. Kosi tvanti. @Footnote: 1 ka. aṭṭhakarīsamattaṃ 2 patodayaṭṭhiyā; dhamMa.A. 6/176/167 (syā.) @3 ka. olokento 4 Ma. sabbaṃ suvaṇṇabharitameva, i. sabbaṃ suvaṇṇarāsibharitameva

--------------------------------------------------------------------------------------------- page71.

Puṇṇo nāmāhanti. Kiṃ pana te ajja katanti. Dhammasenāpatissa me pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āhaṭabhattaṃ tasseva dinnanti. Taṃ sutvā rājā "ajjeva kira bho dhammasenāpatissa dinnadāne vipāko dassito"ti vatvā "tāta kiṃ karomī"ti pucchi. Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethāti. Rājā sakaṭāni pahiṇi. Rājapurisesu "rañño santakan"ti gaṇhantesu gahitaṃ gahitaṃ mattikāva hoti. 1- Te gantvā rañño ārocetvā 1- "tātā tumhehi kinti vatvā gahitan"ti puṭṭhā "tumhākaṃ santakan"ti āhaṃsu. "tena hi tātā puna gacchatha, `puṇṇassa santakan'ti vatvā gaṇhathā"ti āha. Te tathā kariṃsu. Gahitaṃ gahitaṃ suvaṇṇameva ahosi. Taṃ sabbaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātāpetvā āha "imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇan"ti. Natthi devāti. Kiṃ panassa dātuṃ vaṭṭatīti. Seṭṭhicchattaṃ devāti. Rājā "bahudhanaseṭṭhī nāma hotū"ti mahantena bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi. Atha naṃ so āha "mayaṃ deva ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā"ti. Tenahi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehīti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehapavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṃghassa dānaṃ adāsi. Athassa satthā dānānumodanaṃ karonto anupubbikathaṃ 2- kathesi. Dhammakathāvasāne puṇṇaseṭṭhī ca bhariyā cassa dhītā ca uttarāti tayopi janā sotāpannā ahesuṃ. Aparabhāge rājagahaseṭṭhī puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So "nāhaṃ dassāmī"ti vutto "mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya @Footnote: 1-1 cha.Ma. tehi gantvā rañño ārocite 3 cha.Ma. anupubbiṃ kathaṃ

--------------------------------------------------------------------------------------------- page72.

Vasanteneva te sampatti laddhā, detu me puttassa te dhītaran"ti āha. So "micchādiṭṭhikā tumhe, mama dhītā tīhi ratanehi vinā vasituṃ na sakkoti, nevassa dhītaraṃ dassāmī"ti āha. Atha naṃ bahū seṭṭhigahapatikādayo 1- kulaputtā "mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītaran"ti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāya dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha, evaṃ aḍḍhatiyesu māsesu vītivattesu attano santike ṭhite paricārike pucchi "idāni kittakaṃ antovassaṃ 2- avasiṭṭhan"ti. Aḍḍhamāso ayyeti. Sā mātāpitūnaṃ sāsanaṃ pahiṇi "kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ tumhehi maṃ lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ, na evarūpassa micchādiṭṭhikassa kulassa dātuṃ, āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī"ti. Athassā pitā "dukkhitā 3- vata me dhītā"ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi, "imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti, imehi kahāpaṇehi taṃ ānetvā sāmikassa niyyādetvā sayaṃ yathāruci puññāni karotū"ti sāsanaṃ ca pahiṇi. Uttarā tathā katvā sāmikena sirimaṃ disvā "kimidan"ti vutte "sāmi imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā"ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho "sādhū"ti sampaṭicchi. Uttarāpi kho buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā "bhante imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā"ti satthu paṭiññaṃ gahetvā "itodāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī"ti @Footnote: 1 Ma. seṭṭhigaṇakādayo 2 Sī. antovassassa 3 Ma. duggatā

--------------------------------------------------------------------------------------------- page73.

Tuṭṭhamānasā "evaṃ yāguṃ pacatha, evaṃ bhattaṃ pacatha, evaṃ pūvaṃ pacathā"ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko "sve mahāpavāraṇā bhavissatī"ti mahānasābhimukho vātapāne ṭhatvā "kiṃ nu kho karontī sā andhabālā vicaratī"ti oloketvā taṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā "aho 1- andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, `muṇḍakasamaṇe upaṭṭhahissāmī'ti tuṭṭhacittā vicaratī"ti hasitvā apagañchi. 2- Tasmiṃ apagate tassa santike ṭhitā sirimā "kiṃ nu kho oloketvā esa hasatī"ti teneva vātapānena olokentī uttaraṃ disvā "imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī"ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā "ahaṃ gharasāminī"ti saññaṃ akāsi. Sā uttarāya āghātaṃ bandhitvā "dukkhamassā uppādessāmī"ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuṭṭhitaṃ 3- sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ 4- pāyāsi. Uttarā taṃ āgacchantiṃ disvā "mama sahāyikāya mayhaṃ upakāro 5- kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama pana sahāyikāya guṇova mahanto, ahampi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ, sace mama etissāya upari kodho atthi, idaṃ sappi maṃ dahatu, sace natthi, mā maṃ dahatū"ti 6- taṃ mettāya phari. Tāya tassā matthake āsiñcitampi pakkuṭṭhitasappi sītodakaṃ viya ahosi. Atha naṃ "idaṃ sītalaṃ bhavissatī"ti puna kaṭacchukaṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā "are dubbinīte na tvaṃ amhākaṃ ayyāya upari pakkasappiṃ āsiñcituṃ anucchavikā"ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi @Footnote: 1 Ma. ayaṃ 2 ka. apagacchi 3 Sī. pakkaṭṭhitaṃ, cha.Ma. pakkuthitaṃ. evamuparipi @4 uttarābhimukhī;dhammapadaṭṭhakathāyañca uttarāupāsikāvatthusmiṃ passitabbaṃ @5 Sī. mahopakāro 6 Sī.,Ma. dahīti

--------------------------------------------------------------------------------------------- page74.

Ca pothetvā bhūmiyaṃ pātesuṃ, uttarā vārentīpi vāretuṃ nāsakkhi. Atha sā upari ṭhatvā sabbā dāsiyo paṭibāhitvā "kissa te evarūpaṃ bhāriyaṃ kammaṃ katan"ti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji. Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi "mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkasappiṃ āsiñcantiyā, ayaṃ `gaṇhatha nan'ti dāsiyo na āṇāpetvā maṃ viheṭhanakālepi sabbā dāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi, sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā"ti tassā pādamūle nipajjitvā "ayye khamāhi me dosan"ti āha. Ahaṃ sappitikā dhītā, pitari me khamāpite khamissāmīti. Hotu ayye, pitarampi te puṇṇaseṭṭhiṃ khamāpessāmīti. Puṇṇo mama vaṭṭe janakapitā, vivaṭṭe janakapitari khamāpite pana ahaṃ khamissāmīti. Ko pana te vivaṭṭe janakapitāti. Sammāsambuddhoti. Mayhaṃ tena saddhiṃ 1- vissāso natthi, ahaṃ kiṃ karissāmīti. 1- Satthā sve bhikkhusaṃghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehīti. Sā "sādhu ayye"ti uṭṭhāya attano gehaṃ gantvā pañcasataparicārikitthiyo āṇāpetvā nānāvidhāni khādanīyabhojanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṃghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi, taṃ sabbaṃ gahetavā uttarāva saṃvidahi. Sirimāpi satthu bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji, atha naṃ satthā pucchi "ko te aparādho"ti. "bhante mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi, sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā `tumhesu @Footnote: 1-1 ka. vissāso natthīti. hotu ayyeti. ahaṃ kiṃ karissāmīti

--------------------------------------------------------------------------------------------- page75.

Khamāpitesu 1- khamissāmī'ti āhā"ti. Evaṃ kira uttareti. Āma bhante, sīse me sahāyikāya pakkasappi āsittanti. Atha tayā kiṃ cintitanti. "cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto, ahaṃ hi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kodho atthi, idaṃ maṃ dahatu, no ce, mā dahatū"ti evaṃ cintetvā imaṃ mettāya phariṃ bhanteti. Satthā "sādhu sādhu uttare, evaṃ kodhaṃ jinituṃ vaṭṭati, kodhano hi nāma akkodhena akkosako anakkosantena, paribhāsako aparibhāsantena, thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo"ti imamatthaṃ dassento:- "akkodhena jine kodhaṃ asādhuṃ sādhunā jine jine kadariyaṃ dānena saccenālikavādinan"ti 2- imaṃ gāthaṃ vatvā gāthāpariyosāne catsaccakathaṃ abhāsi. Saccapariyosāne uttarā sakadāgāmiphale patiṭṭhahi, sāmiko ca sasuro ca sassu ca sotāpattiphalaṃ sacchikariṃsu, sirimāpi pañcasataparivārā sotāpannā ahosi. Aparabhāge uttarā kālaṃ katvā tāvatiṃsabhavane uppajji. Athāyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto uttaraṃ devadhītaraṃ disvā:- [124] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [125] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [126] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ @Footnote: 1 ka. khamitesu 2 khu.dha. 25/223/56

--------------------------------------------------------------------------------------------- page76.

Kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti paṭipucchi. [127] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [128] "issā ca maccheramatho 1- palāso 2- nāhosi mayhaṃ gharamāvasantiyā akkodhanā bhattu vasānuvattinī uposathe niccahamappamattā. [129] Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ. [130] Uposathaṃ upavasissaṃ 3- sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ. [131] Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā. [132] Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato gotamassa yasassino. [133] Sāhaṃ sakena sīlena yasasā ca yasassinī anubhomi sakaṃ puññaṃ sukhitā camhi'nāmayā. @Footnote: 1 i. macchariyamatho, ka. macchariyamāno. evamuparipi @2 cha.Ma. paḷāso. evamuparipi 3 pāḷiyaṃ upavasiṃ

--------------------------------------------------------------------------------------------- page77.

[134] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [135] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamahaṃ akāsiṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti devatāpissa vissajjesi. [136] Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi "uttarā nāma bhante upāsikā bhagavato pāde sirasā vandatī"ti anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya, taṃ bhagavā sakadāgāmiphale byākāsīti. #[128] Tattha issā ca maccheramatho palāso, nāhosi mayhaṃ gharamāvasantiyāti yā ca agāramajjhe vasantīnaṃ aññāsaṃ itthīnaṃ sampattiādivisayā parasampattiusūyanalakkhaṇā issā, yañca tāvakālikādivasenāpi kiñci yācantānaṃ adātukāmatāya attasampattinigūhanalakkhaṇaṃ macchariyaṃ, yo ca kulapadesādinā parehi yugaggāhalakkhaṇo palāso uppajjati, 1- so tividhopi pāpadhammo gehe ṭhitāya mayhaṃ satipi paccayasamavāye nāhosi na uppajji. Akkodhanāti khantimettānuddayasampannatāya akujjhanasabhāvā. Bhattu vasānuvattinīti pubbuṭṭhānapacchānipātanādinā 2- sāmikassa anukūlabhāvena vase vattanasīlā, manāpacārinīti attho. Uposathe niccahamappamattāti ahaṃ uposathasīlarakkhaṇe niccaṃ appamattā appamādavihārinī. @Footnote: 1 Sī. paḷāso iccete uppajjanti 2 Sī. pubbuṭṭhānapacchānipajjanādinā

--------------------------------------------------------------------------------------------- page78.

#[129] Tameva uposathe appamādaṃ dassentī yesu divasesu taṃ rakkhitabbaṃ, yādisaṃ yathā ca rakkhitabbaṃ, taṃ dassetuṃ "cātuddasin"tiādimāha. Tattha cātuddasiṃ pañcadasinti pakkhassāti sambandho, accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca 1- pakkhassa aṭṭhamīti ettha cāti vacanaseso. Pāṭihāriyapakkhañcāti 2- paṭiharaṇakapakkhañca, 3- cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato cāti pavesananikkhamanavasena uposathasīlassa paṭiharitabbaṃ pakkhañca, terasī pāṭipadā sattamī navamī cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātā veramaṇīādīhi aṭṭhahi aṅgehi eva suṭṭhu samāgataṃ samannāgataṃ. #[130] Upavasissanti upavasiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Keci pana "upavasiṃ"icceva paṭhanti. Sadāti sappaṭihārikesu 4- sabbesu uposathadivasesu. Sīlesūti uposathasīlesu sādhetabbesu. Nipphādetabbe hi idaṃ bhummaṃ. Saṃvutāti kāyavācācittehi saṃvutā. Sadāti vā sabbakālaṃ. Sīlesūti niccasīlesu. Saṃvutāti kāyavācāhi saṃvutā. #[131] Idāni taṃ niccasīlaṃ dassetuṃ "pāṇātipātā viratā"tiādi vuttaṃ. Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇassa atipāto pāṇavadho pāṇaghāto pāṇātipāto, atthato pāṇe pāṇasaññino jīvitindriyupacchedaka- upakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā. Tato pāṇātipātā. Viratāti oratā, nivattāti attho. Musāvādāti musā nāma visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo vā kāyapayogo vā, visaṃvādanādhippāyena parassa visaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Atha vā musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa @Footnote: 1 Sī.,Ma. yāva 2 i.,Ma. pāṭihārikapakkhañcāti @3 Ma. pāṭihāriyaṃ pakkhañca 4 Ma. sadāti sabbesu aṭṭhasu pāṭihāriyesu

--------------------------------------------------------------------------------------------- page79.

Bhūtato tacchato viññāpetukāmassa tathā viññattisamuṭṭhāpikā cetanā. Tato musāvādā saññatā oratā, viratāti attho. Casaddo sampiṇḍanattho. Theyyāti theyyaṃ vuccati thenabhāvo, corikāya parassa haraṇanti attho. Atthato parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā theyyaṃ. Tato theyyā saññatā, ārakāti vā sambandho. Aticārāti aticca cāro aticāro, lokamariyādaṃ atikkamitvā agamanīyaṭṭhāne kāmavasena cāro micchācāroti attho. Agamanīyaṭṭhānaṃ nāma:- purisānaṃ mātu- rakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkha- saparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ aññapurisā agamanīyaṭṭhānaṃ, idameva idha adhippetaṃ. Lakkhaṇato pana asaddhammādhippāyena kāyadvārapavattā agamanīyaṭṭhānavītikkamacetanā aticāro. Tasmā aticāRā. Majjapānāti majjaṃ vuccati madanīyaṭṭhena surā ca merayañca, pivanti tenāti pānaṃ, majjassa pānaṃ majjapānaṃ. Yāya dussīlyacetanāya majjasaṅkhātaṃ piṭṭhasurā pūvasurā odaniyasurā kiṇṇapakkhittā samabhārasaṃyuttāti pañcabhedaṃ suraṃ vā, pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañcabhedaṃ merayaṃ vā bījato paṭṭhāya kusaggenāpi pivati, sā cetanā majjapānaṃ. 1- Tasmā pajjapānā ārakā viratā. #[132] Evaṃ "pāṇātipātā viratā"tiādinā pahātabbadhammavasena vibhajitvā dassitaṃ niccasīlaṃ puna samādātabbatāvasena ekato katvā dassentī @Footnote: 1 ka. majjapānā

--------------------------------------------------------------------------------------------- page80.

"pañcasikkhāpade ratā"ti āha. Tattha sikkhāpadanti sikkhitabbapadaṃ, sikkhā- koṭṭhāsoti attho. Atha vā jhānādayo 1- sabbepi kusalā dhammā sikkhitabbato sikkhā, pañcasu pana sīlaṅgesu yaṅkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattā sikkhāpadaṃ, pañca sīlaṅgāni. Tasmiṃ pañcavidhe sikkhāpade ratā abhiratāti pañcasikkhāpade ratā. Ariyasaccāna kovidāti pariññāpahānasacchikiriyā- bhāvanābhisamayavasena dukkhasamudayanirodhamaggasaṅkhātesu catūsu ariyasaccesu kusalā nipuṇā, paṭividdhacatusaccāti attho. Gotamassāti bhagavantaṃ gottena kitteti. Yasassinoti kittimato, parivāravato vā. #[133] Sāhanti sā yathā vuttaguṇā ahaṃ. Sakena sīlenāti anussukitādinā attano sabhāvasīlena ca uposathasīlādisamādānasīlena ca kāraṇabhūtena. Taṃ hi sattānaṃ kammassakatāya hitasukhāvahatāya ca visesato "sakan"ti vuccati. Tenevāha:- "taṃ hi tassa sakaṃ hoti tañca ādāya gacchati tañcassa anugaṃ hoti chāyāva anapāyinī"ti. 2- Yasasā ca yasassinīti "uttarā upāsikā sīlācārasampannā anussukī amaccharī akkodhanā"tiādinā "āgataphalā viññātasāsanā"tiādinā ca yathābhūtaguṇādhigatena jalatale telena viya samantato patthaṭena kittisaddena yasassinī kittimatī, tena vā sīlaguṇena idha adhigatena yasaparivārena yasassinī sampannaparivāRā. Anubhomi sakaṃ puññanti yathūpacitaṃ attano puññaṃ paccanubhomi. Yassa hi puññaphalaṃ anubhūyati, phalūpacārena taṃ puññampi anubhūyatīti vuccati. Atha vā puthujjanabhāvato sucaritaphalampi "puññan"ti vuccati. Yathāha "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"ti. 3- Sukhitā camhi'nāmayāti dibbasukhena ca phalasukhena ca sukhitā ca amhi bhavāmi, kāyikacetasikadukkhābhāvato anāmayā arogā. @Footnote: 1 Ma. cetanādayo 2 saṃ.sa. 15/115/87 3 dī.pā. 11/90,110/49,67

--------------------------------------------------------------------------------------------- page81.

#[136] Mama cāti casaddo samuccayattho. Tena "mama vacanena ca vandeyyāsi, na tava sabhāvenevā"ti vandanaṃ samuccinoti. Anacchariyantiādinā attano ariyasāvikābhāvassa pākaṭabhāvaṃ dasseti. Taṃ bhagavātiādi saṅgītikāravacanaṃ. Sesaṃ vuttanayamevāti. Uttarāvimānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 30 page 68-81. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1459&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1459&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=365              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=400              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=400              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]