ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     24. 7. Uposathāvimānavaṇṇanā
     abhikkantena vaṇṇenāti uposathāvimānaṃ. 1- Tassa kā uppatti 1-? idha
aṭṭhuppattiyaṃ sākete uposathā nāma ekā upāsikāti ayameva viseso, sesaṃ
anantaravimānasadisaṃ. Tena vuttaṃ:-
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page127.

[229] "abhikkantena vaṇṇena .pe. Vaṇṇo ca te sabbadisā pabhāsatī"ti. [232] Sā devatā attamanā .pe. Yassa kammassidaṃ phalaṃ. [233] "uposathāti maṃ aññaṃsu sāketāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. [234] Acchādanañca bhattañca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. [235] Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ. [236] Uposathaṃ upavasissaṃ 1- sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ. [237] Pāṇātipātā viratā musāvādā ca saññatā theyyāca aticārā ca majjapānā ca ārakā. [238] Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato gotamassa yasassino. [239] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti devatā byākāsi. Puna attano ekaṃ dosaṃ dassentī:- @Footnote: 1 ka. upavasiṃ

--------------------------------------------------------------------------------------------- page128.

[241] "abhikkhaṇaṃ nandanaṃ sutvā chando me udapajjatha 1- tattha cittaṃ paṇidhāya upapannāmhi nandanaṃ. [242] Nākāsiṃ satthu vacanaṃ buddhassādiccabandhuno hīne cittaṃ paṇidhāya sāmhi pacchānutāpinī"ti dve gāthā abhāsi. #[233] Tattha uposathāti maṃ aññaṃsūti "uposathā"ti iminā nāmena maṃ manussā jāniṃsu. Sāketāyanti sāketanagare. #[241] Abhikkhaṇanti abhiṇhaṃ. Nandanaṃ sutvāti "tāvatiṃsabhavane nandanavanaṃ nāma edisañca edisañcā"ti tattha nānāvidhaṃ dibbasampattiṃ sutvā. Chandoti tannibbattakapuññakammassa kāraṇabhūto kusalacchando, tatrūpapattiyā patthanābhūto taṇhāchando vā. Udapajjathāti 1- uppajjittha. Tatthāti tāvatiṃsabhavane, nandanāpadesenapi hi taṃ devalokaṃ vadati. Upapannāmhīti uppannā nibbattā amhi. #[242] Nākāsiṃ satthu vacananti "nāhaṃ bhikkhave appamattakampi bhavaṃ vaṇṇemī"tiādinā 2- satthārā vuttavacanaṃ na kariṃ, bhāvesu chandarāgaṃ na pajahinti attho. Ādicco gotamagotto, bhagavāpi gotamagottoti sagottatāya vuttaṃ "buddhassādiccabandhuno"ti. Atha vā ādiccassa bandhu ādiccabandhu, bhagavā. Taṃ paṭicca tassa ariyāya jātiyā jātattā ādicco vā bandhu etassa orasaputtabhāvatoti ādiccabandhu, bhagavā. Tathā hi vuttaṃ:- "yo andhakāre tamasī pabhaṅkaro verocano maṇḍalī uggatejo @Footnote: 1 Sī. upapajjathāti 2 aṅ.ekaka. 20/320/36

--------------------------------------------------------------------------------------------- page129.

Mā rāhu gilī caramantalikkhe pajaṃ mamaṃ rāhu pamuñca sūriyan"ti. 1- Hīneti lāmake. Attano bhavābhiratiṃ sandhāya vadati. Sāmhīti sā amhi. Evaṃ tāya devatāya bhavābhiratinimitte 2- uppannavippaṭisāre pavedite thero bhavassa paricchinnāyubhāvavibhāvanamukhena āyatiṃ manussattabhāve ṭhatvā vaṭṭadukkhassa samatikkamo kātuṃ sukaro, sabbaso khīṇāsavabhāvo nāma mahānisaṃsoti ca samassāsetuṃ:- [243] "kīva ciraṃ vimānasmiṃ idha vassasuposathe 3- devate pucchitācikkha yadi jānāsi āyuno"ti gāthamāha. Puna sā:- [244] "saṭṭhi vassahassāni 4- tisso ca vassakoṭiyo 4- idha ṭhatvā mahāmuni ito cutā gamissāmi manussānaṃ sahabyatan"ti āha. Puna thero:- [245] "mā tvaṃ uposathe bhāyi sambuddhenāsi byākatā sotāpannā visesayi pahīnā tava duggatī"ti imāya gāthāya samuttejesi. @Footnote: 1 saṃ.sa. 15/91/59 2 ka. bhavābhiratinimmite @3 cha.Ma....vimānamhi idha vacchasuposathe 4-4 pāli. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page130.

#[243-4] Tattha kīva ciranti kittakaṃ addhānaṃ. Idhāti imasmiṃ devaloke, idha vā vimānasmiṃ, āyunoti āyu, noti nipātamattaṃ. Āyuno vā cirācirabhāvaṃ, atha vā yadi jānāsi āyunoti attho. Mahāmunīti theraṃ ālapati. #[245] Mā tvaṃ uposathe bhāyīti bhadde uposathe tvaṃ mā bhāyi. Kasmā? yasmā sambuddhenāsi byākatā. Kinti? sotāpannā visesayīti. Maggaphalasaññitaṃ visesaṃ yātā adhigatā, tasmā pahīnā tava sabbāpi duggatīti imampi visesaṃ yātāti visesayi. Sesaṃ vuttanayameva. Uposathāvimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 126-130. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2715&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2715&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=717              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=698              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=698              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]