ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    30. 2. Ucchudāyikāvimānavaṇṇanā
        obhāsayitvā paṭhaviṃ sadevakanti ucchudāyikāvimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharatītiādi sabbaṃ anantaravimāne vuttasadisaṃ. Ayaṃ pana
viseso:- idha ucchu dinnā, sassuyā ca pīṭhakena pahaṭā taṃkhaṇaññeva matā
tāvatiṃsesu uppannā tassaṃyeva rattiyaṃ therassa upaṭṭhānaṃ āgatā kevalakappaṃ
gijjhakūṭaṃ cando viya sūriyo viya ca obhāsentī theraṃ vanditvā pañjalikā namassamānā
ekamantaṃ aṭṭhāsi. Atha naṃ thero:-
        [296]          "obhāsayitvā paṭhaviṃ sadevakaṃ
                        atirocasi candimasūriyā viya
                        siriyā ca vaṇṇena yasena tejasā
                        brahmāva deve tidase sahindake.

--------------------------------------------------------------------------------------------- page140.

[297] Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace alaṅkate uttamavatthadhārinī kā tvaṃ subhe devate vandase mamaṃ. [298] Kiṃ tvaṃ pure kammamakāsi attanā manussabhūtā purimāya jātiyā dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ kenūpapannā sugatiṃ yasassinī. Devate pucchitācikkha kissa kammassidaṃ phalan"ti imāhi gāthāhi pucchi. #[296-7] Tattha obhāsayitvā paṭhaviṃ sadevakanti candimasūriyarasmisammissehi sinerupassaviniggatehi pabhāvisarehi vijjotayamānatāya devena ākāsena sahāti sadevakaṃ upagatabhūmibhāgabhūtaṃ imaṃ paṭhaviṃ vijjotetvā, ekobhāsaṃ ekapajjotaṃ katvāti attho. Obhāsayitvā paṭhaviṃ candimasūriyā viyāti yojanā. Atirocasīti atikkamitvā rocasi. 1- Taṃ pana atirocanaṃ kena kiṃ viya kena vāti āha "siriyā"tiādi. Tattha siriyāti sobhaggādisobhāvisesena. Tejasāti attano ānubhāvena. Āveḷinīti ratanamayapupphāveḷavatī. Evaṃ therena pucchitā devatā imāhi gāthāhi vissajjesi:- [299] "idāni bhante imameva gāmaṃ piṇḍāya amhāka gharaṃ upāgami @Footnote: 1 Sī. sobhasi

--------------------------------------------------------------------------------------------- page141.

Tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā. [300] Sassu ca pacchā anuyuñjate mamaṃ kahannu ucchuṃ vadhuke avākiri na chaḍḍitaṃ no pana 1- khāditaṃ mayā santassa bhikkhussa sayaṃ adāsahaṃ. [301] Tuyhaṃ nvidaṃ issariyaṃ atho mama itissā sassu paribhāsate mamaṃ pīṭhaṃ gahetvā pahāraṃ adāsi me tato cutā kālakatāmhi devatā. [302] Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā devehi saddhiṃ paricārayāmahaṃ modāmahaṃ kāmaguṇehi pañcahi. [303] Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā devindaguttā tidasehi rakkhitā samappitā kāmaguṇehi pañcahi. [304] Etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā @Footnote: 1 ka. na ca

--------------------------------------------------------------------------------------------- page142.

Devehi saddhiṃ paricārayāmahaṃ modāmahaṃ kāmaguṇehi pañcahi. [305] Etādisaṃ puññaphalaṃ anappakaṃ mahājutikā mama ucchudakkhiṇā devindaguttā tidasehi rakkhitā sahassanettoriva nandane vane. [306] Tuvañca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañca pucchisaṃ tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā"ti #[299] tattha idānīti anantarātītadivasattā āha, adhunāti attho. Imameva gāmanti imasmiṃyeva gāme, rājagahaṃ sandhāya vadati. Vuttaṃ hi "gāmopi nigamopi nagarampi `gāmo' icceva vuccatī"ti. Bhummatthe cetaṃ upayogavacanaṃ. Upāgamīti upagato ahosi. 1- Atulāyāti anupamāya, appamāṇāya vā. #[300] Avākirīti apanesi chaḍḍesi, vināsesi vā. Santassāti sādhurūpassa santakilesassa 2- parissamamappattassa 3- vā. #[301] Tuyhaṃ nūti nusaddo anattamanatāsūcane nipāto, so "mamā"ti etthāpi ānetvā yojetabbo "mama nū"ti. Idaṃ issariyanti gehe ādhipaccaṃ sandhāyāha. Tato cutāti tato manussalokato cutā. Yasmā ṭhitaṭṭhānato apagatāpi @Footnote: 1 Sī.,i. asi 2 Sī. santakilsegaṇassa 3 i.,Ma. parissamapattassa

--------------------------------------------------------------------------------------------- page143.

"cutā"ti vuccati, tasmā cutiṃ visesetuṃ "kālakatā"ti vuttaṃ. Kālakatāpi ca na yattha katthaci nibbattā, apica kho devattaṃ upagatāti dassentī āha "amhi devatā"ti. #[302] Tadeva kammaṃ kusalaṃ kataṃ mayāti tadeva ucchukhaṇḍadānamattaṃ kusalaṃ kammaṃ kataṃ mayā, aññaṃ na jānāmīti attho. Sukhañca kammanti sukhañca kammaphalaṃ. Kammaphalaṃ hi idha "kamman"ti vuttaṃ uttarapadalopena, kāraṇopacārena vā "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati. 1- Anubhomi sakaṃ puññan"ti 2- ca ādīsu viya. Kammanti vā karaṇatthe upayogavacanaṃ, kammenāti attho. Kamme vā bhavaṃ kammaṃ yathā 3- kammanti. Atha vā kāmetabbatāya kammaṃ. Taṃ hi sukharajanīyabhāvato kāmūpasaṃhitaṃ kāmetabbanti kamanīyaṃ. Attanāti attanā eva, sayaṃvasitāya seribhāvena sayamevāti attho. Paricārayāmahaṃ attānanti purimagāthāya "attanā"ti vuttaṃ padaṃ vibhattivipariṇāmena "attānan"ti yojetabbaṃ. #[303-5] Devindaguttāti devindena sakkena guttā, devindo viya vā guttā mahāparivāratāya. Samappitāti suṭṭhu appitā samannāgatā. Mahāvipākāti vipulaphalā. Mahājutikāti mahātejā, mahānubhāvāti attho. #[306] Tuvanti taṃ. Anukampakanti kāruṇikaṃ. Vidunti sappaññaṃ, sāvaka- pāramiyā matthakaṃ pattanti attho. Upeccāti upagantvā. Vandinti pañcapatiṭṭhitena abhivādayiṃ. Kusalañca ārogyaṃ pucchisaṃ apucchiṃ, atulāya pītiyā idañca kusalaṃ anussarāmīti adhippāyo. Sesaṃ heṭṭhā vuttanayameva. Ucchudāyikāvimānavaṇṇanā niṭṭhitā. @Footnote: 1 dī.pā. 11/80/49 2 khu.vimāna. 26/133/20 3 Ma. yathāha


             The Pali Atthakatha in Roman Book 30 page 139-143. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2972&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2972&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=827              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=827              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]