ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       32. 4. Latāvimānavaṇṇanā
     latā ca sajjā pavarā ca devatāti latāvimānaṃ. Tassa kā uppatti?
bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena
sāvatthivāsino aññatarassa upāsakassa dhītā latā nāma paṇḍitā byattā medhāvinī
patikulaṃ gatā bhattu sassusasurānañca manāpacārinī piyavādinī parijanassa saṅgahakusalā
gehe kuṭumbabhārassa nittharaṇasamatthā akkodhanā sīlācārasampannā dānasaṃvibhāgaratā
akhaṇḍapañcasīlā uposatharakkhaṇe ca appamattā ahosi. Sā aparabhāge
kālaṃ katvā vessavaṇassa mahārājassa dhītā hutvā nibbatti latātveva nāmena,
aññāpi tassā sajjā pavarā accimatī sutāti catasso bhaginiyo ahesuṃ. Tā
pañcapi sakkena devarājena ānetvā nāṭakitthibhāvena paricārikaṭṭhāne ṭhapitā,
latā panassa naccagītādīsu chekatāya iṭṭhatarā ahosi.
@Footnote: 1 ka. ramantīti

--------------------------------------------------------------------------------------------- page149.

Tāsaṃ ekato samāgantvā sukhanisajjāya nisinnānaṃ saṅgītanepaññaṃ paṭicca vivādo uppanno. Tā sabbāpi vessavaṇassa mahārājassa santikaṃ gantvā pucchiṃsu "tāta katamā amhākaṃ naccādīsu kusalā"ti. So evamāha "gacchatha dhītaro anotattadahatīre devasamāgame saṅgītaṃ pavattetha, tattha vo viseso pākaṭo bhavissatī"ti. Tā tathā akaṃsu. Tattha devaputtā latāya naccamānāya attano sabhāvena ṭhātuṃ nāsakkhiṃsu, sañjātapahāsā acchariyabbhutacittajātā nirantaraṃ sādhukāraṃ dentā ukkuṭṭhisadde celukkhepe ca pavattentā himavantaṃ kampayamānā viya mahantaṃ kolāhalamakaṃsu. Itarāsu pana naccantīsu sisirakāle kokilā viya tuṇhībhūtā nisīdiṃsu. Evaṃ tattha saṅgīte latāya viseso pākaṭo ahosi. Atha tāsaṃ devadhītānaṃ sutāya devadhītāya etadahosi "kiṃ nu kho kammaṃ katvā ayaṃ latā amhe abhibhuyya tiṭṭhati vaṇṇena ceva yasasā ca. Yannūnāhaṃ latāya katakammaṃ puccheyyan"ti. Sā taṃ pucchi, itarāpi tassā etamatthaṃ vissajjesi. Tayidaṃ sabbaṃ vessavaṇamahārājā devacārikavasena upagatassa āyasmato mahāmoggallānassa ācikkhi. Thero tamatthaṃ pucchāya mūlakāraṇato paṭṭhāya bhagavato ārocento:- [316] "latā ca sajjā pavarā ca devatā accimatī rājavarassa sirīmato sutā ca rañño vessavaṇassa dhītā rājīmatī dhammaguṇehi sobhatha. 1- [317] Pañcettha nāriyo āgamaṃsu nhāyituṃ sītodakaṃ uppaliniṃ sivaṃ nadiṃ @Footnote: 1 ka. sobhitā

--------------------------------------------------------------------------------------------- page150.

Tā tattha nhāyitvā rametvā devatā naccitvā gāyitvā sutā lataṃ bravi. [318] Pucchāmi taṃ uppalamāladhārini āveḷini kañcanasannibhattace timiratambakkhi nabheva sobhane dīghāyukī kena kato yaso tava. [319] Kenāsi bhadde patino piyatarā visiṭṭhakalyāṇitara'ssu rūpato padakkhiṇā naccanagītavādite ācikkha no tvaṃ naranāripucchitā"ti sutāya pucchā. [320] "ahaṃ manussesu manussabhūtā uḷārabhoge kule suṇisā ahosiṃ akkodhanā bhattu vasānuvattinī uposathe appamattā ahosiṃ. [321] Manussabhūtā daharā apāpikā pasannacittā patimābhirādhayiṃ sadevaraṃ sassasuraṃ sadāsakaṃ abhirādhayiṃ tamhi kato yaso mama. [322] Sāhaṃ tena kusalena kammunā catubbhi ṭhānehi visesamajjhagā

--------------------------------------------------------------------------------------------- page151.

Āyuñca vaṇṇañca sukhaṃ balañca khiḍḍāratiṃ paccanubhomanappakaṃ. [323] Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā yaṃ no apucchimha akittayī no patino kiramhākaṃ visiṭṭha nārīnaṃ gatī ca tāsaṃ pavarā ca devatā. [324] Patīsu dhammaṃ pacarāma sabbā patibbatā yattha bhavanti itthiyo patīsu dhammaṃ pacaritva sabbā lacchāmase bhāsati yaṃ ayaṃ latā. [325] Sīho yathā pabbatasānugocaro mahindharaṃ pabbatamāvasitvā pasayha hantvā itare catuppade khudde mige khādati maṃsabhojano. [326] Tatheva saddhā idha ariyasāvikā bhattāraṃ nissāya patiṃ anubbatā kodhaṃ vadhitvā abhibhuyya maccharaṃ saggamhi sā modati dhammacārinī"ti latāya vissajjananti āha. #[316] Tattha latā ca sajjā pavarā accimatī sutāti tāsaṃ nāmaṃ. Casaddo samuccayattho. Rājavarassāti catunnaṃ mahārājānaṃ varassa seṭṭhassa

--------------------------------------------------------------------------------------------- page152.

Devarājassa. Sakkassa paricārikāti adhippāyo. Raññoti mahārājassa. Tenāha "vessavaṇassa dhītā"ti, idaṃ paccekaṃ yojetabbaṃ, vacanavipallāso vā, dhītaroti attho. Rājati vijjotatīti rājī, rājīti matā paññātā rājīmatī, idaṃ tāsaṃ sabbāsaṃ visesanaṃ. Nāmameva etaṃ etissā devatāyāti keci, tesaṃ matena "pavarā"ti sabbāsaṃ visesanameva. Dhammaguṇehīti dhammiyehi dhammato anapetehi guṇehi, yathābhuccaguṇehīti attho. Sobhathāti virocatha. #[317] Pañcettha nāriyoti pañca yathāvuttanāmā devadhītaro ettha imasmiṃ himavantapadese. Sītodakaṃ uppaliniṃ sivaṃ nadinti anotattadahato nikkhantanadimukhaṃ sandhāya vadati. Naccitvā gāyitvāti pitu vessavaṇassa āṇāya devasamāgame tāhi katassa naccagītassa vasena vuttaṃ. Sutā lataṃ bravīti sutā devadhītā lataṃ attano bhaginiṃ kathesi. "sutā lataṃ bravun"tipi 1- paṭhanti, sutā dhītaro vessavaṇassa mahārājassa lataṃ kathesunti attho. #[318] Timiratambakkhīti niculakesarabhāsasadisehi tambarājīhi samannāgatakkhi. Nabheva sobhaneti nabhaṃ viya sobhamāne, saradasamaye abbhamahikādiupakkilesavimuttaṃ nabhaṃ viya suvisuddhaṅgapaccaṅgatāya virājamāneti attho. Atha vā nabhevāti nabhe eva, samuccayattho evasaddo, ākāsaṭṭhavimānesu himavantayugandharādibhūmipaṭibaddhaṭṭhānesu cāti sabbattheva sobhamāneti attho. Kena katoti kena kīdisena puññena nibbattito. Yasoti parivārasampatti kittisaddo ca. Kittisaddaggahaṇena ca kittisaddahetubhūtā guṇā gayhanti. #[319] Patino piyatarāti sāmino piyatarā sāmivallabhā. Tenassā subhagataṃ dasseti. Visiṭṭhakalyāṇitara'ssu rūpatoti rūpasampattiyā visiṭṭhā uttamā kalyāṇitarā @Footnote: 1 Sī. bruvunti ca

--------------------------------------------------------------------------------------------- page153.

Sundaratarā, assūti nipātamattaṃ. "visiṭṭhakalyāṇitarāsi rūpato"ti ca paṭhanti. Padakkhiṇāti pakārehi, visesena vā dakkhiṇā kusalā. Naccanagītavāditeti 1- ettha naccanāti 2- vibhattilopo kato, nacce ca gīte ca vādite cāti attho. Naranāripucchi- tāti devaputtehi devadhītāhi ca "kahaṃ latā, kiṃ karoti latā"ti rūpadassanatthañceva sippadassanatthañca pucchitā. #[321] Niccaṃ kāyena asaṃsaṭṭhatāya devo viya rameti, dutiyo varoti vā devaro, bhattu kaniṭṭhabhātā, saha devarenāti sadevaraṃ. Sassu ca sasuro ca sasurā, saha sasurehīti sassasuraṃ. Saha dāsehi dāsīhi cāti sadāsakaṃ patimābhirādhayinti sambandho. Tamhi katoti tamhi kule, kāle vā suṇisākāle kato yaso tannibbattakapuññassa nibbattanenāti adhippāyo. Mamāti idaṃ "kato"ti padaṃ apekkhitvā "mayā"ti pariṇāmetabbaṃ. #[322] Catubbhi ṭhānehīti catūhi kāraṇehi, catūsu vā ṭhānesu nimittabhūtesu. Visesamajjhagāti aññāhi atisayaṃ adhigatā. Āyuñca vaṇṇañca sukhaṃ balañcāti "catūhi ṭhānehī"ti vuttānaṃ sarūpato dassanaṃ. Āyuādayo eva hissā aññāhi visiṭṭhasabhāvatāya visesā tassā tathā sambhāvanāvasena gahetabbatāya hetubhāvato "ṭhānan"ti ca vuttaṃ. Visesamajjhagā. 3- Kīdisaṃ? āyuñca vaṇṇañca sukhañca balañcāti yojanā. #[323] Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latāti ayaṃ latā amhākaṃ jeṭṭhabhaginī yaṃ bhāsati, taṃ tumhehi sutaṃ nu kiṃ asutanti 4- itarā tisso bhaginiyo pucchati. Yaṃ noti yaṃ amhākaṃ saṃsayitaṃ. Noti nipātamattaṃ, puna noti amhākaṃ, avadhāraṇe @Footnote: 1 Ma. naccagītavāditeti 2 Ma. naccāti @3 Sī.,i. visesamajjhagāti 4 Sī. taṃ kiṃ assutthāti

--------------------------------------------------------------------------------------------- page154.

Vā "na no samaṃ atthī"tiādīsu 1- viya, tena akittayiyeva, aviparītaṃ byākāsiyevāti attho. Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatāti anatthato pālanato patino sāmikā nāma amhākaṃ nārīnaṃ itthīnaṃ visiṭṭhā gati ca tāsaṃ paṭisaraṇañca, tāsaṃ mātugāmānaṃ saraṇato 2- pavarā uttamā devatā ca sammadeva ārādhitā sampati āyatiñca hitasukhāvahāti attho. #[324] Patīsu dhammaṃ pacarāma sabbāti sabbāva mayaṃ patīsu attano sāmikesu pubbuṭṭhānādikaṃ caritabbadhammaṃ pacarāma yatthāti yaṃ nimittaṃ, yesu vā patīsu caritabbadhamme cariyamāne itthiyo patibbatā nāma bhavanti. Lacchāmase bhāsati yaṃ ayaṃ latāti ayaṃ latā yaṃ sampattiṃ etarahi labhatīti bhāsati, taṃ sampattiṃ patīsu dhammaṃ pacaritvā labhissāma. #[325] Pabbatasānugocaroti pabbatavanasaṇḍacārī. Mahindharaṃ pabbatamāvasitvāti mahiṃ dhāretīti mahindharanāmakaṃ 3- pabbataṃ acalaṃ āvasitvā adhivasitvā, tattha vasantoti attho. "āvasitvā"ti hi padaṃ apekkhitvā bhummatthe cetaṃ upayogavacanaṃ. Pasayhāti abhibhavitvā. Khuddeti balavasena nihīne pamāṇato pana mahante hatthiādikepi mige so hantiyeva. #[326] Tathevāti gāthāya ayaṃ upamāsaṃsandanena saddhiṃ atthayojanā:- yathā sīho attano nivāsagocaraṭṭhānabhūtaṃ pabbataṃ nissāya vasanto attano yathicchitamatthaṃ sādheti, evameva sā saddhā pasannā ariyasāvikā ghāsacchādanādīhi bharaṇato posanato bhattāraṃ patiṃ sāmikaṃ nissāya vasantī sabbatthāpi patianukūlatāsaṅkhātena vatena taṃ anubbatā parijanādīsu uppajjanakaṃ kodhaṃ vadhitvā pajahitvā @Footnote: 1 khu.khu. 25/3/5, khu.su. 25/226/377 2 Ma. bharaṇato 3 Sī. mahindharāparanāmakaṃ

--------------------------------------------------------------------------------------------- page155.

Pariggahavatthūsu uppajjanakaṃ maccheraṃ abhibhuyya abhibhavitvā anuppādetvā patibbatādhammassa ca upāsikādhammassa ca sammadeva caraṇato dhammacārinī sā saggamhi devaloke modati, pamodaṃ āpajjatīti. Sesaṃ vuttanayameva. Latāvimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 148-155. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=3158&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3158&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=910              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=912              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=912              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]