ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page195.

38. 10. Pāricchattakavimānavaṇṇanā pāricchattake koviḷāreti pāricchattakavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī aññataro upāsako bhagavantaṃ upasaṅkamitvā svātanāya nimantetvā attano gehadvāre mahantaṃ maṇḍapaṃ sajjetvā sāṇipākāraṃ parikkhipitvā upari vitānaṃ bandhitvā dhajapaṭākādayo ussāpetvā nānāvirāgavaṇṇāni 1- vatthāni gandhadāmapupphadāmamālādāmāni 2- ca olambetvā sittasammaṭṭhe 3- padese āsanāni paññāpetvā bhagavato kālaṃ ārocesi. Atha bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya devavimānaṃ viya alaṅkatapaṭiyattaṃ maṇḍapaṃ pavisitvā sahassaraṃsī viya aṇṇavakucchiṃ obhāsayamāno paññatte āsane nisīdi, upāsako gandhapupphadhūpapadīpehi 4- bhagavantaṃ pūjesi. Tena ca samayena aññatarā kaṭṭhahārikā itthī andhavane supupphitaṃ asokarukkhaṃ disvā sapallavaṅkurāni piṇḍīkatāni bahūni asokapupphāni gahetvā āgacchantī bhagavantaṃ tattha nisinnaṃ disvā pasannacittā āsanassa samantato tehi pupphehi pupphasantharaṃ santharantī bhagavato pūjaṃ katvā vanditvā tikkhattuṃ padakkhiṇaṃ katvā namassamānā agamāsi. Sā pana aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassaparivārā yebhuyyena nandanavane naccantī gāyantī pāricchattakamālā ganthentī pamodamānā kīḷantī sukhaṃ 5- anubhavati. Athāyasmā mahāmoggallāno heṭṭhā vuttanayeneva 6- devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā taṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi:- @Footnote: 1 Ma. nānāvidhavaṇṇāni 2 cha.Ma. gandhadāmamālādāmāni @3 Ma. udakapositasammaṭṭhe 4 cha.Ma. gandhapupphadhumapadīpehi @5 Sī.,i. chaṇaṃ 6 cha.Ma. vuttanayena

--------------------------------------------------------------------------------------------- page196.

[680] "pāricchattake koviḷāre ramaṇīye manorame dibbamālaṃ ganthamānā gāyantī sampamodasi. [681] Tassā te naccamānāya aṅgamaṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. [682] Tassā te naccamānāya aṅgamaṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. [683] Vivattamānā kāyena yā veṇīsu piḷandhanā tesaṃ suyyati nigghoso tūriye pañcaṅgike yathā. [684] Vaṭsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso tūriye pañcaṅgike yathā. [685] Yāpi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. [686] Ghāyase taṃ sucigandhaṃ 1- rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammassidaṃ phalan"ti, #[680] tattha pāricchattake koviḷāreti pāricchattakanāmake koviḷārapupphe ādāya dibbamālaṃ ganthamānāti yojanā. Yaṃ hi lokiyā "pārijātan"ti vadanti, taṃ māgadhabhāsāya "pāricchattakan"ti vuccati. Koviḷāroti ca koviḷārajātiko, so ca manussalokepi devalokepi koviḷāro, tassāpi jātīti vadanti. @Footnote: 1 Sī. suciṃ gandhaṃ

--------------------------------------------------------------------------------------------- page197.

#[681] Tassā pana devatāya naccanakāle aṅgabhāravasena sarīrato ca pilandhanato ca ativiya madhuro saddo niccharati, gandho sadā sabbā disāpi pharitvā tiṭṭhati. Tenāha "tassā te naccamānāyā"tiādi. Tattha savanīyāti sotuṃ yuttā, savanassa vā hitā, kaṇṇasukhāti attho. #[683] Vivattamānā kāyenāti tava kāyena sarīrena parivattamānena, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Yā veṇīsu pilandhanāti yāni te kesaveṇīsu piḷandhanāni, vibhattilopo cettha daṭṭhabbo, liṅgavipallāso vā. #[684] Vaṭaṃsakāti ratanamayā kaṇṇikā vaṭaṃsakāti 1- attho. Vātadhutāti mandena mālutena dhūpayamānā. 2- Vātena sampakampitāti vātena samantato visesato kampitā. Calitā. Atha vā vaṭaṃsakā vātadhutā, vātena sampakampitāti avāteritāpi vāterikāpi ye te vaṭaṃsakā kampitā, tesaṃ suyyati nigghosoti atthayojanā. #[685] Vāti gandho disā sabbāti tassā te sirasmiṃ dibbamālāya gandho vāyati sabbā disā. Yathā kiṃ? rukkho mañjūsako yathāti, yathā nāma mañjūsako rukkho supupphito attano gandhena bahūni yojanāni pharamāno sabbā disā vāyati, evaṃ tava sirasmiṃ piḷandhanamālāya gandhoti attho. So kira rukkho gandhamādane paccekabuddhānaṃ uposathakaraṇamaṇḍalamāḷakamajjhe tiṭṭhati. Yattakāni devaloke ca manussaloke ca surabhikusumāni, tāni tassa sākhaggesu nibbattanti. Tena so ativiya sugandho hoti. Evaṃ tāya devatāya piḷandhanamālāya gandhoti. 3- Tena vuttaṃ "rukkho mañjūsako yathā"ti. #[686] Yadipi tassa saggassa chaphassāyatanikabhāvato sabbānipi tattha @Footnote: 1 Sī. avaṭsakāti 2 Sī. dhūyamānā 3 Sī. piḷandhanamālā

--------------------------------------------------------------------------------------------- page198.

Ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato "ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusan"ti vuttaṃ. Atha devatā dvīhi gāthāhi byākāsi:- [687] "pabhassaraṃ accimantaṃ vaṇṇagandhena saṃyutaṃ 1- asokapupphamālāhaṃ buddhassa upanāmayiṃ. [688] Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodāma'nāmayā"ti. #[687] Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena bhāṇuraṃsijālassa 2- viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha "pabhassaraṃ accimantan"ti. Sesaṃ vuttanayameva. Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite saparivārāya tasmā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Pāricchattakavimānavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ dasavatthupaṭimaṇḍitassa tatiyassa pāricchattakavaggassa atthavaṇṇanā niṭṭhitā. @Footnote: 1 ka. saṃyuttaṃ 2 Sī. subhāsurasikhājālassa


             The Pali Atthakatha in Roman Book 30 page 195-198. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4118&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4118&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1367              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1353              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1353              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]