ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                          4. Mañjiṭṭhakavagga
                     39.  1. Mañjiṭṭhakavimānavaṇṇanā
     mañjiṭṭhakavagge mañjiṭṭhake vimānasminti mañjiṭṭhakavimānaṃ. Tassa kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tattha aññataro upāsako
bhagavantaṃ nimantetvā anantaravimāne vuttanayeneva maṇḍapaṃ sajjetvā tattha
nisinnaṃ satthāraṃ pūjetvā dānaṃ deti. Tena ca samayena aññatarā kuladāsī
andhavane supupphitaṃ sālarukkhaṃ disvā tattha pupphāni gahetvā hīrehi āvuṇitvā
vaṭsake katvā puna bahūni muttapupphāni aggapupphāni ca gahetvā nagaraṃ paviṭṭhā 1-
tasmiṃ maṇḍepe yugandharapabbatakucchiṃ obhāsayamānaṃ bālasūriyaṃ viya chabbaṇṇabuddharaṃsiyo
vissajjetvā nisinnaṃ bhagavantaṃ disvā pasannacittā tehi pupphehi pūjentī
vaṭsakāni āsanassa samantato ṭhapetvā itarāni ca pupphāni okiritvā sakkaccaṃ
vanditvā tikkhattuṃ padakkhiṇaṃ katvā agamāsi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane 2-
nibbatti, tattha tassā rattaphalikamayaṃ vimānaṃ, tassa ca purato suvaṇṇavālukāsanthata-
bhūmibhāgaṃ mahantaṃ sālavanaṃ pāturahosi. Sā yadā vimānato nikkhamitvā sālavanaṃ
pavisati, tadā sālasākhā  onamitvā tassā upari kusumāni okiranti. Taṃ āyasmā
mahāmoggallāno heṭṭhā vuttanayena upagantvā imāhi gāthāhi katakammaṃ
pucchi:-
     [689]   "mañjiṭṭhake vimānasmiṃ      soṇṇavālukasanthate 3-
              pañcaṅgikena tūriyena      ramasi suppavādite.
     [690]    Tamhā vimānā oruyha    nimmitā ratanāmayā
              ogāhasi sālavanaṃ        pupphitaṃ sabbakālikaṃ.
@Footnote: 1 ka. pavisitvā  2 ka. tāvatiṃsesu uppajji  3 ka. sovaṇṇavāluka...
     [691]   Yassa yasseva sālassa      mūle tiṭṭhasi devate
             so so muñcati pupphāni     onamitvā dumuttamo.
     [692]   Vāteritaṃ sālavanaṃ         ādhutaṃ dijasevitaṃ
             vāti gandho disā sabbā    rukkho mañjūsako yathā.
     [693]   Ghāyase taṃ sucigandhaṃ        rūpaṃ passasi amānusaṃ
             devate pucchitācikkha        kissa kammassidaṃ phalan"ti.
    #[689]   Tattha mañjiṭṭhake vimānasminti rattaphalikamaye vimāne.
Sinduvārakaṇavīramakulasadisavaṇṇaṃ hi "mañjiṭṭhakan"ti vuccati. Soṇṇavālukasanthateti
samantato vippakiṇṇāhi suvaṇṇavālukāhi santhatabhūmibhāge. Ramasi suppavāditeti suṭṭhu
pavāditena pañcaṅgikena tūriyena abhiramasi.
    #[690]   Nimmitā ratanāmayāti tava sucaritasippinā abhinimmitā ratanamayā
vimānā. Ogāhasīti pavisasi. Sabbakālikanti sabbakāle sukhaṃ sabbautusappāyaṃ,
sabbakāle pupphanakaṃ vā.
    #[692]   Vāteritanti yathā puppāni okiranti, evaṃ vātena īritaṃ calitaṃ.
Ādhutanti mandena mālutena saṇikasaṇikaṃ vidhūpayamānaṃ. Dijasevitanti
mayūrakokilādisakuṇasaṅghehi upasevitaṃ.
     Evaṃ therena puṭṭhā sā devatā imāhi gāthāhi byākāsi:-
     [694]   "ahaṃ  manussesu manussabhūtā       dāsī ayirakule ahuṃ
              buddhaṃ nisinnaṃ disvāna           sālapupphehi okiriṃ.
     [695]    Vaṭaṃsakañca sukataṃ               sālapupphamayaṃ ahaṃ
              buddhassa upanāmesiṃ            pasannā sehi pāṇihi.
     [696]    Tāhaṃ kammaṃ karitvāna        kusalaṃ buddhavaṇṇitaṃ
              apetasokā sukhitā         sampamodāma'nāmayā"ti.
    #[694-5]  Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ.
Okirinti pupphehi 1- vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. 2- Sesaṃ
vuttanayameva.
     Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā
manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā
sampattamahājanassa dhammaṃ desesi, desanā sadevakassa lokassa sātthikā ahosīti.
                     Mañjiṭṭhakavimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 199-201. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4199              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4199              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1400              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1378              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1378              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]