ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       47. 9.  Pītavimānavaṇṇanā
     pītavatthe pītadhajeti pītavimānaṃ. Tassa kā uppatti? bhagavati parinibbute
raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā thūpe
ca mahe ca kate rājagahavāsinī aññatarā upāsikā pātova katasarīrapaṭijagganā
"satthu thūpaṃ pūjessāmī"ti yathāladdhāni cattāri kosātakīpupphāni gahetvā
saddhāvegena samussāhitamānasā maggaparissayaṃ anupadhāretvāva thūpābhimukhī gacchati.

--------------------------------------------------------------------------------------------- page230.

Atha naṃ taruṇavacchā gāvī abhidhāvantī vegena āpatitvā siṅgena paharitvā jīvitakkhayaṃ pāpesi. Sā tāvadeva kālaṃ katvā 1- tāvatiṃsabhavane nibbattantī sakkassa devarañño uyyānakīḷāya gacchantassa parivārabhūtānaṃ aḍḍhatiyānaṃ nāṭakakoṭīnaṃ majjhe attano sarīrapabhāya tā sabbā abhibhavantī saha rathena pāturahosi. Taṃ disvā sakko devarājā vimhitacitto acchariyabbhutajāto "kīdisena nu kho oḷārikena kammunā ayaṃ edisiṃ sumahatiṃ deviddhimupāgatā"ti taṃ imāhi gāthāhi pucchi:- [795] "pītavatthe pītadhaje pītālaṅkārabhūsite pītacandanalittaṅge pītuppalamadhārinī. 2- [796] Pītapāsādasayane pītāsane pītabhājane pītachatte pītarathe pītasse pītavījane. [797] Kiṃ kammamakarī 3- bhadde pubbe mānusake bhave devate pucchitācikkha kissa kammassidaṃ phalanti. Sāpissa imāhi gāthāhi byākāsi:- [798] "kosātakī nāma lata'tthi bhante tittikā anabhicchitā tassā cattāri pupphāni thūpaṃ abhihariṃ ahaṃ. [799] Satthu sarīramuddissa vippasannena cetasā nāssa maggaṃ avekkhissaṃ na taggamanasā 4- satī. [800] Tato maṃ avadhi gāvī thūpaṃ apattamānasaṃ tañcāhaṃ abhisañceyyaṃ bhiyyo 5- nūna ito siyā. @Footnote: 1 cha.Ma. kālaṃ katvāti pāṭhā na dissanti 2 cha.Ma. pītauppalamālinī, @i. pītuppalamālinī 3 ka. kammaṃ akarī 4 Sī. tadaggāmanasā 5 Sī. bhīyo

--------------------------------------------------------------------------------------------- page231.

[801] Tena kammena devinda maghavā devakuñjare pahāya mānusaṃ dehaṃ tava sahabyamāgatā"ti. 1- #[795-6] Tattha pītacandanalittaṅgeti suvaṇṇavaṇṇena candanena anulittasarīre. Pītapāsādasayaneti sabbasovaṇṇamayena pāsādena suvaṇṇaparikkhittehi sayanehi ca samannāgate. Evaṃ sabbattha heṭṭhā upari ca pītasaddena suvaṇṇameva gahitanti daṭṭhabbaṃ. #[798] Lata'tthīti latā atthi. Bhanteti sakkaṃ devarājānaṃ gāravena ālapati. Anabhicchitāti na abhikaṅkhitā. #[799] Sarīranti sarīrabhūtaṃ dhātuṃ. Avayave cāyaṃ samudāyavohāro yathā "paṭo daḍḍho, samuddo diṭṭho"ti ca. Assāti gorūpassa. Magganti āgamanamaggaṃ. Na avekkhissanti na olokayiṃ. Kasmā? na taggamanasā satīti, 2- tassaṃ gāviyaṃ gatamanā ṭhapitamanā na hontī, aññadatthu bhagavato thūpagatamanā eva samānāti attho. "tadaṅgamanasā satī"ti ca pāṭho. Tadaṅge tassa bhagavato dhātuyā aṅge mano etissāti tadaṅgamanasā. Evaṃbhūtā ahaṃ tadā tassā maggaṃ nāvekkhissanti dasseti. #[800] Thūpaṃ apattamānasanti thūpaṃ cetiyaṃ asampattaajjhāsayaṃ, manasi bhavoti hi mānaso, ajjhāsayo manoratho. "thūpaṃ upagantvā pupphehi pūjessāmī"ti uppannamanorathassa asampuṇṇatāya evaṃ vuttaṃ. Thūpaṃ cetiyaṃ pana pupphehi pūjanacittaṃ siddhameva, yena sā devaloke uppannā. Tañcāhaṃ abhisañceyyanti tañce ahaṃ abhisañcineyyaṃ, pupphapūjanena 3- hi puññaṃ ahaṃ thūpaṃ abhigantvā yathādhippāyaṃ @Footnote: 1 Sī. sahabyatamāgatāti 2 Sī. yasmā tadaggamanasā satī 3 Sī. taṃ pupphehi pūjanena

--------------------------------------------------------------------------------------------- page232.

Pūjanena sammadeva cineyyaṃ upacineyyanti attho. Bhiyyo nūna ito siyāti ito yathāladdhasampattitopi bhiyyo upari uttaritarā sampatti siyāti maññeti attho. #[801] Maghavā devakuñjarāti ālapanaṃ. 1- Tattha devakuñjarāti sabbabalaparakkamādivisesehi 2- devesu kuñjarasadisa. Sahabyanti sahabhāvaṃ. [802] "idaṃ sutvā tidasādhipati maghavā devakuñjaro tāvatiṃse pasādento mātaliṃ etadabravī"ti 3- idaṃ dhammasaṅgāhakavacanaṃ. Tato sakko mātalipamukhassa devagaṇassa imāhi gāthāhi dhammaṃ desesi:- [803] "passa mātali accheraṃ cittaṃ kammaphalaṃ idaṃ appakampi kataṃ deyyaṃ puññaṃ hoti mahapphalaṃ. [804] Natthi citte pasannamhi appakā nāma dakkhiṇā tathāgate vā sambuddhe atha vā tassa sāvake. [805] Ehi mātali amhepi bhiyyo bhiyyo mahemase tathāgatassa dhātuyo sukho puññānamuccayo. [806] Tiṭṭhante nibbute cāpi same citte samaṃ phalaṃ cetopaṇidhihetu hi sattā gacchanti suggatiṃ. [807] Bahūnaṃ vata atthāya uppajjanti tathāgatā yattha kāraṃ karitvāna saggaṃ gacchanti dāyakā"ti. @Footnote: 1 ka. sakkaṃ ālapanaṃ 2 Sī. sabbabalaparakkamādivasena sesesu 3 Sī. etadabruvīti

--------------------------------------------------------------------------------------------- page233.

#[802] Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ uppādentoti attho. #[803] Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti kāraṇavasena 1- sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ. Puññanti tathāpavattaṃ puññakammaṃ. #[804] Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ hoti, taṃ pākaṭaṃ katvā dassento "natthi citte pasannamhī"ti gāthamāha. Taṃ suviññeyyameva. #[805-6] Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho. Tenāha bhagavā:- "na taṃ mātā pitā kayirā aññe vāpi ca ñātakā sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare"ti. 2- Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ paṭippassambhetvā tatova paṭinivattitvā attano abhiṇhaṃ pūjanīyaṭṭhānabhūte 3- cuḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ ārocesi, te tathā naṃ saṅgahaṃ āropesunti. 4- Pītavimānavaṇṇanā niṭṭhitā. @Footnote: 1 Ma. karaṇavasena 2 khu.dha. 25/43/24 @3 cha.Ma. attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte 4 ka. ārocesunti


             The Pali Atthakatha in Roman Book 30 page 229-233. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4837&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4837&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1643              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]