ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    50. 12.  Rajjumālāvimānavaṇṇanā
     abhikkantena vaṇṇenāti rajjumālāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena gayāgāmake aññatarassa brāhmaṇassa
dhītā tasmiṃyeva gāme ekassa brāhmaṇakumārassa dinnā patikulaṃ gatā tasmiṃ

--------------------------------------------------------------------------------------------- page239.

Gehe issariyaṃ pavattentī 1- tiṭṭhati. Sā tasmiṃ gehe dāsiyā dhītaraṃ disvā na sahati, diṭṭhakālato paṭṭhāya kodhena taṭataṭāyamānā akkosati paribhāsati, khaṭakañcassā deti. Yadā pana sā vayappattiyā kiccasamatthā jātā, tadā naṃ jaṇṇukapparamuṭṭhīhi paharateva yathā taṃ purimajātīsu baddhāghātā. Sā kira dāsī kassapadasabalassa kāle tassā sāminī ahosi, itarā dāSī. Sā taṃ leḍḍudaṇḍādīhi muṭṭhiādīhi ca abhiṇhaṃ abhidahati. 2- Sā tena nibbinnā yathābalaṃ dānādīni puññāni katvā "anāgate ahaṃ sāminī hutvā imissā upari issariyaṃ pavatteyyan"ti 3- patthanaṃ ṭhapesi. Atha sā dāsī tato cutā aparāparaṃ saṃsarantī imasmiṃ buddhuppāde vuttanayena gayāgāmake brāhmaṇakule nibbattitvā patikulaṃ gatā, itarāpi tassā dāsī ahosi. Evaṃ baddhāghātatāya sā taṃ viheṭheti. Evaṃ viheṭhentī akāraṇeneva kesesu gahetvā hatthehi ca pādehi ca suhataṃ hani. Sā nhāpitasālaṃ gantvā khuramuṇḍaṃ kāretvā agamāsi. Sāminī "kiṃ je duṭṭhadāsi muṇḍanamattena tava vippamokkho"ti rajjuṃ sīse bandhitvā tattha naṃ gahetvā oṇametvā ghāteti, tassā tañca rajjuṃ apanetuṃ na deti. Tato paṭṭhāya dāsiyā "rajjumālā"ti nāmaṃ ahosi. Athekadivasaṃ satthā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento rajjumālāya sotāpattiphalūpanissayaṃ tassā ca brāhmaṇiyā saraṇesu sīlesu ca patiṭṭhānaṃ disvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇā buddharasmiyo vissajjento. Rajjumālāpi kho divase divase tāya tathā viheṭhiyamānā "kiṃ me iminā dujjīvitenā"ti nibbinnarūpā jīvite maritukāmā ghaṭaṃ gahetvā udakatitthaṃ gacchantī viya gehato nikkhantā anukkamena vanaṃ pavisitvā bhagavato @Footnote: 1 cha.Ma. vattentī 2 Sī. hanti 3 cha.Ma. vatteyyaṃ

--------------------------------------------------------------------------------------------- page240.

Nisinnarukkhassa avidūre aññatarassa rukkhassa sākhāya rajjuṃ bandhitvā pāsaṃ katvā ubbandhitukāmā ito cito ca olokentī addasa bhagavantaṃ tattha nisinnaṃ pāsādikaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ chabbaṇṇabuddharasmiyo vissajjentaṃ. Disvā buddhagāravena ākaḍḍhiyamānahadayā "kiṃ nu kho bhagavā mādisānampi dhammaṃ deseti, yamahaṃ sutvā ito dujjīvitato mucceyyan"ti cintesi. Atha bhagavā tassā cittācāraṃ oloketvā "rajjumāle"ti āha. Sā taṃ sutvā amatena viya abhisittā pītiyā nirantaraṃ phuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Tassā bhagavā anupubbikathānupubbakaṃ catusaccakathaṃ kathesi, sā sotāpattiphale patiṭṭhahi. Satthā "vaṭṭati ettako rajjumālāya anuggaho, idānesā kenaci appadhaṃsiyā jātā"ti araññato nikkhamitvā gāmassa avidūre aññatarasmiṃ rukkhamūle nisīdi. Rajjumālāpi attānaṃ vinipātetuṃ abhabbatāya khantimettānuddayasampannatāya ca "brāhmaṇī maṃ hanatu vā viheṭhetu vā yaṃ vā taṃ vā karotū"ti ghaṭena udakaṃ gahetvā gehaṃ agamāsi. Sāmiko gehadvāre ṭhito taṃ disvā "tvaṃ ajja udakatitthaṃ gatā cirāyitvā āgatā, mukhavaṇṇo ca te ativiya vippasanno, tvañca aññena ākārena upaṭṭhāsi, kiṃ etan"ti pucchi. Sā tassa taṃ pavattiṃ ācikkhi. Brāhmaṇo tassā vacanaṃ sutvā tussitvā gehaṃ gantvā rajjumālāya upari "tayā na kiñci kātabban"ti suṇisāya vatvā tuṭṭhamānaso sīghataraṃ satthu santikaṃ gantvā vanditvā sādarena katapaṭisanthāro satthāraṃ nimantetvā attano gehaṃ ānetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ upasaṅkamitvā ekamantaṃ nisīdi, sā 1- suṇisāpissa upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Gayāgāmavāsinopi brāhmaṇagahapatikā taṃ pavattiṃ sutvā bhagavantaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page241.

Upasaṅkamitvā appekacce abhivādetvā ekamantaṃ nisīdiṃsu, appekacce sammodanīyaṃ katvā ekamantaṃ nisīdiṃsu. Satthā rajjumālāya tassā ca brāhmaṇiyā purimajātīsu katakammaṃ vitthārato kathetvā sampattaparisāya anurūpaṃ dhammaṃ desesi. Taṃ sutvā brāhmaṇī ca mahājano ca tattha sannipatito saraṇesu ca sīlesu ca patiṭṭhahi. Satthā āsanā uṭṭhahitvā sāvatthimeva agamāsi. Brāhmaṇo rajjumālaṃ dhītuṭṭhāne ṭhapesi. Tassa suṇisā rajjumālaṃ piyacakkhūhi olokontī yāvajīvaṃ manāpeneva sinehena parihari. Rajjumālā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassañcassā parivāro ahosi. Sā saṭṭhisakaṭabhārappamāṇehi dibbābharaṇehi paṭimaṇḍitattabhāvā accharāsahassaparivutā nandanavanādīsu mahatiṃ dibbasampattiṃ anubhavamānā pamuditamanā vicarati. Athāyasmā mahāmoggallāno devacārikaṃ gato taṃ mahantena dibbānubhāveneva 1- mahatiyā deviddhiyā vijjotamānaṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi:- [826] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate hatthe pāde ca viggayha naccasi suppavādite. [827] Tassā te naccamānāya aṅgamaṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. [828] Tassā te naccamānāya 2- aṅgamaṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. [829] Vivattamānā kāyena yā veṇīsu piḷandhanā tesaṃ suyyati nigghoso tūriye pañcaṅgike yathā. @Footnote: 1 cha.Ma. dibbānubhāvena 2 i. nandamānāya

--------------------------------------------------------------------------------------------- page242.

[830] Vaṭaṃsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso tūriye pañcaṅgike yathā. [831] Yāpi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. [832] Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammassidaṃ phalan"ti. #[826] Tattha hatthe ca pāde ca viggayhāti hatthe ca pāde ca vividhehi ākārehi gahetvā, pupphamuṭṭhipupphañjaliādibhedassa sākhābhinayassa dassanavasena vividhehi ākārehi hatthe ca, samapādādīnampi ṭhānavisesānaṃ dassanavasena vividhehi ākārehi pāde ca upādiyitvāti attho. Casaddena sākhābhinayaṃ saṅgaṇhāti naccasīti naṭasi. Yā tvanti yā vuttanayavasena naccaṃ karosīti attho. Suppavāditeti sundare pavajjane sati tava naccassa anurūpavasena vīṇāvaṃsamudiṅgatāḷādike vādiyamāne, pañcaṅgike tūriye paggayhamāneti attho. Sesaṃ heṭṭhā vimāne vuttanayameva. Evaṃ therena pucchitā sā devatā attano purimajātiādiṃ 2- imāhi gāthāhi byākāsi:- [833] "dāsī ahaṃ pure āsiṃ gayāyaṃ brāhmaṇassahaṃ appapuññā alakkhikā rajjumālāti maṃ viduṃ. [834] Akkosānaṃ vadhānañca tajjanāya ca uggatā 3- kuṭaṃ gahetvā nikkhamma agacchiṃ udakahāriyā. 4- @Footnote: 1 ka. nānāvividhehi 2 Sī. purimajātiādīni 3 Sī. ukkatā 4 Sī. gacchiṃ @udakahāriyā

--------------------------------------------------------------------------------------------- page243.

[835] Vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ `idhevāhaṃ marissāmi kvatthopi jīvitena me'. [836] Daḷhaṃ pāsaṃ karitvāna āsumbhitvāna pādape tato disā vilokesiṃ `ko nu kho vanamassito' [837] Tatthaddasāsiṃ sambuddhaṃ sabbalokahitaṃ muniṃ nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ. [838] Tassā me ahu saṃvego abbhuto lomahaṃsano `ko nu kho vanamassito manusso udāhu devatā'. [839] Pāsādikaṃ pasādanīyaṃ vanā nibbanamāgataṃ disvā mano me pasīdi `nāyaṃ yādisakīdiso. [840] Guttindriyo jhānarato abahiggatamānaso hito sabbassa lokassa buddho ayaṃ 1- bhavissati. [841] Bhayabheravo durāsado sīhova guhamassito dullabhāyaṃ dassanāya pupphaṃ odumbaraṃ yathā'. [842] So maṃ mudūhi vācāhi ālapitvā tathāgato rajjumāleti maṃvoca 2- saraṇaṃ gaccha tathāgataṃ. [843] Tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ saṇhaṃ muduñca vagguñca sabbasokāpanūdanaṃ. @Footnote: 1 Sī. soyaṃ 2 ka. maṃ avoca

--------------------------------------------------------------------------------------------- page244.

[844] Kallacittañca maṃ ñatvā pasannaṃ suddhamānasaṃ hito sabbassa lokassa anusāsi tathāgato. [845] Idaṃ dukkhanti maṃvoca ayaṃ dukkhassa sambhavo dukkhanirodho 1- maggo ca añjaso amatogadho. [846] Anukampakassa kusalassa ovādamhi ahaṃ ṭhitā ajjhagā amataṃ santiṃ nibbānaṃ padamaccutaṃ. [847] Sāhaṃ avaṭṭhitāpemā dassane avikampinī mūlajātāya saddhāya dhītā buddhassa orasā. [848] Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā dibbamālaṃ dhārayāmi pivāmi madhumaddavaṃ. [849] Saṭṭhitūriyasahassāni paṭibodhaṃ karonti me āḷambo gaggaro bhīmo sādhuvādī ca saṃsayo. [850] Pokkharo ca suphasso ca vīṇāmokkhā ca nāriyo nandā ceva sunandā ca soṇadinnā sucimhitā. [851] Alambusā missakesī ca puṇḍarīkā'tidāruṇī 2- eṇiphassā suphassā ca subhaddā muduvādinī 3- [852] Etā caññā ca seyyāse accharānaṃ pabodhikā tā maṃ kālenupāgantvā abhibhāsanti devatā. @Footnote: 1 Sī.,i. ayaṃ nirodho 2 Sī. puṇḍarīkā'ticāruṇī 3 ka. mudukāvadī

--------------------------------------------------------------------------------------------- page245.

[853] Handa naccāma gāyāma handa taṃ ramayāmase nayidaṃ akatapuññānaṃ katapuññānamevidaṃ. [854] Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ sukhaṃ akatapuññānaṃ idha natthi parattha ca. [855] Sukhañca katapuññānaṃ idha ceva parattha ca tesaṃ sahabyakāmānaṃ kattabbaṃ 1- kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino. [856] Bahūnaṃ vata atthāya uppajjanati tathāgatā dakkhiṇeyyā manussānaṃ puññakkhettāna'mākarā yattha kāraṃ karitvāna sagge modanti dāyakā"ti. #[833] Tattha dāsī ahaṃ pure āsinti pure purimāyaṃ jātiyaṃ ahaṃ antojātā dāsī ahosiṃ. Tattha kassāti āha "gayāyaṃ brāhmaṇassahan"ti, gayānāmake gāme aññatarassa brāhmaṇassa, hanti nipātamattaṃ. Appapuññāti mandabhāgyā apuññā. Alakkhikāti nissirikā kālakaṇṇī. Rajjumālāti maṃ vidunti, kese gahetvā ākaḍḍhanaparikaḍḍhanadukkhena muṇḍake kate punapi tadatthameva sīse daḷhaṃ bandhitvā ṭhapitarajjukuṇḍalakavasena "rajjumālā"ti maṃ manussā jāniṃsu. #[834] Vadhānanti tāḷanānaṃ. Tajjanāyāti bhayasantajjanena. Uggatāti uggatāya 2- domanassuppattiyā. Udahāriyāti udakahārikā, udakaṃ āharantī viya hutvāti adhippāyo. #[835] Vipatheti apathe, maggato apakkamitvāti attho, kvatthoti ko attho. Soyeva vā pāṭho. @Footnote: 1 khu.dha. 25/53/26 2 Sī. ukkatāya

--------------------------------------------------------------------------------------------- page246.

#[836] Daḷhaṃ pāsaṃ karitvānāti bandhanapāsaṃ thiraṃ acchijjanakaṃ katvā. Āsumbhitvāna pādapeti viṭape lagganavasena 1- pādape rukkhe khipitvā. Tato disā vilokesiṃ, ko nu kho vanamassitoti imaṃ vanaṃ pavisanavasena assito nu kho koci atthi, yato me maraṇantarāyo siyāti adhippāyo. #[837] Sambuddhantiādi tadā tassā tādise nicchaye asatipi sabhāvavasena vuttaṃ. Tassattho:- sayameva sammadeva ca sabbassāpi bujjhitabbassa buddhattā sambuddhaṃ, 2- mahākaruṇāyogena hīnādibhedabhinnassa sabbassāpi lokassa ekantahitattā sabbalokahitaṃ, ubhayalokaṃ munanato muniṃ, nisajjāvasena kilesābhisaṅkhārehi ṭhānā cāvanābhāvena ca nisinnaṃ, ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyantaṃ, bodhimūleyeva bhayahetūnaṃ samucchinnattā kutocipi bhayābhāvato akutobhayanti veditabbaṃ. #[838] Saṃvego nāma sahottappaṃ ñāṇaṃ, so tassā bhagavato dassanena uppajji. Tenāha "tassā me ahu saṃvego"ti. #[839] Pāsādikanti pasādāvahaṃ, dvattiṃsamahāpurisalakkhaṇaasītyānubyañjana- byāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sādhubhāvato pasādasaṃvaḍḍhananti attho. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhamma- pabhutiaparimāṇaguṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasīditabbayuttaṃ, pāsādikanti attho. Vanāti kilesavanato apakkamitvā. Nibbanamāgatanti nittaṇhabhāvaṃ nibbānameva upagataṃ adhigataṃ. Yādisakīdisoti yo vā so vā, pacurajanoti attho. #[840-841] Manacchaṭṭhānaṃ indriyānaṃ aggamaggagopanāya gopitattā guttindriyo. Aggaphalajjhānābhiratiyā jhānarato. Tato eva bahibhūtehi @Footnote: 1 ka. lakkhaṇavasena 2 Sī.,i. sammāsambuddhaṃ

--------------------------------------------------------------------------------------------- page247.

Rūpādiārammaṇehi apakkamitvā visayajjhatte nibbāne ca ogāḷhacittatāya abahiggata- mānaso. Micchāgāhamocanabhayena vipallāsavantehi micchādiṭṭhikehi bhāyitabbato tesañca bhayajananato bhayabheravo. Payogāsayavipannehi anupagamanīyato ca kenacipi anāsādanīyato ca durāsado. Dullabhā'yanti dullabho ayaṃ. Dassanāyāti daṭṭhumpi. Pupphaṃ odumbaraṃ 1- yathāti yathā nāma udumbare bhavaṃ pupphaṃ dullabhadassanaṃ, kadācideva bhaveyya, na vā bhaveyya, evaṃ īdisassa uttamapuggalassāti attho. #[842] So tathāgato mudūhi vācāhi saṇhāya vācāya "rajjumāle"ti maṃ ālapitvā āmantetvā saraṇaṃ gaccha tathāgatanti "tathā āgato"tiādinā tathāgataṃ sammāsambuddhaṃ saraṇaṃ gacchāti maṃ avoca abhāsīti yojanā. #[843-44] Tāhanti taṃ ahaṃ. Giranti vācaṃ. Nelanti niddosaṃ. Atthavatinti atthayuttaṃ sātthaṃ, ekantahitaṃ vā. Vacīsoceyyatāya suciṃ. Akakkhaḷatāya saṇhaṃ. Veneyyānaṃ mudubhāvakarattā mudu. Savanīyabhāvena vagguṃ. Sabbasokāpanūdananti ñātibyasanādivasena uppajjanakassa sabbassāpi sokassa vinodanaṃ giraṃ sutvāna pasannacittā ahosinti sambandho. Sabbametaṃ dānakathaṃ ādiṃ katvā ussakkitvā nekkhamme ānisaṃsaṃ vibhāvanavasena pavattitaṃ bhagavato anupubbikathaṃ sandhāya vadati. Tenevāha "kallacittañca maṃ ñatvā"tiādi. Tattha kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittaṃ, bhāvanākammassa yoggacittanti attho. Tenevāha "pasannaṃ suddhamānasan"ti. Tattha "pasannan"ti iminā assaddhiyāpagamamāha, "suddhamānasan"ti iminā kāmacchandādiapagamanena muducittataṃ udaggacittatañca 2- dasseti. Anusāsīti ovadi, @Footnote: 1 ka. udumbaraṃ 2 Sī. vinīvaraṇacittatañca

--------------------------------------------------------------------------------------------- page248.

Sāmukkaṃsikāya dhammadesanāya saha upāyena pavattinivattiyo upadisīti attho. Tenevāha "idaṃ dukkhan"tiādi anusāsitākāradassanaṃ hetaṃ. #[845] Tattha idaṃ dukkhanti maṃvocāti idaṃ taṇhāvajjaṃ tebhūmakaṃ dhammajātaṃ bādhakasabhāvattā kucchitaṃ hutvā tucchasabhāvattā ca tathattā ca dukkhaṃ ariyasaccanti mayhaṃ abhāsi. Ayaṃ dukkhassa sambhavoti ayaṃ kāmataṇhādibhedā taṇhā yathāvuttassa dukkhassa sambhavo pabhavo uppatti hetu samudayo ariyasaccanti. Dukkhanirodhoti 1- dukkhassa santibhāvo asaṅkhatadhātu nirodho ariyasaccanti. Antadvayassa parivajjanato añjaso nibbānagāminipaṭipadābhāvato amatogadho maggo ariyasaccanti maṃ avocāti sambandho. #[846] Kusalassāti ovādadāne veneyyadamane chekassa, appamādapaṭipattiyā vā matthakappattiyā vā anavajjassa. Ovādamhi ahaṃ ṭhitāti yathāvutte ovāde anusiṭṭhiyaṃ sikkhāttayapāripūriyā saccapaṭivedhena ahaṃ patiṭṭhitā. Tenāha "ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutan"ti idaṃ ovāde patiṭṭhānassa kāraṇavacanaṃ. Yā niccatāya maraṇābhāvato amataṃ, sabbadukkhavūpasamatāya santiṃ, adhigatānaṃ avacanahetutāya accutaṃ nibbānaṃ padaṃ ajjhagā adhigacchi, sā ekaṃsena satthu ovāde patiṭṭhitā nāmāti. #[847] Avaṭṭhitāpemāti daḷhabhattī ratanattaye niccalapasādasinehā. Kasmā? yasmā dassane avikampinī, "sammāsambuddho bhagavā, svākkhāto dhammo, Supaṭipanno saṃgho"ti etasmiṃ sammādassane acalā kenaci acālanīyā. Kena panetaṃ avikampananti āha "mūlajātāya saddhāyā"ti. Ayaṃ "itipi so bhagavā arahan"ti- ādinā 2- sammāsambuddhe, "svākkhāto bhagavatā dhammo"tiādinā 2- tassa dhamme, @Footnote: 1 Sī.,i. ayaṃ nirodho maggoti 2 Ma.mū. 12/74/50, saṃ.mahā. 19/997/296

--------------------------------------------------------------------------------------------- page249.

"supaṭipanno bhagavato sāvakasaṃgho"tiādinā 1- tassa saṃghe ca saccābhisamayasaṅkhātena mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya 2- orasaputtī. #[848] Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi. Attānuvādabhayādīnaṃ apagatattā 3- akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ, naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati. "madhumādavan"tipi paṭhanti, ādavaṃ yāvadivaṃ 4- yāvadeva davatthaṃ madhuraṃ pivāmīti attho. #[856] Puññakkhettāna'mākarāti sadevakassa lokassa puññakkhettabhūtānaṃ ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṃghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yatthāti yasmiṃ puññakkhette. Sesaṃ vuttanayameva. Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Rajjumālāvimānavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ dvādasavatthupaṭimaṇḍitassa catutthassa mañjiṭṭhakavaggassa atthavaṇṇanā niṭṭhitā. Niṭṭhitā ca itthivimānavaṇṇanā. @Footnote: 1 Ma.mū. 12/74/50, saṃ.mahā. 19/997/296, aṅ.navaka. 23/231/420 (syā) @2 Ma. jātāya janitābhijātitāya 3 Sī.,i. dūrāpagatattā @4 cha.Ma. yāvadavaṃ


             The Pali Atthakatha in Roman Book 30 page 238-249. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5023&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5023&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1725              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1731              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]