ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                   54. 4. Kakkaṭakarasadāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako
kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi
vuttavidhinā nānābhesajje 1- katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi,
athassa bhagavā "kakkaṭakarasabhojanaṃ sappāyan"ti ñatvā āha "gaccha tvaṃ
bhikkhu magadhakhette piṇḍāya carāhī"ti.
@Footnote: 1 ka. nānābhesajja, cha.Ma. bhesaj je

--------------------------------------------------------------------------------------------- page280.

So bhikkhu "dīghadassinā addhā kiñci diṭṭhaṃ bhavissatī"ti cintetvā "sādhu bhante"ti bhagavato paṭissuṇitvā bhagavantaṃ vanditvā pattacīvaramādāya magadhakhettaṃ gantvā aññatarassa khettapālassa kuṭiyā dvāre piṇḍāya aṭṭhāsi. So ca khettapālo kakkaṭakarasaṃ sampādetvā bhattañca pacitvā "thokaṃ vissamitvā bhuñjissāmī"ti nisinno theraṃ disvā pattaṃ gahetvā kuṭikāyaṃ nisīdāpetvā kakkaṭakarasabhattaṃ adāsi. Therassa taṃ bhattaṃ thokaṃ bhuttassayeva 1- kaṇṇasūlaṃ paṭippassambhi, ghaṭasatena nhāto viya ahosi. So sappāyāhāravasena cittaphāsukaṃ labhitvā vipassanāvasena cittaṃ abhininnāmento apariyositeyeva bhojane anavasesato āsave khepetvā arahatte patiṭṭhāya khettapālaṃ āha "upāsaka tava piṇḍapāta- bhojanena mayhaṃ rogo vūpasanto, kāyacittaṃ kallaṃ jātaṃ, tvampi imassa puññassa phalena vigatakāyacittadukkho bhavissasī"ti vatvā anumodanaṃ katvā pakkāmi. Khettapālo aparena samayena kālaṃ katvā tāvatiṃsabhavane dvādasayojanike maṇithambhe kanakavimāne sattasatakūṭāgārapaṭimaṇḍite veḷuriyamayagabbhe nibbatti, dvāre cassa yathūpacitakammasaṃsūcako muttāsikkāgato suvaṇṇakakkaṭako olambamāno aṭṭhāsi. Athāyasmā mahāmoggallāno pubbe vuttanayena tattha gato taṃ disvā imāhi gāthāhi pucchi:- [910] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. [911] Tatthacchasi pivasi khādasi ca dibbā ca vīṇā pavadanti vagguṃ @Footnote: 1 i. bhuttavatoyeva

--------------------------------------------------------------------------------------------- page281.

Dibbā rasā kāmaguṇettha pañca nāriyo ca naccanti suvaṇṇachannā. [912] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [913] Pucchāmi taṃ deva mahānubhāva manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti sopissa byākāsi, taṃ dassetuṃ:- [914] "so devaputto attamano moggallānena pucchito pañhaṃ phuṭṭho viyākāsi yassa kammassidaṃ phalan"ti vuttaṃ. [915] "satisamuppādakaro dvāre kakkaṭako ṭhito niṭṭhito jātarūpassa sobhati dasapādako. [916] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [917] Akkhāmi te bhikkhu mahānubhāva manussabhūto yamakāsi puññaṃ tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti

--------------------------------------------------------------------------------------------- page282.

Vuttaṃ. 1- #[910] Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ. Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi atthatā. #[911] Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhā- bhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā. #[915] Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibba- sampatti mayā laddhā, tattha satuppādassa kārako, "kakkaṭakarasadānena ayaṃ tayā 2- sampatti laddhā"ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha "tena me'tādiso vaṇṇo"tiādi. Sesaṃ vuttanayameva. Kakkaṭakarasadāyakavimānavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. ayaṃ pāṭho nadissati 2 i. mahā, Ma. mayā


             The Pali Atthakatha in Roman Book 30 page 279-282. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5902&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5902&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=54              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1990              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1994              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]