ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       4.  Catutthapīṭhavimānavaṇṇanā
     pīṭhante veḷuriyamayanti catutthapīṭhavimānaṃ. Imassāpi vatthu rājagahe
samuṭṭhitaṃ, taṃ dutiyavimāne vuttanayeneva veditabbaṃ. Nīlavatthena hi attharitvā
pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Sesaṃ paṭhamavimāne
vuttasadisaṃ. Tena vuttaṃ:-
@Footnote: 1 Sī. citta

--------------------------------------------------------------------------------------------- page31.

[23] "pīṭhante veḷuriyamayaṃ uḷāraṃ manojavaṃ gacchati yenakāmaṃ alaṅkate mālyadhare suvatthe obhāsasi vijjurivabbhakūṭaṃ. [24] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [25] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. [26] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [27] Appassa kammassa phalaṃ mamedaṃ yenamhi evañjalitānubhāvā ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke. [28] Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsahaṃ pīṭhaṃ pasannā sehi pāṇibhi. [29] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā.

--------------------------------------------------------------------------------------------- page32.

[30] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. Etthāpi hi nīlavatthena attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ, tenevettha "pīṭhaṃ te veḷuriyamayan"ti ādito āgataṃ. Sesaṃ tatiyasadisamevāti tattha vuttanayeneva attho veditabbo. Catutthapīṭhavimānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 30 page 30-32. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=660&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=660&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=78              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=78              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]