ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    74. 10. Uttaravimānavaṇṇanā 1-
     yā devarājassa sabhā sudhammāti uttaravimānaṃ. Tassa kā uppatti? bhagavati
parinibbute dhātuvibhāge ca kate tattha tattha thūpesu patiṭṭhāpiyamānesu dhammavinayaṃ
@Footnote: 1 cha.Ma. uttara (pāyāsi) vimānavaṇṇanā

--------------------------------------------------------------------------------------------- page348.

Saṅgāyituṃ uccinitvā gahitesu mahākassapappamukhesu mahātheresu yāva vassūpagamanā aññesu ca theresu attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ gantvā 1- siṃsapāvane vasi. Atha pāyāsi rājañño therassa tattha vasanabhāvaṃ sutvā mahatā janakāyena parivuto taṃ upasaṅkamitvā paṭisanthāraṃ katvā nisinno attano diṭṭhigataṃ pavedesi. Atha naṃ thero candimasūriyūdāharaṇādīhi paralokassa atthibhāvaṃ pakāsento anekavihita- hetūpamālaṅkataṃ 2- diṭṭhigaṇṭhiviniveṭhanaṃ nānānayavicittaṃ pāyāsisuttaṃ desetvā 3- taṃ diṭṭhisampadāyaṃ patiṭṭhāpesi. So visuddhadiṭṭhiko hutvā samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānaṃ dento anuḷārajjhāsayatāya lūkhaṃ adāsi ghāsacchādanamattaṃ kaṇājakaṃ bilaṅgadutiyaṃ sāṇāni ca vatthāni. Evaṃ pana asakkaccadānaṃ datvā kāyassa bhedā hīnakāyaṃ upapajji cātumahārājikānaṃ sahabyataṃ. Tassa pana kiccākiccesu yuttappayutto uttaro nāma māṇavo ahosi dāne byāvaṭo, so sakkaccadānaṃ datvā tāvatiṃsakāyaṃ upapanno, tassa dvādasayojanikaṃ vimānaṃ nibbatti. So kataññutaṃ vibhāvento saha vimānena kumārakassapattheraṃ upasaṅkamitvā vimānato oruyha pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi. Taṃ thero:- [1108] "yā devarājassa sabhā sudhammā yatthacchati devasaṅgho samaggo tathūpamaṃ tuyhamidaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. @Footnote: 1 Sī. patvā 2 Ma....hetusamalaṅkataṃ 3 dī.mahā. 10/406 ādi/270

--------------------------------------------------------------------------------------------- page349.

[1109] Deviddhipattosi mahānubhāvo .pe. Vaṇṇo ca te sabbadisā pabhāsatī"ti gāthāhi paṭipucchi. [1110] So devaputto attamano kumārakassapena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1111] "ahaṃ manussesu manussabhūto rañño pāyāsissa ahosiṃ māṇavo laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ piyā ca me sīlavanto ahesuṃ annañca pānañca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. [1112] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti sopi 1- devaputto tassa imāhi gāthāhi byākāsi. #[1108] Tattha devarājassāti sakkassa. Sabhā sudhammāti evaṃnāmakaṃ santhāgāraṃ. Yatthāti yassaṃ sabhāyaṃ. Acchatīti nisīdati. Devasaṅghoti tāvatiṃsadevakāyo. Samaggoti sahito sannipatito. #[1111] Pāyāsissa ahosiṃ māṇavoti pāyāsirājaññassa kiccākiccakaro daharatāya māṇavo, nāmena pana uttaro nāma ahosiṃ. Saṃvibhāgaṃ akāsinti ahameva @Footnote: 1 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page350.

Abhuñjitvā yathāladdhaṃ dhanaṃ dānamukhe pariccajanavasena saṃvibhajanaṃ akāsiṃ. 1- Annañca pānañca pariccajantoti vacanaseso. Atha vā dānaṃ vipulaṃ adāsiṃ. Kathaṃ? sakkaccaṃ. Kīdisaṃ? annañca pānañcāti yojetabbaṃ. Uttaravimānavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ dasavatthupaṭimaṇḍitassa chaṭṭhassa pāyāsikavaggassa atthavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 30 page 347-350. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7330&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7330&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=74              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2470              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2529              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]