ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page375.

82. 8. Anekavaṇṇavimānavaṇṇanā anekavaṇṇaṃ darasokanāsananti anekavaṇṇavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ agamāsi. Atha naṃ anekavaṇṇo devaputto disvā sañjātagāravabahumāno upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Thero:- [1199] "anekavaṇṇaṃ darasokanāsanaṃ vimānamāruyha anekacittaṃ parivārito accharāsaṅgaṇena sunimmito bhūtapatīva modasi. [1200] Samassamo natthi kuto panuttaro yasena puññena ca iddhiyā ca. Sabbe ca devā tidasagaṇā samecca taṃ taṃ namassanti sasiṃva devā. Imā ca te accharāyo samantato naccanti gāyanti pamodayanti. [1201] Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ. Kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti adhigatasampattikittanamukhena katakammaṃ pucchi. Taṃ dassetuṃ vuttaṃ:-

--------------------------------------------------------------------------------------------- page376.

[1202] "so devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalan"ti. Sopi kathesi:- [1203] "ahaṃ bhadante ahuvāsi pubbe sumedhanāmassa jinassa sāvako. Puthujjano ananubodhohamasmi so satta vassāni paribbajissahaṃ. [1204] Sohaṃ sumedhassa jinassa satthuno parinibbutasso'ghatiṇṇassa tādino. Ratanuccayaṃ hemajālena channaṃ vanditvā thūpasmiṃ manaṃ pasādayiṃ. [1205] Na mā'si dānaṃ na ca ma'tthi dātuṃ pare ca kho tattha samādapesiṃ. Pūjetha naṃ pūjanīyassa dhātuṃ evaṃ kira saggamito gamissatha. [1206] Tatheva kammaṃ kusalaṃ kataṃ mayā sukhañca dibbaṃ anubhomi attanā. Modāmahaṃ tidasagaṇassa majjhe na tassa puññassa khayampi ajjhagan"ti. Ito kira tiṃsakappasahasse sumedho nāma sammāsambuddho loke uppajjitvā sadevakaṃ lokaṃ ekobhāsaṃ katvā katabuddhakicco parinibbuto, manussehi ca bhagavato

--------------------------------------------------------------------------------------------- page377.

Dhātuṃ gahetvā ratanacetiye kate aññataro puriso satthu sāsane pabbajitvā satta vassāni brahmacariyaṃ caritvā anavaṭṭhitacittatāya kukkuccako hutvā uppabbaji, uppabbajito ca saṃvegabahulatāya dhammacchandavantatāya ca cetiyaṅgaṇe sammajjana- paribhaṇḍādīni karonto niccasīlauposathasīlāni rakkhanto dhammaṃ suṇanto aññe ca puññakiriyāya samādapento vicari. So āyupariyosāne kālakato 1- tāvatiṃsesu nibbatti. So puññakammassa uḷārabhāvena mahesakkho mahānubhāvo sakkādīhi devatāhi sakkatapūjito hutvā tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena tāvatiṃsabhavane nibbatti, "anekavaṇṇo"ti naṃ devatā sañjāniṃsu. Taṃ sandhāya vuttaṃ "atha naṃ anekavaṇṇo devaputto .pe. Na tassa puññassa khayampi ajjhaganti kathesī"ti. #[1199] Tattha anekavaṇṇanti nīlapītādivasena vividhavaṇṇatāya anantara- vimānādīnaṃ vividhasaṇṭhānatāya ca nānāvividhavaṇṇaṃ. Darasokanāsananti sītalabhāvena darathapariḷāhānaṃ vinodanato manuññatāya dassanīyatāya ca sokassa anokāsato darasokanāsanaṃ. Anekacittanti nānāvidhacittarūpaṃ. Sunimmito bhūtapatīvāti tāvatiṃsa- kāyikopi uḷāradibbabhogatāya sunimmitadevarājā viya modasi tussasi abhiramasi. #[1200] Samassamoti samo eva hutvā samo, nippariyāyena sadiso te tuyhaṃ natthi, kuto pana kena kāraṇena uttari 2- adhiko ko nāma siyā. Kena pana samatā ca uttaritaratā cāti āha "yasena puññena ca iddhiyā cā"ti. Tattha yasenāti parivārena. Iddhiyāti ānubhāvena. Yasenāti vā issariyena, iddhiyāti deviddhiyā. Yasenāti vā vibhavasampattiyā, iddhiyāti yathicchitassa kāmaguṇassa @Footnote: 1 ka. kālaṃ katvā 2 Sī. uttariṃ

--------------------------------------------------------------------------------------------- page378.

Ijjhanena. Yasenāti vā kittighosena, iddhiyāti samiddhiyā. Puññenāti tattha tattha vuttāvasiṭṭhapuññaphalena, puññakammeneva vā. "sabbe ca devā"ti sāmaññato gahitamatthaṃ "tidasagaṇā"ti iminā visesetvā vuttaṃ. Ekaccassa paccekaṃ nipaccakāraṃ karontāpi pamuditā na karonti, na evametassa. Etassa pana pamuditāpi karontiyevāti dassetuṃ "sameccā"ti vuttaṃ. 1- Taṃ tanti taṃ tvaṃ. Sasiṃva devāti yathā nāma sukkapakkhapāṭipadiyaṃ dissamānaṃ sasiṃ candaṃ manussā devā ca ādarajātā namassanti, evaṃ taṃ sabbepi tidasagaṇā namassantīti attho. #[1203] Bhadanteti theraṃ gāravabahumānena samudācarati. Ahuvāsinti ahosiṃ. Pubbeti purimajātiyaṃ. Sumedhanāmassa jinassa sāvakoti sumedhoti evaṃ pākaṭa- nāmassa 2- sammāsambuddhassa sāsane pabbajitabhāvena sāvako. Puthujjanoti anariyo. Tatthāpi saccānaṃ anubodhamattassāpi abhāvena ananubodho. So satta vassāni paribbajissahanti so ahaṃ satta saṃvaccharāni pabbajjāguṇamattena vicariṃ, uttari- manussadhammaṃ nādhigacchinti adhippāyo. #[1204] Ratanuccayanti maṇikanakādiratanehi uccitaṃ ussitaratanacetiyaṃ. Hemajālena channanti samantato upari ca kañcanajālena paṭicchāditaṃ. Vanditvāti pañcapatiṭṭhitena tattha tattha paṇāmaṃ katvā. Thūpasmiṃ manaṃ pāsadayinti "sabbaññuguṇādhiṭṭhānāya 3- vata dhātuyā 4- ayaṃ thūpo"ti thūpasmiṃ cittaṃ pasādesiṃ. #[1205] Na mā'si dānanti me mayā kataṃ dānaṃ nāsi nāhosi. Kasmā pana? na ca ma'tthi dātunti, me mama pariggahabhūtaṃ dānaṃ dātuṃ na atthi, @Footnote: 1 Sī. vuttanti daṭṭhabbaṃ. 2 i. pakāsananāmassa @3 i. sabbaññuguṇādhiṭṭhāya 4 Ma. yathādhātuyā

--------------------------------------------------------------------------------------------- page379.

Na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. "paresañca tattha samādapesin"ti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Pūjetha nantiādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti kirasaddo anussavattho. 1- #[1206] Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā suviññeyyamevāti daṭṭhabbaṃ. Anekavaṇṇavimānavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 30 page 375-379. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7887&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7887&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2679              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2782              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2782              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]