ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   94. 9. Mahāpesakārapetivatthuvaṇṇanā
     gūthañca muttaṃ rudhirañca 3- pubbanti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ
pesakārapetiṃ ārabbha vuttaṃ.
     Dvādasamattā kira bhikkhū satthu santake kammaṭṭhānaṃ gahetvā vasanayoggaṭṭhānaṃ
vīmaṃsantā upakaṭṭhāya vassūpanāyikāya aññataraṃ chāyūdakasampannaṃ ramaṇīyaṃ araññāyatanaṃ
tassa ca nātidūre nāccāsanne gocaragāmaṃ disvā tattha ekarattiṃ vasitvā dutiyadivase
gāmaṃ piṇḍāya pavisiṃsu. Tattha ekādasa pesakārā paṭivasanti, te te bhikkhū
disvā sañjātasomanassā hutvā attano attano gehaṃ netvā paṇītena āhārena
parivisitvā āhaṃsu "kuhiṃ bhante gacchathā"ti. "yattha amhākaṃ phāsukaṃ, tattha
@Footnote: 1 Ma. upakārā hontīti  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. ruhirañca. evamuparipi

--------------------------------------------------------------------------------------------- page46.

Gamissāmā"ti. "yadi evaṃ bhante idheva vasitabban"ti vassūpagamanaṃ yāciṃsu, bhikkhū sampaṭicchiṃsu. Upāsakā tesaṃ tattha araññakuṭikāyo kāretvā adaṃsu, bhikkhū tattha vassaṃ upagacchiṃsu. Tattha jeṭṭhakapesakāro dve bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhahi, itare ekekaṃ bhikkhuṃ upaṭṭhahiṃsu. Jeṭṭhakapesakārassa bhariyā assaddhā appasannā micchādiṭṭhikā maccharinī bhikkhū na sakkaccaṃ upaṭṭhāti. So taṃ disvā tassāyeva kaniṭṭhabhaginiṃ ānetvā attano gehe issariyaṃ niyyādesi, sā saddhā pasannā hutvā sakkaccaṃ bhikkhū paṭijaggi. Te sabbe pesakārā vassaṃ vuṭṭhānaṃ bhikkhūnaṃ ekekassa ekekaṃ sāṭakamadaṃsu. Tattha maccharinī jeṭṭhakapesakārassa bhariyā paduṭṭhacittā attano sāmikaṃ paribhāsi "yaṃ tayā samaṇānaṃ sakyaputtiyānaṃ dānaṃ dinnaṃ annapānaṃ, taṃ te paraloke gūthamuttaṃ pubbalohitañca hutvā nibbattatu, sāṭakā ca jalitā ayomayapaṭṭā hontū"ti. Tattha jeṭṭhakapesakāro aparena samayena kālaṃ katvā viñjhāṭaviyaṃ ānubhāvasampannā rukkhadevatā hutvā nibbatti, tassa pana kadariyā bhariyā kālaṃ katvā tasseva vasanaṭṭhānassa avidūre petī hutvā nibbatti. Sā naggā dubbaṇṇarūpā jighacchāpipāsābhibhūtā tassa bhūmadevassa santikaṃ gantvā āha "ahaṃ sāmi niccoḷā ativiya jighacchāpipāsābhibhūtā vicarāmi, dehi me vatthaṃ annapānañcā"ti. So tassā dibbaṃ uḷāraṃ annapānaṃ upanesi. Taṃ tāya gahitamattameva gūthamuttaṃ pubbalohitañca sampajjati, sāṭakañca dinnaṃ tāya paridahitaṃ pajjalitaṃ ayomayapaṭṭaṃ hoti. Sā mahādukkhaṃ anubhavantī taṃ chaḍḍetvā kandantī vicarati. Tena ca samayena aññataro bhikkhu vuṭṭhavasso satthāraṃ vandituṃ gacchanto mahatā satthena saddhiṃ viñjhāṭaviṃ paṭipajji. Satthikā rattiṃ maggaṃ gantvā divā vane sandacchāyūdakasampannaṃ padesaṃ disvā yānāni muñcitvā muhuttaṃ vissamiṃsu.

--------------------------------------------------------------------------------------------- page47.

Bhikkhu pana vivekakāmatāya thokaṃ apakkamitvā aññatarassa sandacchāyassa vanagahanapaṭicchannassa rukkhassa mūle saṅghāṭiṃ paññapetvā nipanno rattiyaṃ maggagamanaparissamena kilantakāyo niddaṃ upagañchi, satthikā vassamitvā maggaṃ paṭipajjiṃsu, so bhikkhu na paṭibujjhi. Atha sāyaṇhasamaye uṭṭhahitvā te apassanto aññataraṃ kummaggaṃ paṭipajjitvā 1- anukkamena tassā devatāya vasanaṭṭhānaṃ sampāpuṇi. Atha naṃ so devaputto disvā manussarūpena upagantvā paṭisanthāraṃ katvā attano vimānaṃ pavesetvā pādabbhañjanādīni datvā payirupāsanto nisīdi. Tasmiṃ ca samaye sā petī āgantvā "dehi me sāmi annapānaṃ sāṭakañcā"ti āha, so tassā tāni adāsi, tāni ca tāya gahitamattāni gūthamuttapubbalohitapajjalitaayopaṭṭāyeva ahesuṃ. So bhikkhu taṃ disvā sañjātasaṃvego taṃ devaputtaṃ:- [54] "gūthañca muttaṃ rudhirañca pubbaṃ paribhuñjati kissa ayaṃ vipāko ayaṃ nu kiṃ kammamakāsi nārī yā sabbadā lohitapubbabhakkhā. [55] Navāni vatthāni subhāni ceva mudūni suddhāni ca lomasāni dinnānimissā kitakā bhavanti ayaṃ nu kiṃ kammamakāsi nārī"ti dvīhi gāthāhi paṭipucchi. Tattha kissa ayaṃ vipākoti kīdisassa kammassa ayaṃ vipāko, yaṃ esā idāni paccanubhavatīti. Ayaṃ nu kiṃ kammamakāsi nārīti ayaṃ itthī kiṃ nu kho kammaṃ pubbe akāsi. Yā sabbadā lohitapubbabhakkhāti yā sabbakālaṃ rudhirapubbameva bhakkhati @Footnote: 1 Ma. ummaggaṃ gahetvā gacchanto

--------------------------------------------------------------------------------------------- page48.

Paribhuñjati. Navānīti paccagghāni tāvadeva pātubhūtāni. Subhānīti sundarāni dassanīyāni. Mudūnīti sukhasamphassāni. Suddhānīti parisuddhavaṇṇāni. Lomasānīti salomakāni sukhasamphassāni, sundarānīti 1- attho. Dinnānimissā kitakā bhavantīti kitakakaṇḍakasadisāni 2- lohapaṭṭasadisāni bhavanti. "kiṭakā 3- bhavantī"ti vā pāṭho, khādakapāṇakavaṇṇāni bhavantīti attho. Evaṃ so devaputto tena bhikkhunā puṭṭho tāya purimajātiyā katakammaṃ pakāsento:- [56] "bhariyā mamesā ahu bhadante adāyikā maccharinī kadariyā sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ akkosati ca paribhāsati ca. [57] Gūthañca muttaṃ rudhirañca pubbaṃ paribhuñja tvaṃ asuciṃ sabbakālaṃ etaṃ te paralokasmiṃ hotu vatthā ca te kiṭakasamā bhavantu etādisaṃ duccaritaṃ caritvā idhāgatā cirarattāya khādatī"ti dve gāthā abhāsi. Tattha adāyikāti kassaci kiñcipi adānasīlā. Maccharinī kadariyāti paṭhamaṃ maccheramalassa sabhāvena 4- maccharinī, tāya ca 5- punappunaṃ āsevanatāya thaddhamaccharinī, tāya kadariyā ahūti yojanā. Idāni tassā tameva kadariyataṃ dassento "sā maṃ dadantan"tiādimāha. Tattha etādisanti evarūpaṃ yathāvuttavacīduccaritādiṃ caritvā. @Footnote: 1 Ma. sukkānīti 2 Ma. kiṭakasadisāni 3 Ma. kiṭapā @4 Ma. maccharimattassa sabbhāvena 5 Ma. taṃyeva

--------------------------------------------------------------------------------------------- page49.

Idhāgatāti imaṃ petalokaṃ āgatā, petattabhāvaṃ upagatā. Cirarattāya khādatīti cirakālaṃ gūthādimeva khādati. Tassā hi yenākārena akkuṭṭhaṃ, tenevākārena pavattamānampi phalaṃ. Yaṃ uddissa akkuṭṭhaṃ, 1- tato aññattha paṭhaviyaṃ kamantakasaṅkhāte matthake asanipāto viya attano upari patati. Evaṃ so devaputto tāya pubbe katakammaṃ kathetvā puna taṃ bhikkhuṃ āha "atthi pana bhante koci upāyo imaṃ petalokato mocetun"ti. "atthī"ti ca vutte "kathetha bhante"ti. Yadi bhagavato ariyasaṃghassa ca ekasseva vā bhikkhuno dānaṃ datvā imissā uddisiyati, ayañca taṃ anumodati, evametissā ito dkkhato mutti bhavissatīti. Taṃ sutvā devaputto tassa bhikkhuno paṇītaṃ annapānaṃ datvā taṃ dakkhiṇaṃ tassā petiyā ādisi, 2- tāvadeva sā petī suhitā pīṇindriyā dibbāhārassa tittā ahosi. Puna tasseva bhikkhuno hatthe dibbasāṭakayugaṃ bhagavantaṃ uddissa datvā tañca dakkhiṇaṃ petiyā ādisi, tāvadeva ca sā dibbavatthanivatthā dibbālaṅkāravibhūsitā sabbakāmasamiddhā devaccharāpaṭibhāgā ahosi. So ca bhikkhu tassa devaputtassa iddhiyā tadaheva sāvatthiṃ patvā jetavanaṃ pavisitvā bhagavato santikaṃ upagantvā vanditvā taṃ sāṭakayugaṃ datvā taṃ pavattiṃ ārocesi. Bhagavāpi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Mahāpesakārapetivatthuvaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Sī. akantaṃ 2 Sī.,i. adāsi


             The Pali Atthakatha in Roman Book 31 page 45-49. http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=997&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=997&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3303              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]