ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                112. 2. Sānuvāsittherapetavatthuvaṇṇanā 1-
     kuṇḍināgariyo theroti idaṃ satthari veḷuvane viharante āyasmato
sānuvāsittherassa ñātipete ārabbha vuttaṃ.
     Atīte kira bārāṇasiyaṃ kitavassa nāma rañño putto uyyānakīḷaṃ kīḷitvā
nivattanto sunettaṃ nāma paccekabuddhaṃ piṇḍāya caritvā nagarato nikkhamantaṃ disvā
issariyamadamatto hutvā "kathañhi nāma mayhaṃ añjaliṃ akatvā ayaṃ muṇḍako
gacchatī"ti paduṭṭhacitto hatthikkhandhato otaritvā "kacci te 2- piṇḍapāto laddho"ti
ālapanto hatthato pattaṃ gahetvā paṭhaviyaṃ pātetvā bhindi. Atha naṃ sabbattha
tādibhāvappattiyā nibbikāraṃ karuṇāvipphārasomanassanipātapasannacittameva 3-
olokentaṃ aṭṭhānāghātena 4- dūsitacitto "kiṃ maṃ kitavassa rañño puttaṃ na jānāsi,
tvaṃ olokayanto mayhaṃ kiṃ karissasī"ti vatvā avahasanto pakkāmi. Pakkantamattasseva
cassa narakaggidāhapaṭibhāgo balavasarīradāho uppajji. So tena mahāsantāpenābhibhūta-
kāyo atibāḷhaṃ dukkhavedanābhitunno kālaṃ katvā avīcimahāniraye nibbatti.
     So tattha dakkhiṇapassena vāmapassena uttāno avakujjoti bahūhi pakārehi
parivattitvā caturāsīti vassasahassāni paccitvā tato cuto petesu aparimitakālaṃ
khuppipāsādidukkhaṃ anubhavitvā tato cuto imasmiṃ buddhuppāde kuṇḍinagarassa samīpe
@Footnote: 1 cha.Ma. sāṇa..., evamuparipi.      2 Sī.,i. vo
@3 Sī. karuṇāvipphārasommasomanassanayananipātitapasannacittameva  4 Ma. accharāghātenapi

--------------------------------------------------------------------------------------------- page189.

Kevaṭṭagāme nibbatti, tassa jātissarañāṇaṃ uppajji, tena so pubbe attanā anubhūtapubbaṃ dukkhaṃ anussaranto vayappattopi pāpabhayena ñātakehipi saddhiṃ maccha- bandhanatthaṃ na gacchati. Tesu gacchantesu macche ghātetuṃ anicchanto nilīyati, gato ca jālaṃ bhindati, jīvante vā macche gahetvā udake vissajjeti, tassa taṃ kiriyaṃ arocantā ñātakā gehato taṃ nīhariṃsu. Eko panassa bhātā sinehabaddhahadayo 1- ahosi. Tena ca samayena āyasmā ānando kuṇḍinagaraṃ upanissāya sānupabbate 2- viharati. Atha so kevaṭṭaputto ñātakehi pariccatto hutvā ito cito ca paribbhamanto taṃ padesaṃ patto bhojanavelāya therassa santikaṃ upasaṅkami. Thero taṃ pucchitvā bhojanena atthikabhāvaṃ ñatvā tassa bhattaṃ datvā katabhattakicco sabbaṃ taṃ pavattiṃ ñatvā dhammakathāya pasannamānasaṃ 3- ñatvā "pabbajissasi āvuso"ti. Āma bhante pabbajissāmīti. Thero taṃ pabbājetvā tena saddhiṃ bhagavato santikaṃ agamāsi. Atha naṃ satthā āha "ānanda imaṃ sāmaṇeraṃ anukampeyyāsī"ti. So ca akatakusalattā appalābho ahosi. Atha naṃ satthā anuggaṇhanto bhikkhūnaṃ paribhogatthāya pānīyaghaṭānaṃ paripūraṇe niyojesi. Taṃ disvā upāsakā tassa bahūni niccabhattāni paṭṭhapesuṃ. So aparena samayena laddhūpasampado arahattaṃ patvā thero hutvā dvādasahi bhikkhūhi saddhiṃ sānupabbate vasi. Tassa pana ñātakā pañcasatamattā anupacitakusalakammā upacitamaccherādipāpadhammā kālaṃ katvā petesu nibbattiṃsu. Tassa pana mātāpitaro "esa amhehi pubbe gehato nikkaḍḍhito"ti sārajjamānā 4- taṃ anupasaṅkamitvā tasmiṃ baddhasinehaṃ bhātikaṃ pesesuṃ. So therassa gāmaṃ piṇḍāya paviṭṭhasamaye dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ patiṭṭhāpetvā katañjalī attānaṃ dassetvā "mātā pitā ca te bhante"tiādigāthā avoca. Kuṇḍināgariyo therotiādayo pana ādito pañca gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā. @Footnote: 1 Sī. sinehena somhahadayo 2 Sī.,i. sānuvāsipabbate, cha.Ma. sāṇapabbate @3 Sī.,i. taṃ pasannamānasaṃ 4 Sī.,i. lajjāyamānā

--------------------------------------------------------------------------------------------- page190.

[408] "kuṇḍināgariyo thero sānuvāsinivāsiko poṭṭhapādoti nāmena samaṇo bhāvitindriyo. [409] Tassa mātā pitā bhātā duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [410] Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā 1- mahattāsā na dassenti kurūrino 2-. [411] Tassa bhātā vitaritvā naggo ekapathekako catukuṇḍiko bhavitvāna therassa dassayītumaṃ. [412] Thero cāmanasikatvā tuṇhībhūto atikkami 3- so ca viññāpayī theraṃ `bhātā petagato ahaṃ'. [413] Mātā pitā ca te bhante duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [414] Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā mahattāsā na dassenti kurūrino. [415] Anukampassu kāruṇiko datvā anvādisāhi no tava dinnena dānena yāpessanti kurūrino"ti. #[408-409] Tattha kuṇḍināgariyo theroti evaṃnāmake nagare jātasaṃvaḍḍhatthero, "kuṇḍikanagaro thero"tipi pāṭho, so evattho. Sānuvāsinivāsikoti sānupabbatavāSī. Poṭṭhapādoti nāmenāti nāmena poṭṭhapādo nāma. Samaṇoti @Footnote: 1 Ma. ottappantā 2 Ma. kuruddino 3 Sī.,i. apakkami

--------------------------------------------------------------------------------------------- page191.

SamitapāPo. Bhāvitindriyoti ariyamaggabhāvanāya bhāvitasaddhādiindriyo, arahāti attho. Tassāti tassa sānuvāsittherassa. Duggatāti duggatigatā. #[410] Sūcikaṭṭāti pūtinā lūkhagattā aṭṭakā, sūcikāti laddhanāmāya khuppipāsāya aṭṭā pīḷitā. 1- "sūcikaṇṭhā"ti keci paṭhanti, sūcichiddasadisamukha- dvārāti attho. Kilantāti kilantakāyacittā. Nagginoti naggarūpā niccoḷā. Kisāti aṭṭhittacamattasarīratāya kisadehā. Uttasantāti "ayaṃ samaṇo amhākaṃ putto"ti ottappena utrāsaṃ āpajjantā. Mahattāsāti attanā pubbe katakammaṃ paṭicca sañjātamahābhayā. Na dassentīti attānaṃ na dassenti, sammukhībhāvaṃ na gacchanti. Kurūrinoti dāruṇakammantā. #[411] Tassa bhātāti sānuvāsittherassa bhātā. Vitaritvāti vitiṇṇo hutvā, ottappasantāsabhayāti 2- attho. Vituritvāti vā pāṭho, turito hutvā, taramānarūpo hutvāti vuttaṃ hoti. Ekapatheti ekapadikamagge. Ekakoti ekiko adutiyo. Catukuṇḍiko bhavitvānāti catūhi aṅgehi kuṇḍeti attabhāvaṃ pavattetīti catukuṇḍiko, dvīhi jāṇūhi dvīhi hatthehi gacchanto tiṭṭhanto ca, evaṃbhūto hutvāti attho. So hi evaṃ purato kopīnapaṭicchādanā hotīti tathā akāsi. Therassa dassayītumanti therassa attānaṃ uddisayi dassesi. #[412] Amanasikatvāti "ayaṃ nāma eso"ti evaṃ manasi akaritvā anāvajjetvā. So cāti so peto. Bhātā petagato ahanti "ahaṃ atītattabhāve bhātā, idāni petabhūto idhāgato"ti vatvā viññāpayi theranti yojanā. #[413-415] Yathā pana viññāpayi, taṃ dassetuṃ "mātā pitā cā"tiādinā tisso gāthā vuttā. Tattha mātā pitā ca teti tava mātā ca pitā ca. @Footnote: 1 Sī.,i. sūcikaṭṭāti sūcinā lūkhavatthādinā aṭṭikā. sūcigattāti vā pāṭho, @vijjhanatthena sūcikāti laddhanāmāya khuppipāsāya aṭṭitā pīḷitā @2 Ma. ottappantāsā hontīti

--------------------------------------------------------------------------------------------- page192.

Anukampassūti anuggaṇha anudayaṃ karohi. Anvādisāhīti ādisa. Noti amhākaṃ. Tava dinnenāti tayā dinnena. Taṃ sutvā thero yathā paṭipajji, taṃ dassetuṃ:- [416] "thero caritvā piṇḍāya bhikkhū aññe ca dvādasa ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā. [417] Thero sabbeva te āha yathāladdhaṃ dadātha me saṃghabhattaṃ karissāmi anukampāya ñātinaṃ. [418] Niyyādayiṃsu therassa thero saṃghaṃ nimantayi datvā anvādisi thero mātu pitu ca bhātuno `idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo'. [419] Samanantarānuddiṭṭhe bhojanaṃ upapajjatha 1- suciṃ paṇītaṃ sampannaṃ anekarasabyañjanaṃ. [420] Tato uddassayī 2- bhātā vaṇṇavā balavā sukhī pahūtaṃ bhojanaṃ bhante passa naggāmhase mayaṃ tathā bhante parakkama yathā vatthaṃ labhāmase. [421] Thero saṅkārakūṭamhā 3- uccinitvāna nantake pilotikaṃ paṭaṃ katvā saṃghe cātuddise adā. [422] Datvā anvādisī thero mātu pitu ca bhātuno `idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo'. @Footnote: 1 cha.Ma. udapajjatha. evamuparipi 2 Sī.,Ma. uddisayī 3 Ma. saṅkārakūṭato

--------------------------------------------------------------------------------------------- page193.

[423] Samanantarānuddiṭṭhe vatthāni upapajjiṃsu 1- tato suvatthavasano therassa dassayītumaṃ. 2- [424] Yāvatā nandarājassa vijitasmiṃ paṭicchadā tato bahutarā bhante vatthānacchādanāni no. [425] Koseyyakambalīyāni 3- khomakappāsikāni ca vipulā ca mahagghā ca tepākāsevalambare. [426] Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ tathā bhante parakkama yathā gehaṃ labhāmase. [427] Thero paṇṇakuṭiṃ katvā saṃghe cātuddise adā datvā ca anvādisī thero mātu pitu ca bhātuno `idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo'. [428] Samanantarānuddiṭṭhe gharāni upapajjiṃsu kūṭāgāranivesanā vibhattā bhāgaso mitā. [429] Na manussesu īdisā yādisā no gharā idha api dibbesu yādisā tādisā no gharā idha. [430] Daddallamānā ābhenti samantā caturo disā tathā bhante parakkama yathā pānīyaṃ labhāmase. [431] Thero karakaṃ 4- pūretvā saṃghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno `idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo'. @Footnote: 1 cha.Ma. udapajjisuṃ. evamuparipi 2 Ma. therassuddissayī 3 Ma. koseyyakambalāneva @4 cha.Ma. karaṇaṃ

--------------------------------------------------------------------------------------------- page194.

[432] Samanantarānuddiṭṭhe pānīyaṃ upapajjatha gambhīrā caturassā ca pokkharañño sunimmitā. [433] Sītodakā 1- suppatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. [434] Tattha nhātvā pivitvā ca therassa paṭidassayuṃ pahūtaṃ pānīyaṃ bhante pādā dukkhā phalanti no. [435] Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake tathā bhante parakkama yathā yānaṃ labhāmase. [436] Thero sipāṭikaṃ laddhā saṃghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno `idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo'. [437] Samanantarānuddiṭṭhe petā rathena māgamuṃ anukampitamha bhadante bhattenacchādanena ca. [438] Gharena pānīyadānena yānadānena cūbhayaṃ muniṃ kāruṇikaṃ loke bhante vanditumāgatā"ti gāthāyo āhaṃsu. #[416-417] Tattha thero caritvā piṇḍāyāti thero piṇḍapātacārikāya caritvā. Bhikkhū aññe ca dvādasāti therena saha vasantā aññe ca dvādasa bhikkhū ekajjhaṃ ekato sannipatiṃsu. Kasmāti ce? bhattavissaggakāraṇāti bhattakiccakāraṇā bhuñjananimittaṃ. Teti te bhikkhū. Yathāladdhanti yaṃ yaṃ laddhaṃ. Dadāthāti detha. @Footnote: 1 cha.Ma. sītodikā

--------------------------------------------------------------------------------------------- page195.

#[418] Niyyādayiṃsūti adaṃsu. Saṃghaṃ nimantayīti te eva dvādasa bhikkhū saṃghuddesavasena taṃ bhattaṃ dātuṃ nimantesi. Anvādisīti ādisi. Tattha yesaṃ anvādisi, te dassetuṃ "mātu pitu ca bhātuno, idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo"ti vuttaṃ. #[419] Samanantarānuddiṭṭheti uddiṭṭhasamanantarameva. Bhojanaṃ upapajjathāti tesaṃ petānaṃ bhojanaṃ uppajji. Kīdisanti āha "sucin"tiādi. Tattha anekarasabyañjananti nānārasehi byañjanehi yuttaṃ, atha vā anekarasaṃ anekabyañjanañca. Tatoti bhojanalābhato pacchā. #[420] Uddassayī bhātāti bhātikabhūto peto therassa attānaṃ dassesi. Vaṇṇavā balavā sukhīti tena bhojanalābhena tāvadeva rūpasampanno balasampanno sukhitova hutvā. Pahūtaṃ bhojanaṃ bhanteti bhante tava dānānubhāvena pahūnaṃ anappakaṃ bhojanaṃ amhehi laddhaṃ. Passa naggāmhaseti olokehi, naggikā pana amha, tasmā tathā bhante parakkama payogaṃ karohi. Yathā vatthaṃ labhāmaseti yena pakārena yādisena payogena sabbeva mayaṃ vatthāni labheyyāma, tathā vāyamathāti attho. #[421] Saṅkārakūṭamhāti tattha tattha saṅkāraṭṭhānato. Uccinitvānāti gavesanavasena gahetvā. Nantaketi chinnapariyante chaḍḍitadussakhaṇḍe. Te pana yasmā khaṇḍabhūtā pilotikā nāma honti, tāhi ca thero cīvaraṃ katvā saṃghassa adāsi, tasmā āha "pilotikaṃ paṭaṃ katvā, saṃghe cātuddise adā"ti. Tattha saṃghe cātuddise adāti catūhipi disāhi āgatabhikkhusaṃghassa adāsi. Sampadānatthe hi idaṃ bhummavacanaṃ. #[423-424] Suvatthavasanoti sundaravatthavasano. Therassa dassayītumanti therassa attānaṃ dassayi dassesi, pākaṭo ahosi. Paṭicchādayati etthāti paṭicchadā. #[428-429] Kūṭāgāranivesanāti kūṭāgārabhūtā tadaññanivesanasaṅkhātā ca

--------------------------------------------------------------------------------------------- page196.

GhaRā. Liṅgavippallāsavasena hetaṃ vuttaṃ. Vibhattāti samacaturassaāyatavaṭṭasaṇṭhānādivasena vibhattā. Bhāgaso mitāti bhāgena paricchinnā. Noti amhākaṃ. Idhāti imasmiṃ petaloke. Api dibbesūti apīti nipātamattaṃ, devalokesūti attho. #[431] Karakanti dhammakarakaṃ 1-. Pūretvāti udakassa pūretvā. Vārikiñjakkhapūritāti tattha tattha vārimatthake padumuppalādīnaṃ kesarabhārehi sañchāditavasena 2- pūritā. Phalantīti pupphanti, paṇhikapariyantādīsu vidālentīti attho. #[435-436] Āhiṇḍamānāti vicaramānā. Khañjāmāti khañjanavasena gacchāma. Sakkhare kusakaṇṭaketi sakkharavati kusakaṇṭakavati ca bhūmibhāge, sakkhare kusakaṇṭake ca akkamantāti attho. Yānanti rathavayhādikaṃ yaṅkiñci yānaṃ. Sipāṭikanti ekapaṭalaupāhanaṃ. #[437-438] Rathena māgamunti makāro padasandhikaro, rathena āgamaṃsu. Ubhayanti ubhayena dānena, yānadānena ceva bhattādicatupaccayadānena ca. Pānīyadānena hettha bhesajjadānampi saṅgahitaṃ. Sesaṃ heṭṭhā vuttanayattā uttānamevāti. Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā "yathā ime etarahi, evaṃ tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī"ti vatvā therena yācito suttapetavatthuṃ kathetvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano sañjātasaṃvego dānasīlādipuññakammanirato ahosīti. Sānuvāsittherapetavatthuvaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 cha.Ma. karaṇanti dhamakaraṇaṃ 2 Ma. kesarabhāgehi sañchannavasena


             The Pali Atthakatha in Roman Book 31 page 188-196. http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4166&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4166&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4206              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]