ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     116. 6. Seriṇīpetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante seriṇīpetiṃ ārabbha
vuttaṃ.
@Footnote: 1 Ma. paññattiyā     2 Ma. sattadivase

--------------------------------------------------------------------------------------------- page212.

Kururaṭṭhe kira hatthinipure seriṇī nāma ekā rūpūpajīvinī ahosi. Tattha ca uposathakaraṇatthāya tato tato bhikkhū sannipatiṃsu, puna mahābhikkhusannipāto ahosi. Taṃ disvā manussā tilataṇḍulādiṃ sappinavanītamadhuādiñca 1- bahuṃ dānūpakaraṇaṃ sajjetvā mahādānaṃ pavattesuṃ, tena ca samayena sā gaṇikā assaddhā appasannā maccheramalapariyuṭṭhitacittā tehi 2- manussehi "ehi tāva idaṃ dānaṃ anumodāhī"ti ussāhitāpi "kiṃ tena muṇḍakānaṃ samaṇānaṃ dinnenā"ti appasādameva nesaṃ sampavedesi, kuto appamattakassa pariccāgo. Sā aparena samayena kālaṃ katvā aññatarassa paccantanagarassa parikhāpiṭṭhe petī hutvā nibbatti. Atha hatthinipuravāsī aññataro upāsako vaṇijjāya taṃ nagaraṃ gantvā rattiyā paccūsasamaye parikhāpiṭṭhaṃ gato tādisena payojanena. Sā tattha taṃ disvā sañjānitvā naggā aṭṭhittacamattāvasesasarīrā ativiya bībhacchadassanā avidūre ṭhatvā attānaṃ dassesi. So taṃ disvā:- [464] "naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī"ti gāthāya pucchi. Sāpissa:- [465] "ahaṃ bhadante petīmhi duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā"ti gāthāya attānaṃ pakāsesi. Puna tena:- [466] "kiṃ nu kāyena vācāya mānasā dukkaṭaṃ kataṃ kissakammavipākena petalokaṃ ito gatā"ti gāthāya katakammaṃ pucchitā:- @Footnote: 1 Ma. sappidadhimadhuādiñca 2 Ma. kehici

--------------------------------------------------------------------------------------------- page213.

[467] "anāvaṭesu titthesu viciniṃ aḍḍhamāsakaṃ santesu deyyadhammesu dīpaṃ nākāsimattano. [468] Nadiṃ upemi tasitā rittakā parivattati chāyaṃ upemi uṇhesu ātapo parivattati. [469] Aggivaṇṇo ca me vāto ḍahanto upavāyati etañca bhante arahāmi aññañca pāpakaṃ tato. [470] Gantvāna hatthiniṃ puraṃ vajjesi mayha mātaraṃ `dhītā ca te mayā diṭṭhā duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā.' [471] Atthi me ettha nikkhittaṃ anakkhātañca taṃ mayā cattāri satasahassāni pallaṅkassa ca heṭṭhato. [472] Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anudicchatu 1- tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī"ti imāhi chahi gāthāhi attanā katakammañceva puna tena attano kātabbaṃ atthañca ācikkhi. #[467] Tattha anāvaṭesu titthesūti kenaci anivāritesu nadītaḷākādīnaṃ titthapadesesu, yattha manussā nhāyanti, udakakiccaṃ karonti, tādisesu ṭhānesu. Viciniṃ aḍḍhamāsakanti "manussehi ṭhapetvā vissaritaṃ apināmettha kiñci labheyyan"ti lobhābhibhūtā aḍḍhamāsakamattampi viciniṃ gavesiṃ. Atha vā anāvaṭesu titthesūti @Footnote: 1 Sī.,i. ādissatu me

--------------------------------------------------------------------------------------------- page214.

Upasaṅkamanena kenaci anivāritesu sattānaṃ payogāsayasuddhiyā kāraṇabhāvena titthabhūtesu samaṇabrāhmaṇesu vijjamānesu. Viciniṃ aḍḍhamāsakanti maccheramalapariyuṭṭhitacittā kassaci kiñci adentī aḍḍhamāsakampi visesena ciniṃ, na sañciniṃ puññaṃ. 1- Tenāha "santesu deyyadhammesu, dīpaṃ nākāsimattano"ti. #[468] Tasitāti pipāsitā. Rittakāti kākapeyyā sandamānāpi nadī mama pāpakammena udakena rittā tucchā vālikamattā hutvā parivattati. Uṇhesūti uṇhasamayesu. Ātapo parivattatīti chāyāṭṭhānaṃ mayi upagatāya ātapo sampajjati. #[469-470] Aggivaṇṇoti samphassena aggisadiso. Tena vuttaṃ "ḍahanto upavāyatī"ti. Etañca bhante arahāmīti bhanteti taṃ upāsakaṃ garukārena vadati, bhante etañca yathāvuttaṃ pipāsādidukkhaṃ, aññañca tato pāpakaṃ dāruṇaṃ dukkhaṃ anubhavituṃ arahāmi tajjassa pāpassa katattāti adhippāyo. Vajjesīti vadeyyāsi. #[471-472] Ettha nikkhittaṃ, anakkhātanti "ettakaṃ ettha nikkhittan"ti anācikkhitaṃ. Idāni tassa parimāṇaṃ ṭhapitaṭṭhānañca dassentī "cattāri satasahassāni, pallaṅkassa ca heṭṭhato"ti āha. Tattha pallaṅkassāti pubbe attano sayanapallaṅkassa. Tatoti nihitadhanato 2- ekadesaṃ gahetvā mamaṃ uddissa dānaṃ detu. Tassāti mayhaṃ mātuyā. Evaṃ tāya petiyā vutte so upāsako tassā vacanaṃ sampaṭicchitvā tattha attano karaṇīyaṃ tīretvā hatthinipuraṃ gantvā tassā mātuyā tamatthaṃ ārocesi. Tamatthaṃ dassetuṃ:- [473] Sādhūti so paṭissutvā gantvāna hatthiniṃ puraṃ avoca tassā mātaraṃ:- @Footnote: 1 Ma. visesaṃ viciniṃ sañciniṃ na puññaṃ 2 Ma. vittato

--------------------------------------------------------------------------------------------- page215.

"dhītā ca te mayā diṭṭhā duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [474] Sā maṃ tattha samādapesi () 1- vajjesi mayha mātaraṃ `dhītā ca te mayā diṭṭhā duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [475] Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā cattāri satasahassāni pallaṅkassa ca heṭṭhato. [476] Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anudicchatu () 2- tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī'. [477] Tato hi sā dānamadā tasmā 3- dakkhiṇamādisī petī ca sukhitā āsi tassā cāsi sujīvikā"ti 4- saṅgītikārā āhaṃsu, tā suviññeyyāva. Taṃ sutvā tassā mātā bhikkhusaṃghassa dānaṃ datvā tassā ādisi, tena sā paṭiladdhūpakaraṇasampattiyaṃ ṭhitā mātu attānaṃ dassetvā taṃ kāraṇaṃ ācikkhi, mātā bhikkhūnaṃ ārocesi. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Seriṇīpetivatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. (gantvāna hatthiniṃ puraṃ) 2 Ma. (tato tuvaṃ dānaṃ dehi, tassā dakkhiṇamādisī) @3 cha.Ma. tassā 4 Sī.,i. sarīraṃ cārudassananti


             The Pali Atthakatha in Roman Book 31 page 211-215. http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4696&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4696&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4186              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4388              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]