ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page286.

128. 8. Gūthakhādakapetavatthuvaṇṇanā gūthakūpato uggantvāti idaṃ satthari jetavane viharante ekaṃ gūthakhādakapetaṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kuṭumbiko attano kulūpakaṃ bhikkhuṃ uddissa vihāraṃ kāresi, tattha nānājanapadato bhikkhū āgantvā paṭivasiṃsu. Te disvā manussā pasannacittā paṇītena paccayena upaṭṭhahiṃsu. Kulūpako bhikkhu taṃ asahamāno issāpakato hutvā tesaṃ bhikkhūnaṃ dosaṃ vadanto kuṭumbikaṃ ujjhāpesi, kuṭumbiko te bhikkhū kulūpakañca paribhavanto paribhāsi. Atha kulūpako kālaṃ katvā tasmiṃyeva vihāre vaccakuṭiyaṃ peto hutvā nibbatti, kuṭumbiko pana kālaṃ katvā tasseva upari peto hutvā nibbatti. Athāyasmā mahāmoggallāno taṃ disvā pucchanto:- [766] "gūthakūpato uggantvā ko nu dīno patiṭṭhasi 1- nissaṃsayaṃ pāpakammanto kiṃ nu saddahase tuvan"ti gāthamāha. Taṃ sutvā peto:- [767] "ahaṃ bhadante petomhi duggato yamalokiko pāpakammaṃ karitvāna petalokaṃ ito gato"ti gāthāya attānaṃ ācikkhi. Atha naṃ thero [768] "kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena idaṃ dukkhaṃ nigacchasī"ti gāthāya tena katakammaṃ pucchi. So peto:- @Footnote: 1 Sī. ko nu dīno hi tiṭṭhasi

--------------------------------------------------------------------------------------------- page287.

[769] "ahu āvāsiko mayhaṃ issukī kulamaccharī ajjhāsito 1- mayhaṃ ghare kadariyo paribhāsako. [770] Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ tassakammavipākena petalokaṃ ito gato"ti dvīhi gāthāhi attanā katakammaṃ kathesi. #[769] Tattha ahu āvāsiko mayhanti mayhaṃ āvāse mayā katavihāre eko bhikkhu āvāsiko nibaddhavasanako ahosi. Ajjhāsito mayhaṃ ghareti kulūpakabhāvena mama gehe taṇhābhinivesavasena abhiniviṭṭho. #[770] Tassāti tassa kulūpakabhikkhussa. Bhikkhavoti bhikkhū. Paribhāsisanti akkosiṃ. Petalokaṃ ito gatoti iminā ākārena petayoniṃ upagato petabhūto. Taṃ sutvā thero itarassa gatiṃ pucchanto:- [771] "amitto mittavaṇṇena yo te āsi kulūpako kāyassa bhedā duppañño kiṃ nu pecca gatiṃ gato"ti gāthamāha. Tattha mittavaṇṇenāti mittapaṭirūpena mittapaṭirūpatāya. Puna peto therassa tamatthaṃ ācikkhanto:- [772] "tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake so ca paravisayaṃ patto mameva paricārako. [773] Yaṃ bhadante hadantaññe etaṃ me hoti bhojanaṃ ahañca kho yaṃ hadāmi etaṃ so upajīvatī"ti gāthādvayamāha. @Footnote: 1 Ma. ajjhosito. evamuparipi

--------------------------------------------------------------------------------------------- page288.

#[772] Tattha tassevāti tasseva mayhaṃ pubbe kulūpakabhikkhubhūtassa petassa. Pāpakammassāti pāpasamācārassa. Sīse tiṭṭhāmi matthaketi sīse tiṭṭhāmi, tiṭṭhanto ca matthake eva tiṭṭhāmi, na sīsappamāṇe ākāseti attho. Paravisayaṃ pattoti manussalokaṃ upādāya paravisayabhūtaṃ pettivisayaṃ patto. Mamevāti mayhaṃ eva paricārako ahosīti vacanaseso. #[773] Yaṃ bhadante hadantaññeti bhadante ayya mahāmoggallāna tassaṃ vaccakuṭiyaṃ yaṃ aññe uhadanti vaccaṃ ossajanti. Etaṃ me hoti bhojananti etaṃ vaccaṃ mayhaṃ divase divase bhojanaṃ hoti. Yaṃ hadāmīti taṃ pana vaccaṃ khāditvā yampahaṃ vaccaṃ karomi. Etaṃ so upajīvatīti etaṃ mama vaccaṃ so kulūpakapeto divase divase khādanavasena upajīvati, attabhāvaṃ yāpetīti attho. Tesu kuṭumbiko pesale bhikkhū "evaṃ āhāraparibhogato varaṃ tumhākaṃ gūthakhādanan"ti akkosi. Kulūpako pana kuṭumbikampi tathāvacane samādapetvā sayaṃ tathā akkosi, tenassa tatopi paṭikuṭṭhatarā 1- jīvikā ahosi. Āyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā upavāde ādīnavaṃ dassetvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Gūthakhādakapetavatthuvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 31 page 286-288. http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6341&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6341&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4786              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5139              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5139              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]