ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page460.

284. 7. Nandakattheragāthāvaṇṇanā yathāpi bhaddo ājaññoti āyasmato nandakattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa bhagavato kāle paccantadese uppajjitvā viññutaṃ patto vanacāriko hutvā vicaranto ekadivasaṃ satthu caṅkamanaṭṭhānaṃ disvā pasannacitto vālukā okiri. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ gahapatikule nibbatti, tassa nandakoti nāmaṃ akaṃsu. Jeṭṭhakabhātā panassa bhārato 1- nāma. Tassa pubbayogo anantaravatthusmiṃ āvi bhavissati. Te ubhopi viññutaṃ patvā āyasmantaṃ soṇaṃ koḷivisaṃ 2- pabbajitaṃ sutvā "soṇopi nāma tathāsukhumālo pabbaji, kimaṅgaṃ pana mayan"ti pabbajiṃsu. Tesu bhārato na cirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Nandako pana kilesānaṃ balavabhāvena tāva vipassanaṃ ussukkāpetuṃ nāsakkhi, vipassanāya kammaṃ karotieva. Athassa bhāratatthero āsayaṃ ñatvā avassayo bhavitukāmo taṃ pacchāsamaṇaṃ katvā vihārato nikkhamitvā maggasamīpe nisinno vipassanākathaṃ 3- kathesi. Tena ca samayena sakaṭasatthe gacchante eko sakaṭe yutto 4- goṇo cikkhallaṭṭhāne 5- sakaṭaṃ uddharituṃ asakkonto paripati. Tato naṃ satthavāho sakaṭā mocetvā tiṇañca pānīyañca datvā parissamaṃ apanetvā puna dhure yojesi. Tato goṇo vūpasantaparissamo laddhabalo taṃ sakaṭaṃ cikkhallaṭṭhānato uddharitvā thale patiṭṭhāpesi. Atha bhāratatthero nandakassa "passasi no tvaṃ āvuso nandaka imassa kamman"ti @Footnote: 1 cha.Ma. bharato. evamuparipi 2 Sī.,i. kolivīsaṃ 3 Sī. vipassanāya kathaṃ @4 Sī.,i. niyutto 5 i. cikkhallāvaṭe ṭhāne, Ma. cikkhallakasaṭe ṭhāne

--------------------------------------------------------------------------------------------- page461.

Taṃ nidassetvā tena "passāmī"ti vutte "imamatthaṃ suṭṭhu upadhārehī"ti āha. Itaro"yathāyaṃ goṇo vūpasantaparissamo paṅkaṭṭhānato bhāraṃ ubbahati, evaṃ mayāpi saṃsārapaṅkato attā uddharitabbo"ti tamevārammaṇaṃ katvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "migaluddo pure āsiṃ araññe kānane ahaṃ vātamigaṃ gavesanto caṅkamaṃ addasaṃ ahaṃ. Ucchaṅgena puḷinaṃ gayha caṅkame okiriṃ ahaṃ pasannacitto sumano sugatassa sirīmato. Ekatiṃse ito kappe puḷinaṃ okiriṃ ahaṃ duggatiṃ nābhijānāmi puḷinassa idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano jeṭṭhabhātikassa bhāratattherassa santike aññaṃ byākaronto:- [173] "yathāpi bhaddo ājañño khalitvā patitiṭṭhati bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ. [174] Evaṃ dassanasampannaṃ sammāsambuddhasāvakaṃ ājānīyaṃ maṃ dhāretha puttaṃ buddhassa orasan"ti gāthādvayaṃ abhāsi. Tattha bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuranti "mayhaṃ jātibalaviriyānaṃ ananucchavikametaṃ 2- yadidaṃ āgatassa bhārassa avahanan"ti 3- saṃvegaṃ labhitvā adīno adīnamānaso 4- alīnacitto. "alīno"ti vā pāṭho, soeva attho. Bhiyyo punappunaṃ bhiyyoso @Footnote: 1 khu.apa. 33/70/98 puḷinacaṅkamiyattherāpadāna (syā) 2 Ma. anucchavikametaṃ @3 Ma. āvahananti 4 Sī. alīnamānaso

--------------------------------------------------------------------------------------------- page462.

Mattāya attano dhuraṃ bhāraṃ vahate ubbahati. Sesaṃ heṭṭhā ramaṇīyavihārittherassa gāthāvaṇṇanāyaṃ vuttanayameva. Nandakattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 460-462. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10289&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10289&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5856              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6007              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6007              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]