ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page523.

3. Tikanipāta 307. 1. Aṅgaṇikabhāradvājattheragāthāvaṇṇanā tikanipāte ayoni suddhimanvesanti āyasmato aṅgaṇikabhāradvājattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso pañcapatiṭ- ṭhitena vanditvā añjaliṃ paggaṇhi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde himavantasamīpe ukkaṭṭhe nāma nagare 1- vibhava- sampannassa brāhmaṇassa gehe nibbattitvā aṅgaṇikabhāradvājoti laddhanāmo vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya paribbājakapabbajjaṃ pabbajitvā amaraṃ 2- tapaṃ caranto tattha tattha vicaranto sammāsambuddhaṃ janapadacārikaṃ carantaṃ disvā pasannamānaso satthu santike dhammaṃ sutvā taṃ micchāgāhaṃ 3- pahāya sāsane pabbajitvā vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :- "usabhaṃ pavaraṃ vīraṃ vessabhuṃ vijitāvinaṃ pasannacitto sumano buddhaseṭṭhamavandahaṃ. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. Catuvīsatikappamhi vikatānandanāmako @Footnote: 1 Sī.,i. ukkaṭṭhanagare 2 Ma. amataṃ 3 cha.Ma. micchātapaṃ @4 khu.apa. 32/48/298 ekavandaniyattherāpadāna

--------------------------------------------------------------------------------------------- page524.

Sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā vimuttisukhena viharanto ñātīnaṃ anukampāya attano jātibhūmiṃ gantvā bahū ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā tato nivattitvā kururaṭṭhe kuṇḍiyassa nāma nigamassa avidūre araññe vasanto kenacideva karaṇīyena uggārāmaṃ gato uttarāpathato 1- āgatehi sandiṭṭhehi brāhmaṇehi samāgato tehi "bho bhāradvāja kiṃ disvā brāhmaṇānaṃ samayaṃ pahāya imaṃ samayaṃ gaṇhī"ti pucchito tesaṃ ito buddhasāsanato bahiddhā suddhī 2- natthīti dassento:- [219] "ayoni suddhimanvesaṃ aggiṃ paricariṃ vane suddhimaggaṃ ajānanto akāsiṃ amaraṃ 3- tapan"ti paṭhamaṃ gāthamāha. Tattha ayonīti ayoniso anupāyena. Suddhinti saṃsārasuddhiṃ bhavanissaraṇaṃ. Anvesanti gavesanto pariyesanto. 4- Aggiṃ paricariṃ vaneti "ayaṃ suddhimaggo"ti adhippāyena araññāyatane aggihuttasālāyaṃ 5- agyāgāraṃ katvā āhutiṃ 6- paggaṇhanto aggidevaṃ paricariṃ vede vuttavidhinā pūjesiṃ. Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapanti suddhiyā nibbānassa maggaṃ ajānanto aggiparicaraṇaṃ viya pañcatapatappanādiattakilamathānuyogaṃ 7- "suddhimagago"ti maññāya 8- akāsiṃ acariṃ paṭipajjiṃ. Evaṃ thero assamato assamaṃ gacchanto viya vede vuttavidhinā aggiparicaraṇādinā 9- anuṭṭhāya suddhiyā appattabhāvena bahiddhā suddhiyā abhāvaṃ dassetvā idāni imasmiṃyeva sāsane suddhi ca mayā adhigatāti dassento:- @Footnote: 1 poṭṭhakesu ayaṃ pāṭho na dissati 2 cha.Ma. suddhi 3 pāli. aparaṃ @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. aggihuta..... 6 Ma. āhutīnaṃ @7 Sī. pañcatāpanapadhānādi... 8 Sī. saññāya 9 Sī. aggiparicaraṇādito

--------------------------------------------------------------------------------------------- page525.

[220] "taṃ sukhena sukhaṃ laddhaṃ passa dhammasudhammataṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti dutiyagāthamāha. Tattha tanti yassatthāya suddhiṃ anvesanto tassa maggaṃ ajānanto aggiṃ paricariṃ amaraṃ tapaṃ acariṃ, taṃ nibbānasukhaṃ sukhena samathavipassanāya sukhāya paṭipadāya attakilamathānuyogaṃ anupagamma mayā laddhaṃ pattaṃ adhigataṃ. Passa dhammasudhammatanti satthu sāsanadhammassa sudhammataṃ aviparītaniyyānikadhammasabhāvaṃ passa jānāhīti dhammālapana- vasena vadati, attānaṃ vā 1- ālapati. Tassa laddhabhāvaṃ pana dassento:- "tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti āha, taṃ vuttatthameva. Evaṃ suddhiyā adhigatattā "ito paṭṭhāyāhaṃ paramatthato brāhmaṇo"ti dassento:- [221] "brahmabandhu pure āsiṃ idāni khomhi brāhmaṇo tevijjo nhātako 2- camhi sotthiyo 3- camhi vedagū"ti tatiyaṃ gāthamāha. Tassattho:- ito pubbe jātimattena brāhmaṇabhāvato brāhmaṇānaṃ 4- samaññāya brahmabandhu nāma āsiṃ. Bāhitapāpattā pana idāni kho arahattādhigamena paramatthato brāhmaṇo ca amhi. Ito 5- pubbe bhavasañcayakarānaṃ 6- tissannaṃ vedasaṅkhātānaṃ vijjānaṃ ajjhayanena samaññāmattena tevijjo nāma hutvā idāni bhavakkhayakarāya vijjāya vasena tissannaṃ vijjānaṃ adhigatattā paramatthato tevijjo ca amhi. Tathā ito pubbe bhavassādagadhitāya 7- nhātakavatanipphattiyā samaññāmattena nhātako nāma hutvā idāni aṭṭhaṅgikamaggajalena suvikkhālita- kilesamalatāya paramatthato nhātako camhi. Ito pubbe avimuttabhavassādamantaj- jhānena vohāramattato sotthiyo nāma hutvā idāni suvimuttabhavassādadhammajjhānena @Footnote: 1 i. attānameva 2 Sī. nahātako 3 cha.Ma. sottiyo 4 Ma. jātimattena brāhmaṇānaṃ @5 Sī. amhi, kiñci ito, Ma. amhīti ca 6 Ma. bhavapacayakarānaṃ 7 Sī.,i....gathitāya

--------------------------------------------------------------------------------------------- page526.

Jhānena vohāramattato sotthiyo nāma hutvā idāni suvimuttabhavassādadhammajjhānena paramatthato sotthiyo camhi. Ito pubbe appaṭinissaṭṭhapāpadhammānaṃ vedānaṃ gatamattena 1- vedagū nāma hutvā idāni vedasaṅkhātena maggañāṇena saṃsāramahoghassa vedassa catusaccassa ca pāraṃ gatattā adhigatattā ñātattā paramatthato vedagū jātoti. Taṃ sutvā brāhmaṇā sāsane uḷāraṃ pasādaṃ pavedesuṃ. Aṅgaṇikabhāradvājattheragāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 32 page 523-526. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11690&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11690&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=307              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6054              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6179              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6179              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]