ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page556.

317. 11. Upālittheragāthāvaṇṇanā saddhāya abhinikkhammāti āyasmato upālittherassa gāthā. Kā uppatti? ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulaghare nibbatto ekadivasaṃ satthu dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kappakagehe paṭisandhiṃ gaṇhi, upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ channaṃ khattiyānaṃ pasādako hutvā tathāgate anupiyambavane viharante pabbajanatthāya nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ pāliyaṃ āgatameva. 1- So pabbajitvā upasampanno satthu santike kammaṭṭhānaṃ gahetvā "mayhaṃ bhante araññavāsaṃ anujānāthā"ti āha. Bhikkhu tava araññe vasantassa ekameva dhuraṃ vaḍḍhissati, amhākaṃ pana santike vasantassa ganthadhurañca vipassanādhurañca paripūressatīti. Thero satthu vacanaṃ sampaṭicchitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "nagare haṃsavatiyā sujāto nāma brāhmaṇo asītikoṭisannicayo 3- pahūtadhanadhaññavā. Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū lakkhaṇe itihāse ca saddhamme pāramiṃ gato. Paribbajā 4- ekasikhā gotamā buddhasāvakā carakā 5- tāpasā ceva caranti mahiyā tadā. @Footnote: 1 vinaYu.cūḷa. 7/331/115 saṃghabhedakkhandhaka 2 khu.apa. 32/441/53 upālittherāpadāna @3 cha.Ma. asītikoṭinicayo 4 cha.Ma. paribbājā 5 Sī. varaṇā

--------------------------------------------------------------------------------------------- page557.

Tepi maṃ parivārenti brāhmaṇo vissuto iti bahū janā maṃ pūjenti 1- nāhaṃ pūjemi kiñcanaṃ. Pūjārahaṃ na passāmi mānatthaddho ahaṃ tadā buddhoti vacanaṃ natthi tāva nuppajjate jino. Accayena ahorattaṃ padumuttaranāyako 2- sabbaṃ tamaṃ vinodetvā loke uppajji cakkhumā. Vitthārike 3- bāhujaññe puthubhūte ca sāsane upāgami tadā buddho nagaraṃ haṃsasavhayaṃ. Pitu atthāya so buddho dhammaṃ desesi cakkhumā tena kālena parisā samantā yojanaṃ tadā. Sammato manujānaṃ no 4- sunando nāma tāpaso yāvatā budadhaparisā pupphehicchādayi 5- tadā. Catusaccaṃ pakāsento 6- seṭṭhe ca pupphamaṇḍape koṭisatasahassānaṃ dhammābhisamayo ahu. Sattarattindivaṃ buddho vassitvā dhammavuṭṭhiyā 7- aṭṭhame divase patte sunandaṃ kittayī jino. Devaloke manusse vā saṃsaranto ayaṃ bhave sabbesaṃ pavaro hutvā bhavesu saṃsarissati. Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena 8- satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito mantāṇiputto puṇṇoti hessati satthu sāvako. @Footnote: 1 cha.Ma. bahujjano maṃ pūjeti 2 cha.Ma....nāmako 3 Ma. vitthārite @4 cha.Ma. so 5 cha.Ma. pupphehacchādayī 6 cha.Ma. pakāsente @7 cha.Ma. vassetvā dhammavuṭṭhiyo 8 cha.Ma. gottena

--------------------------------------------------------------------------------------------- page558.

Evaṃ kittayi sambuddho sunandaṃ tāpasaṃ tadā hāsayanto janaṃ sabbaṃ dassayanto sakaṃ balaṃ. Katañjalī namassanti sunandaṃ tāpasaṃ tadā 1- buddhe kāraṃ karitvāna sodhesi gatimattano. Tattha me ahu saṅkappo sutvāna munino vacaṃ ahaṃ kāraṃ karissāmi 2- yathā passāmi gotamaṃ. Evāhaṃ cintayitvāna kiriyaṃ cintayiṃ mamaṃ kyāhaṃ kammaṃ ācarāmi puññakkhette anuttare. Ayañca pāṭhiko bhikkhu sabbapāṭhīna 3- sāsane vinaye agganikkhitto taṃ ṭhānaṃ patthayiṃ 4- ahaṃ. Idaṃ me amitaṃ bhogaṃ akkhobhaṃ sāgarūpamaṃ tena bhogena buddhassa ārāmaṃ māpaye ahaṃ. Sobhanaṃ nāma ārāmaṃ nagarassa puratthato katvā 5- satasahassena saṃghārāmaṃ amāpayiṃ. Kūṭāgāre ca pāsāde maṇḍape hammiye guhā caṅkame sukate katvā saṃghārāme 6- amāpayiṃ. Jantāgharaṃ aggisālaṃ atho udakamāḷakaṃ nhānagharaṃ māpayitvā bhikkhusaṃghassadāsahaṃ. Āsandiyo pīṭhake ca paribhoge ca bhājane ārāmikañca bhesajjaṃ sabbametaṃ adāsahaṃ. Ārakkhaṃ paṭṭhapetvāna pākāraṃ kārayiṃ daḷhaṃ mā naṃ koci viheṭhesi santacittāna tādinaṃ. Āvāse satasahasse 7- saṃghārāme amāpayiṃ @Footnote: 1 cha.Ma. janā 2 cha.Ma. ahampi kāraṃ kassāmi 3 cha.Ma. sabbapāṭhissa 4 cha.Ma. patthaye @5 cha.Ma. kiṇitvā 6 cha.Ma. saṃghārāmaṃ 7 cha.Ma. satasahassenāvāsaṃ

--------------------------------------------------------------------------------------------- page559.

Vepullaṃ taṃ māpayitvā 1- sambuddhaṃ upanāmayiṃ. Niṭṭhāpito mayārāmo sampaṭiccha tuvaṃ muni niyyādessāmi taṃ dhīra 2- adhivāsehi cakkhuma. Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama saṅkappamaññāya adhivāsesi nāyako. Adhivāsanamaññāya sabbaññussa mahesino bhojanaṃ paṭiyādetvā kālamārocayiṃ ahaṃ. Ārocitamhi kālamhi padumuttaranāyako khīṇāsavasahassehi ārāmaṃ me upāgami. Nisinnakālamaññāya annapānena tappayiṃ bhuttāvīkālamaññāya 3- idaṃ vacanamabraviṃ. Kīto satasahassena tattakeneva kārito sobhano nāma ārāmo sampaṭiccha tuvaṃ muni. Iminārāmadānena cetanāpaṇidhīhi ca bhave nibbattamānohaṃ labhāmi mama patthitaṃ. Paṭiggahetvā sambuddho saṃghārāmaṃ sumāpitaṃ bhikkhusaṃghe nisīditvā idaṃ vacanamabravi. Yo so buddhassa pādāsi saṃghārāmaṃ sumāpitaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. Hatthī assā rathā pattī senā ca caturaṅginī parivāressantimaṃ nicca saṃghārāmassidaṃ phalaṃ. Saṭṭhī tūriyasahassāni 4- bheriyo samalaṅkatā parivāressantimaṃ niccaṃ saṃghārāmassidaṃ phalaṃ. @Footnote: 1 Sī. pāpayitvā 2 cha.Ma. vīra @3 cha.Ma. bhuttāviṃ kālamaññāya 4 cha.Ma. saṭṭhi tūrasahassāni

--------------------------------------------------------------------------------------------- page560.

Chaḷasītisahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. Āḷāramukhā 1- hasulā susaññā tanumajjhimā parivāressantimaṃ niccaṃ saṃghārāmassidaṃ phalaṃ. Tiṃsakappasahassāni devaloke ramissati sahassakkhattuṃ devindo devarajjaṃ karissati. Devarājena pattabbaṃ sabbaṃ paṭilabhissati anūnabhogo hutvāna devarajjaṃ karissati. Sahassakkhattuṃ cakkavattī rājā raṭṭhe bhavissati paṭhabyā rajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito upāli nāma nāmena hessati satthu sāvako. Vinaye pāramiṃ patvā 2- ṭhānāṭhāne ca kovido jinasāsanaṃ dhārayanto 3- viharissatināsavo. Sabbametaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṃghe nisīditvā etadagge ṭhapessati. Aparimeyyupādāya patthemi tava sāsanaṃ so me attho anuppatto sabbasaṃyojanakkhayo. Yathā sūlāvuto poso rājadaṇḍena tajjito sūle sātaṃ avindanto parimuttiṃva icchati. Tathevāhaṃ mahāvīra bhavadaṇḍena tajjito @Footnote: 1 cha.Ma. aḷārapamhā 2 Sī. pāramiṃ patto 3 cha.Ma. dhārento, Sī. jotayanto

--------------------------------------------------------------------------------------------- page561.

Kammasūlāvuto santo pipāsāvedanāṭṭito. 1- Bhave sātaṃ na vindāmi ḍayhanto tīhi aggibhi parimuttiṃ gavesāmi yathāpi rājadaṇḍito. Yathā visādo puriso visena paripīḷito agadaṃ so gaveseyya visaghātāyupāyanaṃ. 2- Gavesamāno passeyya agadaṃ visaghātakaṃ taṃ pivitvā sukhī assa 3- visamhā parimuttiyā. Tathevāhaṃ mahāvīra yathā visahato naro sampīḷito avijjāya saddhammāgadamesahaṃ. Dhammāgadaṃ 4- gavesanto addakkhiṃ sakyasāsanaṃ aggasabbosathānantaṃ 5- sabbasallavinodanaṃ. Dhammosathaṃ 6- pivitvāna visaṃ sabbaṃ samūhaniṃ 7- ajarāmaraṃ sītibhāvaṃ nibbānaṃ phassayiṃ ahaṃ. Yathā bhūtaṭṭito poso bhūtaggāhena pīḷito bhūtavejjaṃ gaveseyya bhūtasmā parimuttiyā. Gavesamāno passeyya bhūtavijjāsu kovidaṃ tassa so vihaññe 8- bhūtaṃ samūlañca vināsaye. Tathevāhaṃ mahāvīra tamaggāhena pīḷito ñāṇālokaṃ gavesāmi tamato parimuttiyā. Athaddasaṃ sakyamuniṃ kilesatamasodhanaṃ so me tamaṃ vinodesi bhūtavejjova bhūtakaṃ. Saṃsārasotaṃ sañchindiṃ taṇhāsotaṃ nivārayiṃ @Footnote: 1 Ma. pipāsabhāvena aṭṭito 2 cha.Ma. visaghātāyupālanaṃ 3 Sī. pivitvāna sukhī assa @4 Sī. dhammosadhaṃ 5 cha.Ma. aggaṃ sabbosadhānaṃ taṃ 6 cha.Ma. dhammosadhaṃ 7 Sī. samūhataṃ @8 Sī. vihite, cha.Ma. vihane

--------------------------------------------------------------------------------------------- page562.

Bhavaṃ ugghāṭayiṃ sabbaṃ bhūtavejjova mūlato. Garuḷo yathā opatati 1- pannagaṃ bhakkhamattano samantā yojanasataṃ vikkhobheti mahāsaraṃ. Pannagaṃ so gahetvāna adhosīsaṃ viheṭhayaṃ 2- ādāya so pakkamati yenakāmaṃ vihaṅgamo. Tathevāhaṃ mahāvīra yathāpi garuḷo balī 3- asaṅkhataṃ gavesanto dose vikkhālayiṃ ahaṃ. Diṭṭho ahaṃ dhammavaraṃ santipadamanuttaraṃ ādāya viharāmetaṃ garuḷo pannagaṃ yathā. Āsāvatī nāma latā jātā cittalatāvane tassā vassasahassena ekaṃ nibbattate phalaṃ. Taṃ devā payirupāsanti tāvadūraphale sati devānaṃ sā piyā evaṃ āsāvatī latuttamā. Satasahassupādāya tāhaṃ paricare muni sāyaṃ pātaṃ namassāmi devā āsāvatiṃ yathā. Avañjhā pāricariyā 4- amoghā ca namassanā dūrāgatampi maṃ santaṃ khaṇo maṃ 5- na virādhayi. Paṭisandhiṃ na passāmi vicinanto bhave ahaṃ nirūpadhi vippamutto upasanto carāmahaṃ. Yathāpi padumaṃ nāma sūriyaraṃsena pupphati tathevāhaṃ mahāvīra buddharaṃsena pupphito. Yathā balākayonimhi na vijjati pumā 6- sadā meghesu gajjamānesu gabbhaṃ gaṇhanti tā sadā. @Footnote: 1 Sī. opatitaṃ 2 Sī. vipoṭhayaṃ 3 Sī. balaṃ 4 Sī. paricariyā me @5 cha.Ma. khaṇoyaṃ 6 cha.Ma. pumo

--------------------------------------------------------------------------------------------- page563.

Cirampi gabbhaṃ dhārenti yāva megho na gajjati bhārato parimuccanti yadā megho pavassati. Padumuttarabuddhassa dhammameghena gajjato 1- saddena dhammameghassa dhammagabbhaṃ agaṇhahaṃ. Satasahassupādāya puññagabbhaṃ dharemahaṃ nappamuccāmi bhārato dhammamegho na gajjati. Yadā tuvaṃ sakyamuni ramme kāpilavatthave gajjasi 2- dhammameghena bhārato parimuccahaṃ. Suññataṃ animittañca athāpaṇihitampi 3- ca caturo ca phale sabbe dhammaṃ vijaṭi taṃpihaṃ. 4- Aparimeyyupādāya patthemi tava sāsanaṃ so me attho anuppatto santipadamanuttaraṃ. Vinaye pāramiṃ patto yathāpi pāṭhiko isi na me samasamo atthi 5- dhāremi sāsanaṃ ahaṃ. Vinaye khandhake cāpi tikacchede ca pañcake ettha me 6- vimati natthi akkhare byañjanepi vā. Niggahe paṭikamme ca ṭhānāṭhāne ca kovido osāraṇe vuṭṭhāpane sabbattha pāramiṃ gato. Vinaye khandhake vāpi nikkhipitvā padaṃ ahaṃ ubhato vibhaṅge ceva 7- rasato osareyyahaṃ. Niruttiyā ca kusalo 8- atthānatthe ca kovido anaññātaṃ mayā natthi ekaggo satthu sāsane. @Footnote: 1 Sī. gajjito 2 Sī. gajjito 3 cha.Ma. tathāppaṇihitampi @4 Sī. dhammagabbhe vijāyahaṃ, cha.Ma. dhammevaṃ vijanayiṃ ahaṃ 5 Sī. na me so idānatthi @6 Sī. ettake me 7 cha.Ma. viniveṭhetvā 8 cha.Ma. sukusalo

--------------------------------------------------------------------------------------------- page564.

Rūpadakkho ahaṃ ajja sakyaputtassa sāsane kaṅkhaṃ sabbaṃ vinodemi chindāmi sabbasaṃsayaṃ. Padaṃ anupadañcāpi akkharañcāpi byañjanaṃ nidāne pariyosāne sabbattha kovido ahaṃ. Yathāpi rājā balavā niggaṇhitvā parantape 1- vijinitvāna saṅgāmaṃ nagaraṃ tattha māpaye. Pākāraṃ parikkhañcāpi esikaṃ dvārakoṭṭhakaṃ aṭṭālake ca vividhe kāraye nagare bahū. Siṅghāṭakaṃ paccurañca 2- suvibhattantarāpaṇaṃ kārāpeyya 3- sabhaṃ tattha atthānatthavinicchayaṃ. Nigghāṭatthaṃ amittānaṃ chiddāchiddañca jānituṃ balakāyassa rakkhāya 4- senāmaccaṃ 5- ṭhapeti so. Ārakkhatthāya bhaṇḍassa nidhānakusalaṃ naraṃ mā me bhaṇḍaṃ vinassīti bhaṇḍarakkhaṃ ṭhapeti so. Samaggo 6- hoti so 7- rañño vuḍḍhiṃ yassa ca icchati tassādhikaraṇaṃ deti mittassa paṭipajjituṃ. Uppādesu 8- nimittesu lakkhaṇesu ca kovidaṃ ajjhāyakaṃ mantadharaṃ porohicce ṭhapeti so. Etehaṅgehi sampanno khattiyoti pavuccati sadā rakkhanti rājānaṃ cakkavākova dukkhinaṃ. 9- Tatheva tvaṃ mahāvīra hatāmittova 10- khattiyo sadevakassa lokassa dhammarājāti vuccati. @Footnote: 1 Sī. parakhattiye 2 Sī. ovaraṃ ca, cha.Ma. caccarañca 3 cha.Ma.,i. kārayeyya @4 Sī. sametuṃ balakāyassa 5 cha.Ma.,i. senāpaccaṃ 6 ka. samatto, cha.Ma. mamatto, @i. sāmako 7 Po.,cha.Ma.,i. yo 8 Po.,cha.Ma. uppātesu 9 cha.Ma.,i. dukkhitaṃ @10 Sī. mahāmittova

--------------------------------------------------------------------------------------------- page565.

Titthiye nīharitvāna 1- mārañcāpi sasenakaṃ tamandhakāraṃ vidhaṃsetvā 2- dhammanagaraṃ amāpayi. Sīlaṃ pākārikaṃ 3- tattha ñāṇante dvārakoṭṭhakaṃ saddhā te esikā vīra dvārapālo ca saṃvaro. Satipaṭṭhānamaṭṭālaṃ paññā te caccaraṃ mune iddhipādañca siṅghāṭaṃ dhammavīthi 4- sumāpitaṃ. 5- Suttantaṃ abhidhammañca vinayaṃ cāpi kevalaṃ navaṅgaṃ buddhavacanaṃ esā dhammasabhā tava. Suññataṃ animittañca vihārañcāpaṇīhitaṃ anejo ca 6- nirodho ca esā dhammakuṭī tava. Paññāya aggo nikkhitto paṭibhāṇe ca kovido sāriputtoti nāmena dhammasenāpatī tava. Cutūpapātakusalo iddhiyā pāramiṃ gato kolito nāma nāmena porohicco tavaṃ mune. Porāṇakavaṃsadharo uggatejo durāsado dhutavādiguṇe aggo akkhadasso tavaṃ mune. Bahussuto dhammadharo sabbapāṭhī ca sāsane ānando nāma nāmena dhammarakkho 7- tavaṃ mune. Ete sabbe atikkamma mahesī 8- bhagavā mamaṃ vinicchayaṃ me pādāsi vinaye viññudesitaṃ. 9- Yo koci vinaye pañhaṃ pucchati buddhasāvako tattha me cintanā natthi taññevatthaṃ kathemahaṃ. @Footnote: 1 cha.Ma. nihanitvāna 2 cha.Ma.,i. vidhamitvā 3 cha.Ma. pākārakaṃ 4 i. dhammavīthiṃ @5 cha.Ma. sumāpitā 6 cha.Ma. āneñjañca 7 cha.Ma. dhammārakkho @8 cha.Ma. pamesi 9 Sī. vinayaññūna desitaṃ

--------------------------------------------------------------------------------------------- page566.

Yāvatā buddhakhettamhi ṭhapetvā ca mahāmuni 1- vinaye mādiso natthi kuto bhiyyo bhavissati. Bhikkhusaṃghe nisīditvā evaṃ gajjati gotamo upālissa samo natthi vinaye khandhakesu ca. Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ vinaye kathitaṃ sabbaṃ 2- vinayamūlapassino. 3- Mama kammaṃ saritvāna gotamo sakyapuṅgavo bhikkhusaṃghe nisīditvā etadagge ṭhapesi maṃ. Satasahassaṃ upādāya imaṃ ṭhānaṃ apatthayiṃ so me attho anuppatto vinaye pāramiṃ gato. Sakyānaṃ nandijanako 4- kappako āsihaṃ pure vijahitvāna taṃ jātiṃ putto jāto mahesino. Ito dutiyake kappe añjaso nāma khattiyo anantatejo amitayaso bhūmipālo mahaddhano. Tassa rañño ahaṃ putto candano nāma 5- khattiyo jātimadena patthaddho yasobhogamadena ca. Nāgasatasahassāni sabbālaṅkārabhūsitā tidhā pabhinnā mātaṅgā parivārenti maṃ sadā. Sabalehi paretohaṃ uyyānaṃ gantukāmako āruyha sirikaṃ nāgaṃ nagarā nikkhamiṃ tadā. Caraṇena ca sampanno guttadvāro susaṃvuto devalo nāma sambuddho āgacchi purato mamaṃ. @Footnote: 1 ka. taṃ mahāmuniṃ 2 cha.Ma.,i. vinayogadhaṃ taṃ sabbaṃ 3 Sī. vinayo mūlaṃ tapassino @4 cha.Ma.,i. nandijanano 5 Sī. sunando nāma

--------------------------------------------------------------------------------------------- page567.

Pesetvā sirikaṃ nāgaṃ buddhaṃ āsādayiṃ tadā tato sañjātakopova 1- nāgo nuddharako 2- padaṃ. Nāgaṃ ruṇṇamanaṃ 3- disvā buddhe kodhaṃ akāsahaṃ viheṭhayitvā sambuddhaṃ uyyānaṃ agamāsahaṃ. Sātaṃ tattha na vindāmi siro pajjalito yathā pariḷāhena ḍayhāmi macchova balisādako. Sasāgarantā paṭhavī 4- ādittā viya hoti me pitu santikupāgamma idaṃ vacanamabraviṃ. Āsīvisaṃva kupitaṃ aggikkhandhaṃva āgataṃ mattaṃva kuñjaraṃ dantiṃ yaṃ sayambhuṃ asādayiṃ. Āsādito mayā buddho ghoro uggatapo jino purā sabbe vinassāma khamāpessāma taṃ muniṃ. No ce taṃ nijjhāpessāma 5- attadantaṃ samāhitaṃ orena sattame divase 6- raṭṭhamme vidhamissati. Sumekhalo kosiyo ca siggavo cāpi sattako 7- āsādayitvā isayo duggatā te sasenakā. 8- Yadā kuppanti isayo saññatā brahmacārino sadevakaṃ vināsenti sasāgaraṃ sapabbataṃ. Tiyojanasahassamhi purise sannipātayiṃ accayaṃ desanatthāya sayambhuṃ upasaṅkamiṃ. Allavatthā allasirā sabbeva pañjalīkatā buddhassa pāde nipatitvā idaṃ vacanamabravuṃ. @Footnote: 1 Sī. sañjātasaṃkopo, cha.Ma.,i. sañjātakopo so 2 Sī. vuddharate, cha.Ma.,i. nuddharate @3 i. duṭṭhamanaṃ 4 Sī. puthuvi 5 Sī. nikkhamessāmi 6 cha.Ma. orena sattadivasā @7 Sī. sattuko 8 cha.Ma. saraṭṭhakā

--------------------------------------------------------------------------------------------- page568.

Khamassu tvaṃ mahāvīra abhiyācati taṃ jano pariḷāhaṃ vinodehi mā ca 1- raṭṭhaṃ vināsaya. Sadevamānusā sabbe sadānavā sarakkhasā ayomayena kūṭena siraṃ bhindeyyu me sadā. Udake 2- aggi na saṇṭhāti vījaṃ sele na rūhati agade kimi na saṇṭhāti kopo buddhe na jāyati. Yathā ca bhūmi acalā appameyyo ca sāgaro anantako ca ākāso evaṃ buddhā akhobhiyā. 3- Attadantā 4- mahāvīrā khamitā ca tapassino khantānaṃ khamitānaṃ ca gamanaṃ vo 5- na vijjati. Idaṃ vatvāna sambuddho pariḷāhaṃ vinodayi 6- mahājanassa purato nabhaṃ abbhuggamī tadā. Tena kammenahaṃ vīra 7- hīnattaṃ ajjhupāgato samatikkamma taṃ jātiṃ pāvisiṃ abhayaṃ puraṃ. Tadāpi maṃ mahāvīra ḍayhamānaṃ susaṇṭhitaṃ 8- pariḷāhaṃ vinodesi sayambhuṃ ca khamāpayiṃ. Ajjāpi maṃ mahāvīra ḍayhamānaṃ tihaggibhi nibbāpesi tayo aggī sītibhāvañca pāpayiṃ. Yesaṃ sotāvadhānatthi 9- suṇātha mama bhāsato atthaṃ tuyhaṃ pavakkhāmi yathā diṭṭhaṃ padaṃ mamaṃ. Sayambhuṃ taṃ vimānetvā 10- santacittaṃ samāhitaṃ tena kammenahaṃ ajja jātomhi nīcayoniyaṃ. @Footnote: 1 cha.Ma. no 2 cha.Ma. dake 3 i. buddho akhobhiyo 4 cha.Ma.,i. sadā khantā @5 ka. te, cha.Ma. taṃ 6 cha.Ma. vinodayaṃ 7 i. dhīra 8 ka. sakhe ṭhitaṃ, Ma. dusaṇṭhitaṃ @9 Sī. sotapathā atthi 10 Sī. khamāpetvā

--------------------------------------------------------------------------------------------- page569.

Mā vo khaṇaṃ virādhetha khaṇātītā 1- hi socare sadatthe vāyameyyātha khaṇo vo paṭipādito. Ekaccānañca vamanaṃ ekaccānaṃ virecanaṃ visaṃ halāhalaṃ eke 2- ekaccānañca osathaṃ. 3- Vamanaṃ paṭipannānaṃ phalaṭṭhānaṃ virecanaṃ osathaṃ 3- phalalābhīnaṃ puññakkhettaṃ gavesinaṃ. Sāsanena viruddhānaṃ visaṃ halāhalaṃ yathā āsīviso duṭṭhaviso 4- ekaṃ 5- jhāpeti taṃ naraṃ. Sakiṃ pītaṃ halāhalaṃ uparuddheti 6- jīvitaṃ sāsanena virujjhitvā kappakoṭimhi 7- ḍayhati. Khantiyā avihiṃsāya mettacittavatāya ca sadevakaṃ so tarati 8- tasmā te 9- avirodhiyā. 10- Lābhālābhe na sajjanti sammānane vimānane 11- paṭhavīsadisā buddhā tasmā te na virodhiyā. Devadatte ca vadhake core aṅgulimālake rāhule dhanapāle ca sabbesaṃ samako muni. Etesaṃ paṭigho natthi rāgomesaṃ na vijjati sabbesaṃ samako buddho vadhakassorasassa ca. Panthe disvāna kāsāvaṃ chaḍḍitaṃ miḷhamakkhitaṃ sirasā 12- añjaliṃ katvā vanditabbaṃ isiddhajaṃ. 13- Abbhatītā ca ye buddhā vattamānā anāgatā dhajenānena sujjhanti tasmā ete namassiyā. @Footnote: 1 Sī. khaṇātigā 2 i. ete 3 cha.Ma. osadhaṃ 4 cha.Ma.,i. diṭṭhaviso 5 cha.Ma.,i. evaṃ @6 cha.Ma. uparundhati 7 Ma. kappakoṭimpi 8 cha.Ma. tāreti 9 i. vo 10 cha.Ma. avirādhiyā @11 cha.Ma. sammānanavimānane 12 cha.Ma. sirasmiṃ 13 Sī. vanditabbo isiddhajo

--------------------------------------------------------------------------------------------- page570.

Satthukappaṃ suvinayaṃ dhāremi hadayenahaṃ namassamāno vinayaṃ viharissāmi sabbadā. Vinayo āsayo 1- mayhaṃ vinayo ṭhānacaṅkamaṃ kappemi vinaye vāsaṃ vinayo mayha 2- gocaro. Vinaye pāramippatto samathe 3- cāpi kovido upāli taṃ mahāvīra pāde vandati satthuno. So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Tattha hi naṃ satthā sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge bhārukacchakavatthuṃ 4- ajjukavatthuṃ 5- kumārakassapavatthunti imāni tīṇi vatthūni vinicchayi. 6- Satthā ekekasmiṃ vinicchite sādhukāraṃ datvā tayopi vinicchaye atthuppattiṃ katvā theraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesi. So aparabhāge ekasmiṃ uposathadivase pātimokkhuddesasamaye bhikkhū ovadanto:- [249] "saddhāya abhinikkhamma navapabbajito navo mitte bhajeyya kalyāṇe suddhājīve atandite. @Footnote: 1 Sī. āsayaṃ 2 cha.Ma. mama 3 Sī. samaye 4 vinaYu.mahāvi. 1/78/52 @5 vinaYu.mahāvi. 1/158/91 6 i. vinicchini

--------------------------------------------------------------------------------------------- page571.

[250] Saddhāya abhinikkhamma navapabbajito navo saṃghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho. [251] Saddhāya abhinikkhamma navapabbajito navo kappākappesu kusalo careyya apurakkhato"ti tisso gāthā abhāsi. Tattha saddhāyāti saddhānimittaṃ, na jīvikatthanti attho. Saddhāyāti vā kammaphalāni ratanattayaguṇañca saddahitvā. Abhinikkhammāti gharāvāsato nikkhamitvā. Navapabbajitoti navo hutvā pabbajito, paṭhamavayeeva pabbajito. Navoti sāsane sikkhāya abhinavo daharo. Mitte bhajeyya kalyāṇe, suddhājīve atanditeti "piyo 1- garu bhāvanīyo"tiādinā 2- vuttalakkhaṇe kalyāṇamitte, micchājīvavivajjanena suddhājīve, āraddhaviriyatāya atandite bhajeyya upasaṅkameyya, tesaṃ ovādānusāsanīpaṭiggahaṇavasena seveyya. Saṃghasmiṃ viharanti saṃghe bhikkhusamūhe vattapaṭivattapūraṇavasena viharanto. Sikkhetha vinayaṃ budhoti bodhañāṇatāsukusalo hutvā vinayapariyattiṃ sikkheyya. Vinayo hi sāsanassa āyu, tasmiṃ ṭhite sāsanaṃ ṭhitaṃ hoti. "buddho"ti ca paṭhanti, so evattho. Kappākappesūti kappiyākappiyesu kusalo suttavasena suttānulomavasena ca nipuṇo cheko. Apurakkhatoti na purakkhato taṇhādīhi kutoci 3- purekkhāraṃ apaccāsīsanto 4- hutvā vihareyya. Upālittheragāthāvaṇṇanā niṭṭhitā. --------------- @Footnote: 1 pāli.,Sī.,i. piyo ca 2 aṅ.sattaka. 23/34/33 dutiyamittasutta (syā) @3 Sī. tato ca, Ma. tatopi 5 Sī.,i. apaccāsiṃsanto


             The Pali Atthakatha in Roman Book 32 page 556-571. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12448&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12448&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6253              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]