ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

               151. 4. Vanavacchattherasāmaṇeragāthāvaṇṇanā 1-
      upajjhāyoti sivakassa sāmaṇerassa gāthā. Tassa 2- kā uppatti?
      so kira ito ekatiṃse kappe vessabhussa bhagavato kāle kulagehe nibbatto
ekadivasaṃ kenacideva karaṇīyena araññaṃ paviṭṭho tattha pabbatantare nisinnaṃ vessabhuṃ
bhagavantaṃ disvā pasannacitto upasaṅkamitvā vanditvā añjaliṃ paggayha aṭṭhāsi.
Puna tattha manoharāni kāsumārikaphalāni disvā tāni gahetvā bhagavato upanesi,
paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu
saṃsaranto kassapassa bhagavato sāsane mātule pabbajante tena saddhiṃ pabbajitvā
bahuṃ vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vanavacchattherassa
bhāgineyyo hutvā nibbatto, sivakotissa nāmaṃ ahosi. Tassa mātā attano
jeṭṭhabhātike vanavacche sāsane pabbajitvā pabbajitakiccaṃ 3- matthakaṃ pāpetvā araññe
viharante taṃ pavattiṃ sutvā puttaṃ āha "tāta sivaka therassa santike pabbajitvā theraṃ
upaṭṭhaha, 4- mahallakodāni thero"ti. So mātu ekavacaneneva ca pubbekatādhikāratāya
ca mātulattherassa santikaṃ gantvā pabbajitvā taṃ upaṭṭhahanto araññe 5- vasati.
      Tassa ekadivasaṃ kenacideva karaṇīyena gāmantaṃ gatassa kharo ābādho uppajji.
Manussesu bhesajjaṃ karontesupi na paṭipassambhi. Tasmiṃ cirāyante thero "sāmaṇero
@Footnote: 1 ka. vanavacchattherassa sāmaṇera..., cha.Ma. sivakasāmaṇera...  2 cha.Ma. ayaṃ pāṭho na
@  dissati. evamuparipi  3 Sī., Ma. pabbajjākiccaṃ  4 Ma. upaṭṭhahatha  5 Sī. araññeva

--------------------------------------------------------------------------------------------- page91.

Cirāyati, kiṃ nu kho kāraṇan"ti tattha gantvā taṃ gilānaṃ disvā tassa taṃ taṃ kattabbayuttakaṃ karonto divasabhāgaṃ vītināmetvā rattibhāge balavapaccūsavelāyaṃ āha "sivaka na mayā pabbajitakālato paṭṭhāya gāme vasitapubbaṃ, ito araññameva gacchāmā"ti. Taṃ sutvā sivako "yadipi me bhante idāni kāyo gāmante ṭhito, cittaṃ pana araññe, tasmā sayānopi araññameva gamissāmī"ti, taṃ sutvā thero taṃ bāhāyaṃ gahetvā araññameva netvā ovādaṃ adāsi. So therassa ovāde ṭhatvā vipassitvā 1- arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. Pasannacitto sumano sire katvāna añjaliṃ kāsumāriphalaṃ gayha 3- buddhaseṭṭhassadāsahaṃ. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. So arahattaṃ patvā upajjhāyena attanā ca pavuttamatthaṃ saṃsandetvā 4- attano vivekābhiratiṃ 5- katakiccatañca pavedento:- 6- "upajjhāyo maṃ avaca ito gacchāmi sīvaka gāme me vasati kāyo araññaṃ me gato mano semānakopi gacchāmi natthi saṅgo vijānatan"ti gāthaṃ abhāsi. 6- @Footnote: 1 Ma. ayaṃ pāṭho na dissati 2 khu.apa. 32/53/409 kāsumāriphaladāyakattherāpadāna @3 ka., cha.Ma. kāsumārikamādāya 4 cha.Ma. vuttamatthaṃ saṃsanditvā 5 cha.Ma. vivekābharatikataṃ @6-6 cha.Ma. "upajjhāyo maṃ avacā"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page92.

[14] Tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā ñāṇacakkhunā pekkhatīti upajjhāyo. Manti attānaṃ vadati. Avacāti 1- abhāsi. Ito gacchāmi sīvakāti vuttākāradassanaṃ, sivaka ito gāmantarato 2- araññaṭṭhānameva ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo. Evaṃ pana upajjhāyena vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā araññameva gantukāmataṃ pavedento:- "gāme me vasati kāyo araññaṃ me gato mano semānakopi gacchāmi natthi saṅgo vijānatan"ti āha. Tassattho:- yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjā- gamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya parisappanto, 3- etha bhante araññameva gacchāma, kasmā? natthi saṅgo vijānataṃ, 4- yasmā dhammasabhāvo 5- kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato jānantassa na 6- katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, 7- tadapadesena aññaṃ byākāsi. Vanavacchattherasāmaṇeragāthāvaṇṇanā niṭṭhitā. ------------- @Footnote: 1 ka. avacāsīti 2 cha.Ma. gāmantato 3 cha.Ma. sarīsapanto, Sī. siriṃsapo viya parisappanto @4 cha.Ma. vijānatanti 5 cha.Ma. dhammasabhāvā 6 Sī. na-saddo na dissati @7 Sī. āṇaṃ anuṭṭhito


             The Pali Atthakatha in Roman Book 32 page 90-92. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2036&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2036&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5363              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]