ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page108.

156. 9. Kuḷattheragāthāvaṇṇanā 1- udakaṃ hi nayantīti āyasmato kuḷattherassa 2- gāthā. Kā uppatti? ayaṃ kira thero pubbepi vivaṭṭūpanissayaṃ 3- bahuṃ kusalaṃ upacinitvā adhikāra- sampanno vipassiṃ bhagavantaṃ ākāse 4- gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo aṭṭhāsi. 5- Satthā tassa cittaṃ ñatvā otaritvā paṭiggaṇhi. So ativiya pasannacitto hutvā teneva saddhāpaṭilābhena satthāraṃ upasaṅkamitvā pabbajjaṃ yāci, satthā aññataraṃ bhikkhuṃ āṇāpesi "imaṃ purisaṃ pabbājehī"ti. So pabbajitvā laddhūpasampado samaṇadhammaṃ katvā tato cuto chapi buddhantarāni devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Kuḷotissa nāmaṃ ahosi. So vayappatto sāsane laddhappasādo bhagavato santike pabbajitvā vikkhepabahulatāya visesaṃ nibbattetuṃ nāsakkhi. Athekadivasaṃ gāmaṃ piṇḍāya pavisanto antarāmagge bhūmiṃ khanitvā udakavāhakaṃ katvā icchiticchitaṭṭhāne 6- udakaṃ nente purise disvā taṃ sallakkhetvā gāmaṃ paviṭṭho aññataraṃ usukāraṃ usudaṇḍakaṃ usuyante pakkhipitvā akkhikoṭiyā oloketvā ujuṃ karontaṃ disvā tampi sallakkhetvā gacchanto purato gantvā araneminābhiādike rathacakkāvayave tacchante tacchake disvā tampi sallakkhetvā vihāraṃ pavisitvā katabhattakicco pattacīvaraṃ paṭisāmetvā divāvihāre nisinno attanā 7- diṭṭhanimittāni upamābhāvena gahetvā attano cittadamane 8- upanento "acetanaṃ udakampi manussā icchiticchitaṭṭhānaṃ nayanti, tathā acetanaṃ vaṅkampi saradaṇḍaṃ 9- upāyena namento 10- ujuṃ karonti, tathā acetanaṃ kaṭṭhakaḷiṅgarādiṃ tacchakā nemiādivasena vaṅkaṃ ujuñca karonti. Atha kasmā ahaṃ sakacittaṃ ujuṃ na karissāmī"ti cintetvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto na cirasseva @Footnote: 1 cha.Ma. kulatthera... evamuparipi 2 Sī. kuṇḍalattherassa. evamuparipi @3 Sī. theropi vivaṭṭūpanissayaṃ 4 Sī., Ma. ākāsena 5 ka. adāsi @6 Sī. icchitaṭṭhānena 7 sī, Ma. attano 8 Ma. cittaṃ damanena @9 Sī. vaṅkamidaṃ saradaṇḍakaṃ 10 Ma. damento

--------------------------------------------------------------------------------------------- page109.

Arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "nagare bandhumatiyā ārāmiko ahaṃ tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. Nāḷikeraphalaṃ gayha 2- buddhaseṭṭhassadāsahaṃ ākāse ṭhitako 3- santo paṭiggaṇhi mahāyaso. Vittisañjanano mayhaṃ diṭṭhadhammasukhāvaho phalaṃ buddhassa datvāna vippasannena cetasā. Adhigacchiṃ tadā pītiṃ vipulañca sukhuttamaṃ 4- uppajjateva ratanaṃ nibbattassa tahiṃ tahiṃ. Ekanavutito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Dibbacakkhu visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Evaṃ yāni nimittāni aṅkuse katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, tehi saddhiṃ attano cittadamanaṃ saṃsanditvā aññaṃ byākaronto:- 5- "udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti subbatā"ti gāthaṃ abhāsi. 5- @Footnote: 1 khu.apa. 33/57/81 labujaphaladāyakattherāpadāna 2 pāli. labujaphalamādāya @3 pāli. ākāseva ṭhito 4 pāli. vipulaṃ sukhamuttamaṃ @5-5 cha.Ma. "udakaṃ hi nayanti nettikā"tigāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page110.

[19] Tattha udakaṃ hīti hisaddo nipātamattaṃ. Nayantīti paṭhaviyā taṃ taṃ thalaṭṭhānaṃ khanitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ 1- vā ṭhapetvā attano icchiticchitaṭṭhānaṃ nenti. Tathā te nentīti nettikā. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti:- nettikā attano ruciyā icchiticchitaṭṭhānaṃ udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti 2- ujuṃ karonti. Namanavasena 3- tacchakā nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. 4- Evaṃ ettakaṃ ārammaṇaṃ katvā subbatā yathāsamādinnena sīlādinā sundaravatā dhīrā sotāpattimaggādīni uppādentā attānaṃ damayanti, 5- arahattaṃ pana pattesu ekadantā 6- nāma hontīti. Kuḷattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 108-110. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2449&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2449&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=156              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5089              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5385              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5385              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]