ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  164. 7. Lomasakaṅgiyattheragāthāvaṇṇanā
      dabbaṃ kusanti āyasmato lomasakaṅgiyattherassa 3- gāthā. Kā uppatti?
      so kira ito ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannamānaso
nānāpupphehi 4- pūjetvā tena puññakammena devaloke nibbatto puna aparāparaṃ
puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā
samaṇadhammaṃ karoti. Tena ca samayena satthārā bhaddekarattapaṭipadāya kathitāya
aññataro bhikkhu bhaddekarattasuttavasena tena sākacchaṃ karoti. So taṃ na sampāyāsi.
Asampāyanto "ahaṃ anāgate tuyhaṃ bhaddekarattaṃ kathetuṃ samattho bhaveyyan"ti
paṇidhānaṃ akāsi, itaro "puccheyyan"ti. Etesu paṭhamo ekaṃ buddhantaraṃ devamanussesu
saṃsaritvā amhākaṃ bhagavato kāle kapilavatthusmiṃ sākiyarājakule nibbatti. Tassa
sukhumālabhāvena soṇassa viya pādatalesu lomāni jātāni, tenassa lomasakaṅgiyoti
nāmaṃ ahosi. Itaro devaloke nibbattitvā candanoti paññāyittha. Lomasakaṅgiyo
@Footnote: 1 Sī. yasmā so paccabyadhi   2 Sī. koṭīsu sikkhito   3 Ma. lomasaṅkiyattherassa
@4 Sī. nāgapupphehi

--------------------------------------------------------------------------------------------- page130.

Anuruddhādīsu sakyakumāresu pabbajantesu pabbajituṃ na icchi. Atha naṃ saṃvejetuṃ candano devaputto upasaṅkamitvā bhaddekarattaṃ pucchi. Itaro "na jānāmī"ti. 1- Puna devaputto "atha kasmā tayā `bhaddekarattaṃ katheyyan'ti saṅgaro kato, idāni pana nāmamattampi na jānāsī"ti codesi. Itaro tena saddhiṃ bhagavantaṃ upasaṅkamitvā "mayā kira bhante pubbe `imassa bhaddekarattaṃ kathessāmī'ti saṅgaro kato"ti pucchi. Bhagavā "āma kulaputta kassapassa bhagavato kāle tayā evaṃ katan"ti āha. Svāyamattho uparipaṇṇāsake 2- āgatanayena vitthārato veditabbo. Atha lomasakaṅgiyo "tenahi bhante pabbājetha man"ti āha. Bhagavā "na kho tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī"ti paṭikkhipi. So mātu santikaṃ gantvā "anujānāhi maṃ amma pabbajituṃ, pabbajissāmahan"ti vatvā mātarā "tāta sukhumālo tvaṃ kathaṃ pabbajissasī"ti vutte attano parissayasahanabhāvaṃ pakāsento:- 3- "dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjapabbajaṃ urasā panudissāmi vivekamanubrūhayan"ti gāthaṃ abhāsi. 3- [27] Tattha dabbanti dibbatiṇamāha, yaṃ "saddulo"tipi vuccati. Kusanti kusatiṇaṃ, yo "kāso"ti vuccati. Poṭakilanti sakaṇṭakaṃ akaṇṭakañca gacchaṃ. Idha pana sakaṇṭakameva adhippetaṃ. Usīrādīni suviññeyyāni. Dabbādīni tiṇāni bīraṇatiṇāni pādehi akkantassāpi dukkhajanakāni gamanantarāyakarāni ca, tāni ca panāhaṃ urasā panudissāmi 4- urasāpi apanessāmi. Evaṃ apanento taṃ nimittaṃ dukkhaṃ sahanto araññāyatane gumbantaraṃ pavisitvā samaṇadhammaṃ kātuṃ sakkhissāmi. @Footnote: 1 Sī. na jānāti 2 Ma.upari. 14/286/257 vibhaṅgavagga @3-3 cha.Ma. "dabbaṃ kusaṃ poṭakilan"ti gāthaṃ abhāsi 4 Sī. apanudissāmi

--------------------------------------------------------------------------------------------- page131.

So pana vādo pādehi akkamaneti dasseti. Vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto. Gaṇasaṅgaṇikaṃ hi pahāya kāyavivekaṃ anubrūhayantasseva aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ samādahantassa cittaviveko, na saṅgaṇikā- ratassa. Samāhitasseva vipassanāya kammaṃ karontassa samathavipassanañca yuganaddhaṃ karontassa kilesānaṃ khepanena upadhivivekādhigamo, na asamāhitassa. Tena vuttaṃ "vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto"ti. Evaṃ pana puttena vutte 1- mātā "tenahi tāta pabbajā"ti anujāni. So bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Taṃ pabbajitvā katapubbakiccaṃ kammaṭṭhānaṃ gahetvā araññaṃ pavisantaṃ bhikkhū āhaṃsu "āvuso tvaṃ sukhumālo kiṃ sakkhissasi araññe vasitun"ti. So tesampi tameva gāthaṃ vatvā araññaṃ pavisitvā bhāvanaṃ anuyuñjanto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2-:- "suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ nānāpupphehi 3- pūjayiṃ. Ekanavutito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ 4- phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero aññaṃ byākaronto taṃyeva gāthaṃ abhāsīti. Lomasakaṅgiyattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. evaṃ pana vutte 2 khu.apa. 33/105/155 nāgapupphiyattherāpadāna @3 Sī. nāgapupphehi 4 Sī. pupphapūjāyidaṃ


             The Pali Atthakatha in Roman Book 32 page 129-131. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2920&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2920&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=164              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5135              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5419              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5419              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]