ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    184. 7. Ujjayattheragāthāvaṇṇanā
      namo te buddha vīratthūti āyasmato ujjayattherassa  gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito
@Footnote: 1 Sī. uddisati  2 Ma. pabbajjaṃ upagato
@3 poṭṭhakesu vipassanālakkhaṇatoti pāṭho dissati   4 Sī. lokuttaradhammādivasena

--------------------------------------------------------------------------------------------- page184.

Dvānavute kappe tissaṃ bhagavantaṃ passitvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa sotthiya- 1- brāhmaṇassa putto hutvā nibbatti, ujjayotissa nāmaṃ ahosi. So vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā tattha sāraṃ apassanto upanissayasampattiyā codiyamāno veḷuvanaṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharanto vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "kaṇikāraṃ pupphitaṃ disvā ocinitvānahaṃ tadā tissassa abhiropesiṃ oghatiṇṇassa tādino. Dvenavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Pañcatiṃse ito kappe aruṇapāṇīti 3- vissuto sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīditvā bhagavato thomanākārena aññaṃ byākaronto:- 4- "namo te buddha vīratthu vippamuttosi sabbadhi tuyhāpadāne viharaṃ viharāmi anāsavo"ti gāthaṃ abhāsi. 4- @Footnote: 1 cha.Ma. sottiYu... 2 khu.apa. 32/1/278 kaṇikārapupphiyattherāpadāna @3 Sī. aruṇabaloti 4-4 cha.Ma. "namo te buddha vīratthū"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page185.

[47] Tattha namoti paṇāmakittanaṃ. Teti paṇāmakiriyāya sampadānakittanaṃ, tuyhanti attho. Buddha vīrāti ca bhagavato ālapanaṃ. Bhagavā hi yathā abhiññeyyādi- bhedassa atthassa abhiññeyyādibhedena sayambhūñāṇena anavasesato buddhattā "buddho"ti vuccati. Evaṃ pañcannampi mārānaṃ abhippamaddanavasena padahantena mahatā viriyena samannāgatattā "vīro"ti vuccati. Atthūti hotu, tassa "namo"ti iminā sambandho. Vippamuttosi sabbadhīti sabbehi kilesehi sabbasmiṃ ca saṅkhāragate vippamutto visaṃyutto asi bhavasi, na tayā kiñci avippamuttaṃ nāma atthi, yatohaṃ tuyhāpadāne viharaṃ, viharāmi anāsavoti tuyhaṃ tava apadāne ovāde gatamagge paṭipatticariyāya viharaṃ yathāsatti yathābalaṃ paṭipajjanto kāmāsavādīnaṃ catunnampi āsavānaṃ suppahīnattā anāsavo viharāmi, tādisassa namo te buddha vīratthūti. Ujjayattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 183-185. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=184              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5511              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]