ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page243.

207. 10. Puṇṇattheragāthāvaṇṇanā sīlamevāti āyasmato puṇṇattherassa gāthā. Kā uppatti? sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā 1- kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese paṇṇakuṭiṃ katvā vāsaṃ kappesi. Tassa vasanaṭṭhānassa avidūre ekasmiṃ pabbhāre paccekabuddho ābādhiko hutvā parinibbāyi, tassa parinibbānasamaye mahā āloko ahosi. Taṃ disvā so "kathaṃ nu kho ayaṃ āloko uppanno"ti vīmaṃsanavasena ito cito ca āhiṇḍanto pabbhāre paccekasambuddhaṃ parinibbutaṃ disvā gandhadārūni saṅkaḍḍhitvā sarīraṃ jhāpetvā gandhodakena upasiñci. Tattheko devaputto antalikkhe ṭhatvā evamāha "sādhu sādhu sappurisa, bahuṃ tayā puññaṃ pasavantena pūritaṃ sugatisaṃvattaniyaṃ kammaṃ, tena tvaṃ sugatīsuyeva uppajjissasi, `puṇṇo'ti ca te nāmaṃ bhavissatī"ti. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade suppārakapaṭṭane 2- gahapatikule nibbatti, puṇṇotissa nāmaṃ ahosi. So vayappatto vāṇijjavasena mahatā satthena saddhiṃ sāvatthiṃ gato. Tena ca samayena bhagavā sāvatthiyaṃ viharati. Atha so sāvatthivāsīhi upāsakehi saddhiṃ vihāraṃ gato satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattapaṭivattehi ācariyupajjhāye ārādhento vihāsi. So ekadivasaṃ satthāraṃ upasaṅkamitvā "sādhu maṃ bhante bhagavā saṅkhittena ovādena ovadatu, yamahaṃ sutvā sunāparantajanapade vihareyyan"ti āha. Tassa bhagavā "santi kho puṇṇa cakkhuviññeyyā rūpā"tiādinā 3- ovādaṃ datvā @Footnote: 1 Sī. patvā 2 Ma. suppādaka... 3 Ma.upari. 14/395/340 puṇṇovādasutta, @ saṃ.saḷā. 18/112/75 puṇṇasutta

--------------------------------------------------------------------------------------------- page244.

Sīhanādaṃ nadāpetvā vissajjesi. So bhagavantaṃ vanditvā sunāparantajanapadaṃ gantvā suppārakapaṭṭane viharanto samathavipassanaṃ ussukkāpetvā tisso vijjā sacchākāsi. Tena vuttaṃ apadāne 1- :- "pabbhārakūṭaṃ nissāya sayambhū aparājito ābādhiko ca so buddho vasati pabbatantare. Mama assamasāmantā panādo āsi tāvade buddhe nibbāyamānamhi āloko udapajjatha. Yāvatā vanasaṇḍasmiṃ acchakokataracchakā 2- vāḷā ca kesarī sabbe abhigajjiṃsu tāvade. Uppātaṃ tamahaṃ disvā pabbhāraṃ agamāsahaṃ. Tatthaddasāsiṃ sambuddhaṃ nibbutaṃ aparājitaṃ. Suphullaṃ sālarājaṃva sataraṃsiṃva uggataṃ vitaccitaṃva 3- aṅgāraṃ nibbutaṃ aparājitaṃ. Tiṇaṃ kaṭṭhañca pūretvā citakaṃ tatthakāsahaṃ citakaṃ sukataṃ katvā sarīraṃ jhāpayiṃ ahaṃ. Sarīraṃ jhāpayitvāna gandhatoyaṃ samokiriṃ antalikkhe ṭhito yakkho nāmamaggahi tāvade. Yaṃ pūritaṃ tayā kiccaṃ sayambhussa mahesino puṇṇako nāma nāmena sadā hoti tuvaṃ mune. 4- Tamahā kāyā cavitvāna devalokaṃ agacchahaṃ tattha dibbamayo gandho antalikkhā pavassati. Tatrāpi nāmadheyyaṃ me puṇṇakoti ahū tadā @Footnote: 1 khu.apa. 32/29/477 puṇṇakattherāpadāna 2 Sī. acchakā ca taracchakā @3 cha.Ma. vitaccikaṃva 4 Sī. muni

--------------------------------------------------------------------------------------------- page245.

Devabhūto manusso vā saṅkappaṃ pūrayāmahaṃ. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo idhāpi puṇṇako nāma nāmadheyyaṃ pakāsati. Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ sabbāsave pariññāya viharāmi anāsavo. Ekanavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi tanukiccassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero bahū manusse sāsane abhippasādesi. Yato pañcasatamattā purisā upāsakattaṃ pañcasatamattā ca itthiyo upāsikābhāvaṃ paṭivedesuṃ. So tattha rattacandanena candanamālaṃ 1- nāma gandhakuṭiṃ kārāpetvā "satthā pañcahi bhikkhusatehi saddhiṃ mālaṃ 2- paṭicchatū"ti bhagavantaṃ pupphadūtena nimantesi. Bhagavā ca iddhānubhāvena tattakehi bhikkhūhi saddhiṃ tattha gantvā candanamālaṃ paṭiggahetvā aruṇe anuṭṭhiteyeva paccāgamāsi. Thero aparabhāge parinibbānasamaye aññaṃ byākaronto:- [70] "sīlameva idha aggaṃ paññavā pana uttamo manussesu ca devesu sīlapaññāṇato jayan"ti gāthaṃ abhāsi. Tattha sīlanti sīlanaṭṭhena sīlaṃ, patiṭṭhānaṭṭhena samādhānaṭṭhena cāti attho. Sīlaṃ hi sabbaguṇānaṃ patiṭṭhā, tenāha "sīle patiṭṭhāya naro sapañño"ti. 3- Samādahati ca taṃ kāyavācāavippakiṇṇaṃ karotīti attho. Tayidaṃ sīlameva aggaṃ sabbaguṇānaṃ @Footnote: 1 cha.Ma. candanamāḷaṃ, Sī. candanasālaṃ 2 Sī. saddhiṃ gantvā sālaṃ @3 saṃ.sagā. 15/23/16 jaṭāsutta

--------------------------------------------------------------------------------------------- page246.

Mūlabhāvato pamukhabhāvato ca. Yathāha "tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ sīlañca suvisuddhan"ti, 1- "pātimokkhanti mukhametaṃ pamukhametan"ti 2- ca ādi. Idhāti nipātamattaṃ. Paññavāti ñāṇasampanno. So uttamo seṭṭho pavaroti puggalādhiṭṭhānāya gāthāya paññāyayeva seṭṭhabhāvaṃ dasseti. Paññuttarā hi kusalā dhammā. Idāni taṃ sīlapaññānaṃ aggaseṭṭhabhāvaṃ kāraṇato dasseti "manussesu ca devesu, sīlapaññāṇato jayan"ti ca. Sīlapaññāṇahetu paṭipakkhajayo kāmakilesajayo hotīti attho. Puṇṇattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya sattamavaggavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 saṃ.mahā. 19/369/125 bhikkhusutta 2 vinaYu.mahā. 4/135/148 uposathakkhandhaka


             The Pali Atthakatha in Roman Book 32 page 243-246. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5432&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5432&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5377              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5606              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5606              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]