ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    210. 3. Māṇavattheragāthāvaṇṇanā
      jiṇṇañca disvā dukhitañca byādhitanti āyasmato māṇavattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekanavute kappe brāhmaṇakule nibbattitvā lakkhaṇadharo hutvā
vipassissa bhagavato abhijātiyā lakkhaṇāni pariggahetvā pubbanimittāni sāvetvā
"ekaṃsena ayaṃ buddho bhavissatī"ti byākaritvā nānānayehi thometvā abhivādetvā
padakkhiṇaṃ katvā pakkāmi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa gehe nibbattitvā yāva sattavassāni,
tāva antoghareyeva vaḍḍhitvā sattame saṃvacchare upanayanatthaṃ uyyānaṃ nīto antarā-
magge jiṇṇāturamate disvā tesaṃ adiṭṭhapubbattā te parijane pucchitvā jarā-
rogamaraṇasabhāvaṃ sutvā sañjātasaṃvego tato anivattanto 2- vihāraṃ gantvā satthu
santike dhammaṃ sutvā mātāpitaro anujānāpetvā pabbajitvā vipassanaṃ paṭṭhapetvā
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
         "jāyamāne vipassimhi    nimittaṃ byākariṃ ahaṃ
@Footnote: 1 khu.dhamMa. 25/388/84 aññatarapabbajitavatthu    2 Sī., Ma. anuvattanto
@3 khu.apa. 32/41/216 sammukhāthavikattherāpadāna

--------------------------------------------------------------------------------------------- page253.

Nibbāpayiṃ ca janataṃ buddho loke bhavissati. Yasmiñca jāyamānasmiṃ dasasahassi kampati so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Yasmiñca jāyamānasmiṃ āloko vipulo ahu so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Yasmiñca jāyamānasmiṃ saritāyo na sandayuṃ so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Yasmiñca jāyamānasmiṃ avīcaggi 1- na pajjali so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Yasmiñca jāyamānasmiṃ pakkhisaṅgho na sañcari so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Yasmiñca jāyamānasmiṃ vātakkhandho na vāyati 2- so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Yasmiñca jāyamānasmiṃ sabbaratanāni jotayuṃ so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Yasmiñca jāyamānasmiṃ sattāsuṃ padavikkamā so dāni bhagavā satthā dhammaṃ deseti cakkhumā. Jātamatto ca sambuddho disā sabbā vilokayi vācāsabhimudīresi esā buddhāna dhammatā. Saṃvejayitvā janataṃ thavitvā lokanāyakaṃ sambuddhaṃ abhivādetvā pakkāmiṃ pācināmukho. Ekanavutito kappe yaṃ buddhamabhithomayiṃ duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. @Footnote: 1 Sī. avīcimaggi 2 Sī. vātagandho na vāyatha

--------------------------------------------------------------------------------------------- page254.

Ito navutikappamhi sammukhāthavikavhayo sattaratanasampanno cakkavattī mahabbalo. Paṭhavīdundubhi nāma ekūnanavutimhito sattaratanasampanno cakkavattī mahabbalo. Aṭṭhāsītimhito kappe obhāso nāma khattiyo sattaratanasampanno cakkavattī mahabbalo. Sattāsītimhito kappe saritacchedanavhayo 1- sattaratanasampanno cakkavattī mahabbalo. Agginibbāpano nāma kappānaṃ chaḷasītiyā sattaratanasampanno cakkavattī mahabbalo. Gatipacchedano nāma kappānaṃ pañcasītiyā sattaratanasampanno cakkavattī mahabbalo. Rājā vātasamo nāma kappānaṃ cullasītiyā sattaratanasampanno cakkavattī mahabbalo. Ratanapajjalo nāma kappānaṃ teasītiyā sattaratanasampanno cakkavattī mahabbalo. Padavikkamano nāma kappānaṃ dveasītiyā sattaratanasampanno cakkavattī mahabbalo. Rājā vilokano nāma kappānaṃ ekasītiyā sattaratanasampanno cakkavattī mahabbalo. Girasāroti nāmena kappesītimhi khattiyo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. @Footnote: 1 Sī. sadinacchedanavhayo

--------------------------------------------------------------------------------------------- page255.

Adhigatārahatto pana bhikkhūhi "kena tvaṃ āvuso saṃvegena atidaharova samāno pabbajito"ti pucchito attano pabbajjānimittakittanāpadesena aññaṃ byākaronto:- [73] "jiṇṇañca disvā dukhitañca byādhitaṃ matañca disvā gatamāyusaṅkhayaṃ tato ahaṃ nikkhamitūna pabbajiṃ pahāya 1- kāmāni manoramānī"ti gāthaṃ abhāsi. Tattha jiṇṇanti jarāya abhibhūtaṃ, khaṇḍiccapāliccavalittacatādīhi samaṅgībhūtaṃ. Dukhitanti dukkhitaṃ dukkhasaññuttaṃ. 2- Byādhitanti gilānaṃ. Ettha ca "byādhitan"ti vuttepi dukkhappattabhāvo siddho, "dukhitan"ti vacanaṃ tassa bāḷhagilānabhāvaparidīpanatthaṃ. Matanti kālaṅkataṃ, yasmā kālaṅkato āyuno khayaṃ vayaṃ bhedaṃ gato nāma hoti, tasmā vuttaṃ "gatamāyusaṅkhayan"ti. Tasmā jiṇṇabyādhimatānaṃ diṭṭhattā, "ime jarādayo nāma na imesaṃyeva, atha kho sabbasādhāraṇā, tasmā ahampi jarādike anativatto"ti saṃviggattā. Nikkhamitūnāti nikkhamitvā, ayameva vā pāṭho. Pabbajjādhippāyena gharato niggantvā. Pabbajinti satthu sāsane pabbajjaṃ upagato. Pahāya kāmāni manoramānīti iṭṭhakantādibhāvato avītarāgānaṃ mano ramentīti manorame vatthukāme pajahitvā, tappaṭibaddhassa chandarāgassa ariyamaggena samucchindanena nirapekkhabhāvena chaḍḍetvāti attho. Kāmānaṃ pahānakittanamukhena cetaṃ therassa aññābyākaraṇaṃ ahosi. Māṇavakāle pabbajitattā imassa therassa māṇavotveva samaññā jātāti. Māṇavattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. hitvāna 2 cha.Ma. dukkhappattaṃ, Ma. dukhitanti dukkhitaṃ dukkhasaññitaṃ


             The Pali Atthakatha in Roman Book 32 page 252-255. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5628&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5628&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=210              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5403              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5627              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5627              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]