ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    217. 10. Uggattheragāthāvaṇṇanā
      yaṃ mayā pakataṃ kammanti āyasmato uggattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito
ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ sikhiṃ bhagavantaṃ passitvā pasannamānaso ketakapupphehi pūjaṃ akāsi. So
tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde kosalaraṭṭhe ugganigame seṭṭhiputto hutvā nibbatti,
uggotvevassa nāmaṃ ahosi. So viññutaṃ patto bhagavati tasmiṃ nigame bhaddārāme
viharante vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
         "vinatānadiyā tīre 4-          pilakkhu 5- phalito ahu
@Footnote: 1 abhi.saṅ. 34/1067/252 nikkhepakaṇḍa, abhi.vi. 35/914/4465 khuddakavatthuvibhaṅga
@2 Sī. aṭṭhavibhāgo                3 khu.apa. 32/10/225 sudassanattherāpadāna
@4 pāli. vitthatāya nadiyā tīre       5 Sī. pilakkho

--------------------------------------------------------------------------------------------- page271.

Tāhaṃ rukkhaṃ gavesanto addasaṃ lokanāyakaṃ. Ketakaṃ pupphitaṃ disvā vaṇṭe chetvānahaṃ tadā buddhassa abhiropesiṃ sikhino lokabandhuno. Yena ñāṇena pattosi accutaṃ amataṃ padaṃ taṃ ñāṇaṃ abhipūjemi buddhaseṭṭha mahāmuni. Ñāṇamhi pūjaṃ katvāna pilakkhuṃ addasaṃ ahaṃ paṭiladdhomhi taṃ paññaṃ 1- ñāṇapūjāyidaṃ phalaṃ. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi ñāṇapūjāyidaṃ phalaṃ. Ito terasakappamhi dvādasāsuṃ phaluggatā sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano vaṭṭūpaccheda 2- dīpanena aññaṃ byākaronto:- [80] "yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ sabbametaṃ parikkhīṇaṃ natthi dāni punabbhavo"ti gāthaṃ abhāsi. Tattha yaṃ mayā pakataṃ kammanti yaṃ kammaṃ tīhi kammadvārehi chahi uppatti- dvārehi aṭṭhahi asaṃvaradvārehi 3- pāpādivasena dānādivasena cāti anekehi pakārehi anādimati saṃsāre yaṃ mayā kataṃ upacitaṃ abhinibbattitaṃ vipākakammaṃ. Appaṃ vā yadi vā bahunti tañca vatthucetanāpayogakilesādīnaṃ dubbalabhāvena appaṃ vā, tesaṃ @Footnote: 1 ka. saññaṃ 2 Sī. vaṭṭaccheda.... 3 Ma. saṃvaradvārādīhi, Sī. aṭṭhahi asaṃvarehi, @ cha.Ma. aṭṭhahi asaṃvaradvārehi aṭṭhahi ca saṃvaradvārehi

--------------------------------------------------------------------------------------------- page272.

Balavabhāvena abhiṇhapavattiyā ca bahuṃ vā. Sabbametaṃ parikkhīṇanti sabbameva cetaṃ kammaṃ kammakkhayakarassa aggamaggassa adhigatattā parikkhayaṃ gataṃ, kilesavaṭṭappahānena hi kammavaṭṭaṃ pahīnameva hoti vipākavaṭṭassa anuppādanato. Tenāha "natthi dāni punabbhavo"ti. Āyatiṃ punabbhavābhinibbatti mayhaṃ natthīti attho. "sabbampetan"tipi 1- pāṭho, sabbampi etanti 2- padavibhāgo. Uggattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya aṭṭhamavaggavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Sī. sabbameetantipi 2 Sī. sabbameva etanti


             The Pali Atthakatha in Roman Book 32 page 270-272. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6036&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6036&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5653              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5653              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]