ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page296.

10. Dasamavagga 228. 1. Paripuṇṇakattheragāthāvaṇṇanā na tathā mataṃ satarasanti āyasmato paripuṇṇakattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro dhammadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute satthu cetiye pupphādīhi uḷāraṃ pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ patto paripuṇṇavibhavatāya paripuṇṇakoti paññāyittha. So vibhavasampannatāya sabbakālaṃ satarasaṃ nāma āhāraṃ paribhuñjanto satthu missakāhāra- paribhogaṃ sutvā "tāva sukhumālopi bhagavā nibbānasukhaṃ apekkhitvā yathā tathā yāpeti, kasmā mayaṃ āhāragiddhā hutvā āhārasuddhikā bhavissāma, nibbānasukhameva pana amhehi pariyesitabban"ti saṃsāre jātasaṃvego gharāvāsaṃ pahāya satthu santike pabbajitvā bhagavatā kāyagatāsatikammaṭṭhāne niyojito tattha patiṭṭhāya paṭiladdhajhānaṃ pādakaṃ katvā vipassanāya kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "nibbute lokanāthamhi dhammadassīnarāsabhe āropesiṃ dhajatthambhaṃ buddhaseṭṭhassa cetiye. Nisseṇiṃ māpayitvāna thūpaseṭṭhaṃ samāruhiṃ jātipupphaṃ gahetvāna thūpamhi abhiropayiṃ. @Footnote: 1 khu.apa. 32/5/233 thambhāropakattherāpadāna

--------------------------------------------------------------------------------------------- page297.

Aho buddho aho dhammo aho no satthu sampadā duggatiṃ nābhijānāmi thūpapūjāyidaṃ phalaṃ. Catunnavutito kappe thūpasīkhasanāmakā soḷasāsiṃsu rājāno cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā dhammagāravabahumānena 1- pītivegavissaṭṭhaṃ udānaṃ udānento:- [91] 2- "na tathā mataṃ satarasaṃ sudhannaṃ yaṃ mayajja paribhuttaṃ aparimitadassinā gotamena buddhena sudesito dhammo"ti gāthaṃ abhāsi. 2- Tattha na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttanti tathāti tena pakārena. Matanti 3- abhimataṃ. Satarasanti satarasabhojanaṃ, 4- "satarasabhojanaṃ nāma sata- pākasappiādīhi abhisaṅkhataṃ bhojanan"ti vadanti. Athavā anekattho satasaddo "sataso sahassaso"tiādīsu viya. Tasmā yaṃ bhojanaṃ anekasūpaṃ anekabyañjanaṃ, taṃ anekarasatāya "satarasan"ti vuccati, nānārasabhojananti attho. Sudhāeva annaṃ sudhābhojanaṃ devānaṃ āhāro. Yaṃ mayajja paribhuttanti yaṃ mayā ajja anubhuttaṃ. "yaṃ mayā paribhuttan"ti ca idaṃ "satarasaṃ sudhannan"ti etthāpi yojetabbaṃ. Idaṃ vuttaṃ hoti:- yaṃ mayā ajja etarahi nirodhasamāpattisamāpajjanavasena phalasamāpattisamāpajjanavasena ca accantameva santaṃ paṇītaṃ nibbānasukhaṃ paribhuñjiyamānaṃ, taṃ yathā mataṃ abhimataṃ sambhāvitaṃ, tathā rājakāle mayā paribhuttaṃ satarasabhojanaṃ devattabhāve paribhuttaṃ sudhannaṃ ca 5- na mataṃ nābhimataṃ. Kasmā? idaṃ hi ariyehi sevitaṃ 6- nirāmisaṃ kilesānaṃ avatthubhūtaṃ, @Footnote: 1 cha.Ma. dhamme gāravabahumānena 2-2 cha.Ma. "na tathā mataṃ satarasan"ti gāthaṃ abhāsi @3 Sī. amatanti 4 Sī. ayaṃ pāṭho na dissati 5 Ma. sudhannaṃva 6 cha.Ma. ariyanisevitaṃ

--------------------------------------------------------------------------------------------- page298.

Taṃ pana puthujjanasevitaṃ sāmisaṃ kilesānaṃ vatthubhūtaṃ, taṃ imassa saṅkhampi kalampi kalabhāgampi na upetīti. Idāni "yaṃ mayajja paribhuttan"ti vuttadhammaṃ desento aparimitadassinā gotamena, buddhena sudesito dhammo"ti āha. Tassattho:- aparimitaṃ aparicchinnaṃ uppādavayābhāvato santaṃ asaṅkhatadhātuṃ sayambhūñāṇena passī, aparimitassa anantāparimeyyassa ñeyyassa dassāvīti tena aparimitadassinā gotamagottena sammā- sambuddhena "khayaṃ virāgaṃ amataṃ paṇītan"ti ca 1- "madanimmadano pipāsavinayo" 2- "sabbasaṅkhārasamatho"ti 3- ca ādinā suṭṭhu desito dhammo, nibbānaṃ mayā ajja paribhuttanti yojanā. Paripuṇṇakattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 296-298. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6578&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6578&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=228              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5508              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5703              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5703              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]