ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    229. 2. Vijayattheragāthāvaṇṇanā
      yassāsavā parikkhīṇāti āyasmato vijayattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro piyadassissa bhagavato kāle vibhavasampanne
kule nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa ratanakhacitaṃ
vedikaṃ kāretvā tattha uḷāraṃ vedikāmahaṃ kāresi. So tena puññakammena anekasate
attabhāve maṇiobhāsena vicari. Evaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde
sāvatthiyaṃ brāhmaṇakule nibbatti, vijayotissa nāmaṃ ahosi. So vayappatto
brāhmaṇavijjāsu nipphattiṃ gato tāpasapabbajjaṃ pabbajitvā araññāyatane jhānalābhī
hutvā viharanto buddhuppādaṃ sutvā uppannappasādo satthu santikaṃ
upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi.
@Footnote: 1 khu.khuddaka. 25/4/5 ratanasutta, khu.sutta. 25/227/377 ratanasutta
@2 aṅ.catukka. 21/34/39 aggappasādasutta, khu.iti. 25/90/308 aggappasādasutta
@3 aṅ.pañcaka. 22/140/183 rājavagga: sotasutta (syā), aṅ. dasaka. 24/6/7 samādhisutta

--------------------------------------------------------------------------------------------- page299.

So dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "nibbute lokanāthamhi piyadassīnaruttame pasannacitto sumano muttāvedimakāsahaṃ. Maṇīhi parivāretvā akāsiṃ vedimuttamaṃ vedikāya mahaṃ katvā tattha kālaṅkato ahaṃ. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ maṇī dhārenti ākāse puññakammassidaṃ phalaṃ. Soḷasito kappasate maṇippabhāsanāmakā chattiṃsāsiṃsu rājāno cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto:- [92] 2- "yassāsavā parikkhīṇā āhāre ca anissito suññato animitto ca vimokkho yassa gocaro. Ākāseva sakuntānaṃ padaṃ tassa duranvayan"ti gāthaṃ abhāsi. 2- Tattha yassāsavā parikkhīṇāti yassa uttamapuggalassa kāmāsavādayo cattāro āsavā sabbaso khīṇā ariyamaggena khepitā. Āhāre ca anissitoti yo ca āhāre taṇhādiṭṭhinissayehi anissito agadhito 3- anajjhāpanno, nidassanamattaṃ, āhārasīsenettha cattāropi paccayā gahitāti daṭṭhabbaṃ. Paccayapariyāyo vā idha āhārasaddo veditabbo. Suññato animitto cāti ettha appaṇihitavimokkhopi @Footnote: 1 khu.apa. 32/10/234 vedikārakattherāpadāna 2-2 cha.Ma. "yassāsavā parikkhīṇā"ti @ gāthaṃ abhāsi 3 Sī. agathito

--------------------------------------------------------------------------------------------- page300.

Gahitoyeva, tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgādīnaṃ abhāvena suññaṃ, tehi suññā vimutti cāti 1- suññatavimokkho, tathā rāgādinimittābhāvena saṅkhāranimittābhāvena ca animittaṃ, tehi animittā vimutti cāti 1- animittavimokkho, rāgādipaṇidhīnaṃ abhāvena appaṇihitaṃ, tehi appaṇihitā vimutti cāti 1- appaṇihitavimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantassa ayampi tividho vimokkho yassa gocaro. Ākāseva sakuntānaṃ, padaṃ tassa duranvayanti 2- yathā ākāse gacchantānaṃ sakuṇānaṃ "imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ udarena 3- paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī"ti na sakkā ñātuṃ, 4- evameva evarūpassa bhikkhuno "nirayapadādīsu iminā nāma padena gato"ti ñāpetuṃ ca na sakkāti. Vijayattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 298-300. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6632&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6632&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5708              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]