ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    240. 3. Bandhurattheragāthāvaṇṇanā
      nāhaṃ etena atthikoti āyasmato bandhurattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle aññatarassa
rañño antepure gopako hutvā ekadivasaṃ bhagavantaṃ saparisaṃ rājaṅgaṇena 1- gacchantaṃ
disvā pasannacitto kaṇaverapupphāni gahetvā sasaṃghaṃ lokanāyakaṃ pūjesi. So tena
puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde sīlavatīnagare seṭṭhiputto hutvā nibbatti, bandhurotissa nāmaṃ
ahosi. So viññutaṃ patto kenacideva karaṇīyena sāvatthiyaṃ gato upāsakehi saddhiṃ vihāraṃ
gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā ñāṇassa paripākattā
vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "siddhattho nāma bhagavā        lokajeṭṭho narāsabho
           purakkhato sāvakehi          nagaraṃ paṭipajjatha.
           Rañño antepure āsiṃ       gopako abhisammato
           pāsāde upaviṭṭhohaṃ         addasaṃ lokanāyakaṃ.
           Kaṇaveraṃ gahetvāna          bhikkhusaṃghe samokiriṃ
           buddhassa visuṃ katvāna         tato bhiyyo samokiriṃ.
@Footnote: 1 Sī. rājaṅganena     2 khu.apa. 32/7/248 kaṇaverapupphiyattherāpadāna

--------------------------------------------------------------------------------------------- page324.

Catunnavutito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Sattāsītimhito kappe caturāsuṃ 1- mahaddhikā sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā kataññubhāve ṭhatvā attano upakārassa rañño paccupakāraṃ kātuṃ sīlavatīnagaraṃ gantvā rañño dhammaṃ desento saccāni pakāsesi. Rājā saccapariyosāne sotāpanno hutvā attano nagare sudassanaṃ nāma mahantaṃ vihāraṃ kāretvā therassa niyyādesi. 2- Mahālābhasakkāro ahosi. Thero vihāraṃ sabbañca lābhasakkāraṃ saṃghassa niyyādetvā 3- sayaṃ purimaniyāmeneva piṇḍāya caritvā yāpento katipāhaṃ tattha vasitvā sāvatthiṃ gantukāmo ahosi. Bhikkhū "bhante tumhe idheva vasatha, sace paccayehi vekallaṃ, mayaṃ taṃ paripūressāmā"ti āhaṃsu. Thero "na mayhaṃ āvuso uḷārehi paccayehi attho atthi, itarītarehi paccayehi yāpemi, dhammarasenevamhi titto"ti 4- dassento:- [103] "nāhaṃ etena atthiko sukhito dhammarasena tappito pitvāna 5- rasaggamuttamaṃ na ca kāhāmi visena santhavan"ti gāthaṃ abhāsi. Tattha nāhaṃ etena atthikoti yena maṃ tumhe tappetukāmā "paripūressāmā"ti vadatha, etena āmisalābhena paccayāmisarasena nāhaṃ atthiko, mayhaṃ etena attho natthi, santuṭṭhī 6- paramaṃ sukhanti itarītareheva paccayehi yāpemīti attho. Idāni tena anatthikabhāve padhānakāraṇaṃ dassento āha "sukhito dhammarasena tappito"ti. @Footnote: 1 Sī. caturo āsiṃsu 2 cha.Ma. niyyātesi 3 cha.Ma. niyyātetvā @4 Sī. atthikoti 5 cha.Ma. pitvā 6 cha.Ma. santuṭṭhi

--------------------------------------------------------------------------------------------- page325.

Sattatiṃsabodhipakkhiyadhammarasena ceva navavidhalokuttaradhammarasena ca tappito pīto 1- sukhito uttamena sukhena suhitoti attho. Pitvāna rasaggamuttamanti sabbarasesu aggaṃ seṭṭhaṃ tayoyeva uttamaṃ yathāvuttaṃ dhammarasaṃ pivitvā ṭhito, tenāha "sabbarasaṃ dhammaraso jinātī"ti. 2- Na ca kāhāmi visena santhavanti evarūpaṃ rasuttamaṃ dhammarasaṃ pivitvā ṭhito visena visasadisena visarasena 3- santhavaṃ saṃsaggaṃ na karissāmi, tathākaraṇassa kāraṇaṃ natthīti attho. Bandhurattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 323-325. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7187&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7187&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5757              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]