ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page333.

244. 7. Dhammasaṃvarattheragāthāvaṇṇanā 1- pabbajiṃ tulayitvānāti āyasmato dhammasaṃvarattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle suvaccho nāma brāhmaṇo hutvā tiṇṇaṃ vedānaṃ pāragū gharāvāse dosaṃ disvā tāpasapabbajjaṃ pabbajitvā araññāyatane pabbatantare assamaṃ kāretvā bahūhi tāpasehi saddhiṃ vasi. Athassa kusalabījaṃ ropetukāmo padumuttaro bhagavā assamasamīpe ākāse ṭhatvā iddhipāṭihāriyaṃ dassesi. So taṃ disvā pasannamānaso pūjetukāmo nāgapupphāni ocināpesi. Satthā "alaṃ imassa tāpasassa ettakaṃ kusalabījan"ti pakkāmi. So pupphāni gahetvā satthu gamanamaggaṃ okiritvā cittaṃ pasādento añjaliṃ paggayha aṭṭhāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā dhammasaṃvaroti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno gharāvāse ādīnavaṃ pabbajjāya ānisaṃsaṃ 2- ca disvā dakkhiṇāgirismiṃ viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "suvaccho nāma nāmena brāhmaṇo mantapāragū purakkhato sasissehi vasate pabbatantare. Padumuttaro nāma jino āhutīnaṃ paṭiggaho mamuddharitukāmo so āgacchi mama santikaṃ. Vehāsamhi caṅkamati 4- dhūpāyati jalate tathā 5- @Footnote: 1 cha.Ma. dhammasava.... evamuparipi 2 Ma.,ka. ānisaṃse 3 khu.apa. 32/39/244 @ nāgapupphiyattherāpadāna 4 Sī. vehāse ca caṅkamati 5 Sī. dhūpāyati jalito tathā

--------------------------------------------------------------------------------------------- page334.

Hāsaṃ mamaṃ viditvāna pakkāmi pācināmukho. Tañca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ nāgapupphaṃ gahetvāna gatamaggamhi okiriṃ. Satasahassito kappe yaṃ pupphaṃ okiriṃ ahaṃ tena cittappasādena duggatiṃ nupapajjahaṃ. 1- Ekatiṃse ito kappe rājā āsi mahāratho 1- sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassappatto udāna- vasena:- [107] "pabbajiṃ tulayitvāna agārasmānagāriyaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti gāthaṃ abhāsi. Tattha pabbajiṃ tulayitvānāti "sambādho gharāvāso rajāpatho"tiādinā 2- gharāvāse, "appassādā kāmā bahudukkhā bahupāyāsā"tiādinā 3- kāmesu ādīnavaṃ tappaṭipakkhato nekkhamme ca ānisaṃsaṃ tulabhūtāya paññāya vicāretvā vīmaṃsitvāti attho. Sesaṃ heṭṭhā vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosīti. Dhammasaṃvarattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma. ekatiṃse kappasate, rājā āsi mahāraho 2 dī.Sī. 9/191/63 @ sāmaññaphalasutta, Ma.Ma. 13/10/8 kandarakasutta, saṃ.ni. 16/154/210 cīvarasutta @3 vinaYu.mahāvi. 2/417/306 pācittiyakaṇḍa, Ma.mū. 12/177/137 cūḷadukkhakkhandhasutta


             The Pali Atthakatha in Roman Book 32 page 333-334. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7409&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7409&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=244              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5769              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5769              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]