ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  249. 2. Vacchagottattheragāthāvaṇṇanā
      tevijjohaṃ mahājhāyīti āyasmato vacchagottattherassa gāthā. Kā uppatti?
@Footnote: 1 pāli. itarītareneva           2 Ma. sabbakālaṃ      3 Sī. aniccattā tato
@4 saṃ.khandha. 17/15/19 yadaniccasutta  5 vinaYu.mahā. 4/19/17 pañcavaggikathā,
@  dī.mahā. 10/371/247 sakkapañhasutta, saṃ.mahā. 19/1081/369 dhammacakkappavattanasutta
@6 dī.mahā. 10/218/135 mahāparinibbānasutta  7 Ma. paṭikkhepavasena

--------------------------------------------------------------------------------------------- page344.

Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ raññā nāgarehi ca saddhiṃ buddhapūjaṃ katvā tato paraṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, tassa vacchagottatāya 1- vacchagottotveva samaññā ahosi. So viññutaṃ patvā brāhmaṇavijjāsu nipphattiṃ gato vimuttiṃ gavesanto tattha sāraṃ adisvā paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā pañhaṃ pucchitvā tasmiṃ vissajjite pasannamānaso satthu santike pabbajitvā vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2- :- "udentaṃ sataraṃsiṃva pitaraṃsiṃva bhāṇumaṃ paṇṇarase yathā candaṃ niyyantaṃ lokanāyakaṃ. Aṭṭhasaṭṭhisahassāni sabbe khīṇāsavā ahuṃ parivāriṃsu sambuddhaṃ dipadindaṃ narāsabhaṃ. Sammajjitvāna taṃ vīthiṃ niyyante lokanāyake ussāpesiṃ dhajaṃ tattha vippasannena cetasā. Ekanavute ito 3- kappe yaṃ dhajaṃ abhiropayiṃ duggatiṃ nābhijānāmi dhajadānassidaṃ phalaṃ. Ito catutthake kappe rājāhosiṃ mahabbalo sabbākārena sampanno sudhajo iti vissuto. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena:- @Footnote: 1 Sī. tassa pitu vacchagottatāya 2 khu.apa. 32/15/241 vīthisammajjakattherāpadāna @3 cha.Ma. ekanavutito

--------------------------------------------------------------------------------------------- page345.

[112] "tevijjohaṃ mahājhāyī cetosamathakovido sadattho me anuppatto kataṃ buddhassa sāsanan"ti gāthaṃ abhāsi. Tattha tevijjohanti yadipi maṃ pubbe tiṇṇaṃ vedānaṃ pāraṃ gatattā "brāhmaṇo tevijjo"ti sañjānanti, taṃ pana samaññāmattaṃ vedesu vijjākiccassa abhāvato. Idāni pana pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ adhigatattā paramatthato tevijjo ahaṃ, mahantassa anavasesassa samudayapakkhiyassa kilesagaṇassa jhāpanato, mahantena maggaphalajhānena mahantassa uḷārassa paṇītassa nibbānassa jhāyanato ca mahājhāyī. Cetosamathakovidoti cittasaṅkhobhakarānaṃ saṅkilesadhammānaṃ vūpasamanena cetaso samādahane kusalo. Etena tevijjabhāvassa 1- kāraṇamāha. Samādhi kosallasahitena hi āsavakkhayena tevijjatā, na kevalena. Sadatthoti sakattho, kakārassāyaṃ dakāro kato "anuppattasadattho"tiādīsu 2- viya. "sadattho"ti ca arahattaṃ veditabbaṃ. Taṃ hi attapaṭibandhaṭṭhena 3- attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena attano atthattā "sakattho"ti vuccati. Svāyaṃ sadattho me mayā anuppatto adhigato. Etena yathāvuttaṃ mahājhāyibhāvaṃ sikhāpattaṃ katvā dasseti. Sesaṃ vutta- nayameva. Vacchagottattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 343-345. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7645&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7645&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=249              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5622              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5800              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]