ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   256. 9. Vajjīputtattheragāthāvaṇṇanā
      rukkhamūlagahanaṃ pasakkiyāti āyasmato vajjīputtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe ekaṃ paccekasambuddhaṃ bhikkhāya gacchantaṃ disvā
pasannamānaso kadaliphalāni adāsi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ
licchavirājaputto 1- hutvā nibbatti, vajjīrājaputtattā vajjīputtotveva cassa
samaññā ahosi. So daharo hutvā hatthisikkhādisikkhanakālepi hetusampannatāya
nissaraṇajjhāsayova hutvā vicaranto satthu dhammadesanākāle vihāraṃ gantvā
parisapariyante nisinno dhammaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ
apadāne 2- :-
          "sahassaraṃsī bhagavā             sayambhū aparājito
           vivekā vuṭṭhahitvāna          gocarāyābhinikkhami.
           Phalahattho ahaṃ disvā          upagacchiṃ narāsabhaṃ
@Footnote: 1 Sī. licchavirājakule putto      2 khu.apa. 33/94/145 avaṭaphaliyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page367.

Pasannacitto sumano avaṭaṃ adadiṃ phalaṃ. Catunnavutito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā aparabhāge aciraparinibbute satthari dhammaṃ saṅgāyituṃ saṅketaṃ katvā mahātheresu tattha tattha viharantesu ekadivasaṃ āyasmantaṃ ānandaṃ sekhaṃyeva samānaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā tassa uparimaggā- dhigamāya ussāhaṃ janento:- [119] "rukkhamūlagahanaṃ pasakkiya nibbānaṃ hadayasmiṃ opiya jhāya gotama mā ca pamādo kiṃ te biḷibiḷikā karissatī"ti gāthaṃ abhāsi. Tattha rukkhamūlagahananti rukkhamūlabhūtaṃ gahanaṃ, gahanañhi atthi, na rukkhamūlaṃ, rukkhamūlañca atthi, na gahanaṃ, 1- tesu rukkhamūlaggahaṇena ṭhānassa chāyāsampannatāya vātātapaparissayābhāvaṃ dasseti. Gahanaggahaṇena nivātabhāvena vātaparissayābhāvaṃ janasambādhābhāvañca dasseti, tadubhayena ca bhāvanāyogyataṃ. Pasakkiyāti upagantvā. Nibbānaṃ hadayasmiṃ opiyāti "evaṃ mayā paṭipajjitvā nibbānaṃ adhigantabban"ti nibbutiṃ hadaye ṭhapetvā citte karitvā. Jhāyāti lakkhaṇūpanijjhānena jhāya, vipassanābhāvanāsahitaṃ maggabhāvanaṃ bhāvehi. Gotamāti dhammabhaṇḍāgārikaṃ gottena ālapati. Mā ca pamādoti adhikusalesu dhammesu mā pamādaṃ āpajji. Idāni @Footnote: 1 Ma. gahanañhi atthi rukkhamūlaṃ na rukkhamūlañca atthi gahanaṃ

--------------------------------------------------------------------------------------------- page368.

Yādiso therassa pamādo, taṃ paṭikkhepavasena dassento "kiṃ te biḷibiḷikā karissatī"ti āha. Tattha biḷibiḷikāti viḷiviḷikiriyā, biḷibiḷīti saddapavatti yathā niratthakā, evaṃ biḷibiḷikāsadisā 1- janapaññatti kiṃ te karissati 2- kīdisaṃ atthaṃ tuyhaṃ sādheti, tasmā janapaññattiṃ pahāya sadatthapasuto hohīti ovādaṃ adāsi. Taṃ sutvā aññehi vuttavisagandhavāyanavacanena 3- saṃvegajāto bahudeva rattiṃ caṅkamena vītināmento vipassanaṃ ussukkāpetvā senāsanaṃ pavisitvā mañcake nipannamattova arahattaṃ pāpuṇi. Vajjīputtattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 366-368. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8161&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8161&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5652              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5824              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]