ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   272. 5. Sabbamittattheragāthāvaṇṇanā
      jano janasmiṃ sambaddhoti āyasmato sabbamittattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito dvānavute kappe tissassa bhagavato kāle nesādakule nibbattitvā vanacāriko 1-
hutvā vane mige vadhitvā maṃsaṃ khādanto jīvati. Athassa bhagavā anuggaṇhanatthaṃ
vasanaṭṭhānasamīpe tīṇi padacetiyāni dassetvā pakkāmi. So atītakāle sammā-
sambuddhesu kataparicayattā cakkaṅkitāni 2- disvā pasannamānaso koraṇḍapupphehi pūjaṃ
katvā tena puññakammena tāvatiṃsabhavane nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto
imasmiṃ buddhuppāde sāvatthinagare brāhmaṇakule nibbatti, sabbamittotissa nāmaṃ
ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto vassaṃ upagantvā vuṭṭhavasso
@Footnote: 1 Sī.,i. vanacarako   2 Sī. cakkaratanāni

--------------------------------------------------------------------------------------------- page415.

Bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge māgavikehi oḍḍite pāse migapotakaṃ baddhaṃ addasa. 1- Mātā panassa migī pāsaṃ appaviṭṭhāpi puttasinehena dūraṃ na gacchati, maraṇabhayena pāsasamīpampi na upagacchati, migapotako ca bhīto ito cito ca parivattento karuṇaṃ vilapati, taṃ disvā thero "aho sattānaṃ snehahetukaṃ dukkhan"ti gacchanto tato paraṃ sambahule core ekaṃ purisaṃ jīvagāhaṃ gahetvā palālaveṇiyā sarīraṃ 2- veṭhetvā jhāpente, tañca mahāviravaṃ viravantaṃ disvā tadubhayaṃ nissāya sañjātasaṃvego tesaṃ corānaṃ suṇantānaṃyeva:- [149] "jano janasmiṃ 3- sambaddho 4- janamevassito jano jano janena heṭhīyati heṭheti ca jano janaṃ. [150] Ko hi tassa janenattho janena janitena vā janaṃ ohāya gacchaṃ taṃ 5- heṭhayitvā bahuṃ janan"ti gāthādvayaṃ abhāsi. Tattha janoti andhabālajano. Janasminti aññe jane. 6- Sambaddhoti taṇhābandhanena baddho. "ayaṃ me putto, mātā"tiādinā 7- paṭibaddho. Ayameva vā pāṭho, "ime maṃ posenti, ahaṃ ime nissāya jīvāmī"ti paṭibaddhacittoti attho. Janamevassito janoti "ayaṃ me putto, dhītā"tiādinā aññameva janaṃ añño jano assito 8- taṇhāya allīno pariggayha ṭhito. Jano janena heṭhīyati, heṭheti ca jano jananti kammassakatāya yathābhūtāvabodhassa ca 9- abhāvato ajjhupekkhanaṃ akatvā lobha- vasena yathā jano janaṃ assito, evaṃ dosavasena jano janena heṭhīyati vibādhīyati. "tayidaṃ mayhaṃva upariheṭhanaphalavasena paripatissatī"ti ajānanto heṭheti ca jano janaṃ. @Footnote: 1 Ma. migapotako baddho ahosi 2 Sī. sakalasarīraṃ 3 cha.Ma. janamhi 4 pāli. sambandho @5 pāli. gaccheyya 6 Sī.,i. aññena janena 7 Sī. ayaṃ me puttoti mātāpituādinā @8 Ma. āsito 9 Sī. yathābhūtathetabhāvato bodhassa ca

--------------------------------------------------------------------------------------------- page416.

Ko hi tassa janenatthoti tassa aññajanassa aññena janena taṇhāvasena assitena dosavasena heṭhitena vā ko attho. Janena janitena vāti mātāpitā hutvā tena aññena janena 1- janitena vā ko attho. Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jananti yasmā saṃsāre carato janassa ayamevānurūpā 2- paṭipatti, tasmā taṃ janaṃ, tassa ca bādhikā yā sā taṇhā ca, yo ca so dosoeva bahuṃ janaṃ bādhayitvā ṭhito, 3- tañca ohāya sabbaso pahāya pariccajitvā gacchaṃ, tehi 4- anupaddutaṃ ṭhānaṃ gaccheyyaṃ pāpuṇeyyanti attho. Evaṃ pana vatvā thero tāvadeva vipassanaṃ ussukkāpetvā arahattamapāpuṇi. Tena vuttaṃ apadāne 5- :- "vanakammiko pure āsiṃ pitumātumatenahaṃ pasumārena 6- jīvāmi kusalaṃ me na vijjati. Mama āsayasāmantā tisso lokagganāyako padāni tīṇi dassesi anukampāya cakkhumā. Akkante ca pade disvā tissanāmassa satthuno haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ sakosakaṃ 7- gahetvāna padaseṭṭhamapūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ koraṇḍavaṇṇakoyeva 8- suppabhāso bhavāmahaṃ. Dvenavute ito kappe yaṃ kammamakariṃ tadā @Footnote: 1 Ma. janakena 2 Sī. ayameva evarūpā, i. ayamevarūpā 3 Ma. ṭhitaṃ 4 i. gacchatehi, @ Ma. gacchantehi 5 khu.apa. 33/15/31 koraṇḍapupphiyattherāpadāna (syā) @6 Sī. pararuhirena 7 Sī. sakoṭakaṃ, pāli. sakoṭikaṃ 8 cha.Ma. koraṇḍakachavi homi

--------------------------------------------------------------------------------------------- page417.

Duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Te pana corā therassa santike dhammaṃ sutvā saṃvegajātā pabbajitvā dhammānudhammaṃ paṭipajjiṃsūti. Sabbamittattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 414-417. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9243&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9243&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=272              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5930              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]